Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 108.1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
ManuS, 2, 8.2 śrutiprāmāṇyato vidvān svadharme niviśeta vai //
ManuS, 2, 9.1 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
ManuS, 2, 10.1 śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ /
ManuS, 2, 13.2 dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ //
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 2, 15.2 sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ //
ManuS, 2, 35.2 prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt //
ManuS, 2, 169.2 tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt //
ManuS, 3, 284.2 prapitāmahāṃs tathādityān śrutir eṣā sanātanī //
ManuS, 4, 155.1 śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu /
ManuS, 6, 29.2 vividhāś caupaniṣadīr ātmasaṃsiddhaye śrutīḥ //
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 9, 19.1 tathā ca śrutayo bahvyo nigītā nigameṣv api /
ManuS, 9, 32.1 bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari /
ManuS, 11, 33.1 śrutīr atharvāṅgirasīḥ kuryād ity avicārayan /
ManuS, 11, 45.2 kāmakārakṛte 'py āhur eke śrutinidarśanāt //
ManuS, 12, 109.2 te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ //