Occurrences
Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mahābhārata
MBh, 1, 213, 72.2 arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim //
MBh, 1, 213, 76.2 jātaḥ putrastavetyevaṃ śrutakarmā tato 'bhavat //
MBh, 3, 13, 66.1 kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ /
MBh, 6, 43, 63.2 śrutakarmā parākrāntam abhyadravata saṃyuge //
MBh, 6, 43, 65.1 śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham /
MBh, 6, 75, 33.1 durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ /
MBh, 6, 75, 35.1 sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ /
MBh, 7, 22, 24.2 draupadeyaṃ naravyāghraṃ śrutakarmāṇam āvahan //
MBh, 7, 24, 27.1 śrutakarmāṇam āyāntaṃ mayūrasadṛśair hayaiḥ /
MBh, 8, 4, 101.1 hrīniṣedhā bharatā rājaputrāś citrāyudhaḥ śrutakarmā jayaś ca /
MBh, 8, 9, 7.1 śrutakarmāṇam āyāntaṃ citraseno mahīpatiḥ /
MBh, 8, 10, 1.2 śrutakarmā mahārāja citrasenaṃ mahīpatim /
MBh, 8, 10, 2.2 śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ //
MBh, 8, 10, 3.1 śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe /
MBh, 8, 10, 8.1 śrutakarmāṇam atha vai nārācena stanāntare /
MBh, 8, 10, 9.1 śrutakarmāpi samare nārācena samarditaḥ /
MBh, 8, 10, 11.1 śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ /
MBh, 8, 10, 12.2 vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ //
MBh, 8, 10, 16.3 drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata //
MBh, 8, 18, 12.1 śatānīkaṃ mahārāja śrutakarmā sutas tava /
MBh, 8, 39, 12.2 śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ //
MBh, 8, 39, 15.2 aṣṭabhiḥ śrutakarmāṇaṃ prativindhyaṃ tribhiḥ śaraiḥ /
MBh, 10, 8, 55.1 śrutakarmā tu parighaṃ gṛhītvā samatāḍayat /
MBh, 10, 8, 56.1 sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā /
Matsyapurāṇa
MPur, 50, 52.2 caturthaṃ śrutakarmāṇaṃ sahadevād ajāyata //
Viṣṇupurāṇa
ViPur, 4, 20, 42.1 yudhiṣṭhirāt prativindhyaḥ bhīmasenācchrutasenaḥ śrutakīrtir arjunācchrutānīko nakulācchrutakarmā sahadevāt //
Bhāratamañjarī
BhāMañj, 1, 1312.2 arjunācchrutakarmā ca karmaṇā bhuvi viśrutaḥ //
Garuḍapurāṇa
GarPur, 1, 140, 38.2 śatānīkaḥ śrutakarmā draupadyāṃ pañca vai kramāt //