Occurrences

Pāraskaragṛhyasūtra

Pāraskaragṛhyasūtra
PārGS, 1, 2, 6.0 pañca mahāyajñā iti śruteḥ //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 8, 13.1 tasmāt tayor grāmaḥ pramāṇam iti śruteḥ //
PārGS, 1, 19, 6.0 tūṣṇīṃ hanteti vā hantakāraṃ manuṣyā iti śruteḥ //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 9, 15.2 tasmād u svāṣṭaṃ gṛhapatiḥ pūrvo 'tithibhyo 'śnīyād iti śruteḥ //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 15, 8.0 nāmānyeṣāmetānīti śruteḥ //
PārGS, 2, 17, 12.0 svāhākārapradānā iti śruter vinivṛttiḥ //
PārGS, 3, 10, 53.0 nyāyastu na caturthaḥ piṇḍo bhavatīti śruteḥ //
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //