Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 5, 6.11 sāvedasya tu putro 'bhūd ūrvaḥ śrutavatāṃ varaḥ /
MBh, 1, 5, 9.1 tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ /
MBh, 1, 220, 5.2 āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ //
MBh, 4, 65, 8.2 brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ //
MBh, 5, 33, 85.2 viśeṣavicchrutavān kṣiprakārī taṃ sarvalokaḥ kurute pramāṇam //
MBh, 5, 122, 17.1 hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān /
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 12, 7, 24.1 nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam /
MBh, 12, 60, 15.1 ye ca kratubhir ījānāḥ śrutavantaśca bhūmipāḥ /
MBh, 12, 72, 3.1 dharmaniṣṭhāñ śrutavato vedavratasamāhitān /
MBh, 12, 113, 19.2 guptamantraśrutavataḥ susahāyasya cānagha //
MBh, 12, 118, 17.2 śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ //
MBh, 12, 133, 2.1 prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān /
MBh, 12, 223, 15.1 dṛḍhabhaktir anindyātmā śrutavān anṛśaṃsavān /
MBh, 12, 224, 67.2 ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ //
MBh, 13, 109, 14.2 kṣamāvān rūpasampannaḥ śrutavāṃścaiva jāyate //
MBh, 13, 122, 8.2 na hi śrutavatāṃ kiṃcid adhikaṃ brāhmaṇād ṛte //
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 13, 123, 14.2 medhāvyasi kule jātaḥ śrutavān anṛśaṃsavān //
MBh, 13, 132, 34.1 śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ /