Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 6.0 brāhmaṇarājanyavaiśyānāṃ śruteḥ //
KātyŚS, 1, 1, 20.0 naupāsanaśruteḥ //
KātyŚS, 1, 2, 13.0 cāturmāsyeṣu cartumukhaśruteḥ //
KātyŚS, 1, 2, 21.0 na śrutilakṣaṇatvāt //
KātyŚS, 1, 3, 10.0 upāṃśuprayogaḥ śruteḥ //
KātyŚS, 1, 4, 13.0 śruteś ca //
KātyŚS, 1, 5, 3.0 syād vānupūrvyaniyamaḥ śrutyarthakramebhyaḥ //
KātyŚS, 1, 5, 6.0 śrutiḥ kramād ānumānikatvāt //
KātyŚS, 1, 6, 11.0 sattriṣu tu śruteḥ //
KātyŚS, 1, 6, 13.0 sattrāṇi brāhmaṇānām ṛtvikśruteḥ //
KātyŚS, 1, 6, 26.0 śrutisāmarthyāt //
KātyŚS, 1, 7, 2.0 śakyapuruṣārthakṛtatvaikārthasamavāyaśrutibhyaḥ //
KātyŚS, 1, 8, 5.0 śrutyānarthakyam iti cet //
KātyŚS, 1, 8, 12.0 nāśruteḥ //
KātyŚS, 1, 8, 44.0 āhavanīye homāḥ śrutisamākhyānābhyām //
KātyŚS, 5, 3, 4.0 prajāyāṃ vā jātaśruteḥ //
KātyŚS, 5, 3, 34.0 some vottare vyapasphuraṇaśruteḥ //
KātyŚS, 5, 5, 9.0 anākhyātam ahitaṃ jñātibhya iti śruteḥ //
KātyŚS, 5, 6, 9.0 śruteś ca //
KātyŚS, 5, 8, 19.0 agrahaṇaṃ manthasya tato 'rdhāḥ piṃṣantīti śruteḥ //
KātyŚS, 5, 11, 7.0 laukikaṃ pratidhukśruteḥ //
KātyŚS, 5, 12, 16.0 uttare nigamā yatheṣṭaṃ joṣaṇāśruteḥ //
KātyŚS, 6, 1, 22.0 sthāṇau śruteś ca //
KātyŚS, 6, 10, 31.0 agnihotre tad asya pākayajñasyeveti śruteḥ //
KātyŚS, 10, 1, 6.0 upāṃśusavanasyāniṅganaśruteḥ //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 10, 3, 5.0 tṛtīyaśruteś ca //
KātyŚS, 10, 4, 15.0 atra sarpaṇam ādityagrahasya prāk tṛtīyasavanaśruteḥ //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 9, 23.0 nityā vā prātarāhutiśruteḥ //
KātyŚS, 15, 4, 20.0 sviṣṭakṛcchruteś ca //
KātyŚS, 15, 8, 11.0 nānā vāvabhṛthadīkṣāśrutibhyām //
KātyŚS, 15, 8, 20.0 brāhmaṇā vā śruteḥ //
KātyŚS, 20, 8, 22.0 sarvaṃ vā śruteḥ //