Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 1, 35.2 kaulīnahetuśrutaye cittaṃ devāvadhīyatām //
BKŚS, 15, 118.1 sādhukāraśruter lubdhaḥ kaścid unmattako yathā /
BKŚS, 17, 5.2 naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ //
BKŚS, 17, 23.2 śrutivāsitakarṇatvān mṛdu vīṇām avādayam //
BKŚS, 17, 72.2 prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ //
BKŚS, 18, 280.2 sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ //
BKŚS, 18, 306.1 gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu /
BKŚS, 20, 164.1 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ /
BKŚS, 21, 49.2 śrutismṛtipurāṇādi tathā saṃbhāvyatām iti //
BKŚS, 21, 68.1 bhavatāpi śrutismṛtyoḥ prāmāṇyam anujānatā /
BKŚS, 21, 87.2 antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ //
BKŚS, 22, 70.2 śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ //
BKŚS, 22, 244.1 aśrutaśrutayo mūḍhā raṇḍā nirvasavo 'pi vā /
BKŚS, 23, 6.2 dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ //
BKŚS, 24, 47.2 yat satyam aham apy āsam adbhutaśrutivismitaḥ //
BKŚS, 27, 20.1 śrutismṛtipurāṇādigranthasāgarapāragaiḥ /