Occurrences

Kauṣītakagṛhyasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya

Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 29.2 śīlavān śrutavān dānto bhavedvai paṅktipāvanaḥ //
Āpastambagṛhyasūtra
ĀpGS, 3, 20.1 bandhuśīlalakṣaṇasampannaḥ śrutavān aroga iti varasampat //
Arthaśāstra
ArthaŚ, 4, 8, 19.1 brāhmaṇasya sattriparigrahaḥ śrutavatastapasvinaśca //
Aṣṭasāhasrikā
ASāh, 1, 18.2 tatkasya hetoḥ na hi te śāriputra dharmāstathā saṃvidyante yathā bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 18.5 tān bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
Mahābhārata
MBh, 1, 5, 6.11 sāvedasya tu putro 'bhūd ūrvaḥ śrutavatāṃ varaḥ /
MBh, 1, 5, 9.1 tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ /
MBh, 1, 220, 5.2 āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ //
MBh, 4, 65, 8.2 brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ //
MBh, 5, 33, 85.2 viśeṣavicchrutavān kṣiprakārī taṃ sarvalokaḥ kurute pramāṇam //
MBh, 5, 122, 17.1 hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān /
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 12, 7, 24.1 nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam /
MBh, 12, 60, 15.1 ye ca kratubhir ījānāḥ śrutavantaśca bhūmipāḥ /
MBh, 12, 72, 3.1 dharmaniṣṭhāñ śrutavato vedavratasamāhitān /
MBh, 12, 113, 19.2 guptamantraśrutavataḥ susahāyasya cānagha //
MBh, 12, 118, 17.2 śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ //
MBh, 12, 133, 2.1 prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān /
MBh, 12, 223, 15.1 dṛḍhabhaktir anindyātmā śrutavān anṛśaṃsavān /
MBh, 12, 224, 67.2 ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ //
MBh, 13, 109, 14.2 kṣamāvān rūpasampannaḥ śrutavāṃścaiva jāyate //
MBh, 13, 122, 8.2 na hi śrutavatāṃ kiṃcid adhikaṃ brāhmaṇād ṛte //
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 13, 123, 14.2 medhāvyasi kule jātaḥ śrutavān anṛśaṃsavān //
MBh, 13, 132, 34.1 śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ /
Rāmāyaṇa
Rām, Ay, 98, 35.2 tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ //
Rām, Su, 33, 13.2 śrutavāñ śīlasampanno vinītaśca paraṃtapaḥ //
Saundarānanda
SaundĀ, 2, 3.1 balīyān sattvasampannaḥ śrutavān buddhimānapi /
SaundĀ, 8, 56.1 śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam /
SaundĀ, 15, 60.1 prasūtaḥ puruṣo loke śrutavān balavānapi /
SaundĀ, 18, 25.1 adyārthavatte śrutavacchrutaṃ tacchrutānurūpaṃ pratipadya dharmam /
Harivaṃśa
HV, 24, 8.1 dātā yajvā ca dhīraś ca śrutavān atithipriyaḥ /
HV, 28, 38.1 tasyāṃ jajñe tadā vīraḥ śrutavān iti bhārata /
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
Kūrmapurāṇa
KūPur, 2, 21, 12.1 kulīnāḥ śrutavantaśca śīlavantastapasvinaḥ /
Liṅgapurāṇa
LiPur, 1, 69, 24.2 dātā śūraś ca yajvā ca śrutavānatithipriyaḥ //
Matsyapurāṇa
MPur, 45, 27.1 sadāyajño 'tivīraśca śrutavānatithipriyaḥ /
Śatakatraya
ŚTr, 1, 41.1 yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ /