Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 7, 9, 15.0 yajet sautrāmaṇyām apatnīko 'py asomapaḥ mātāpitṛbhyām anṛṇārthād yajeti vacanāc chrutir iti //
Atharvaprāyaścittāni
AVPr, 3, 6, 9.0 iti ha śrutir bhavati //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 16.2 iti hi śrutir bhavati //
AVPr, 3, 10, 4.2 iti hi śrutir bhavati //
AVPr, 3, 10, 14.2 iti hi śrutir bhavati //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 20.2 ucchiṣṭe ghoṣiṇīr āpa stanayitnuḥ śrutir mahī //
AVŚ, 16, 2, 5.0 suśrutiś ca mopaśrutiś ca mā hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 6.2 śiṣṭās tadanumānajñāḥ śrutipratyakṣahetavaḥ /
BaudhDhS, 1, 3, 5.1 kṛṣṇakeśo 'gnīn ādadhīteti śrutiḥ //
BaudhDhS, 1, 8, 51.1 na somenocchiṣṭā bhavantīti śrutiḥ //
BaudhDhS, 1, 9, 1.2 brahmacārigataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ //
BaudhDhS, 1, 10, 21.1 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyam iti śrutiḥ //
BaudhDhS, 1, 21, 12.2 bhuktaṃ pratigṛhītaṃ ca nirviśeṣam iti śrutiḥ //
BaudhDhS, 2, 3, 2.1 manuḥ putrebhyo dāyaṃ vyabhajad iti śrutiḥ //
BaudhDhS, 2, 3, 5.1 tasmāj jyeṣṭhaṃ putraṃ dhanena niravasāyayantīti śrutiḥ //
BaudhDhS, 2, 3, 47.1 nirindriyā hy adāyāś ca striyo matā iti śrutiḥ //
BaudhDhS, 2, 6, 41.1 anne śritāni bhūtāni annaṃ prāṇam iti śrutiḥ /
BaudhDhS, 2, 6, 42.2 annaṃ dakṣiṇayā śāntim upayātīti naḥ śrutiḥ /
BaudhDhS, 2, 6, 42.3 upayātīti naḥ śrutir iti //
BaudhDhS, 2, 16, 13.1 tasyopadeśaḥ śrutisāmānyenopadiśyate //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 4.0 homadevatāyāḥ samāmnānāt phalaśruteś ca //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 2.6 na śruteḥ śrotāraṃ śṛṇuyāḥ /
BĀU, 4, 3, 27.2 na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt /
Chāndogyopaniṣad
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 7.0 udgātā sāmavedeneti śruteḥ //
DrāhŚS, 12, 2, 17.0 stotravatprastāvā virāṭsu stuvanti purīṣeṇa stuvate iti ca bahuśruteḥ //
Gautamadharmasūtra
GautDhS, 1, 6, 22.1 tanmūlatvād dharmasya śruteś ca //
GautDhS, 1, 9, 72.1 śrutinirataḥ syāt //
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 28, 17.0 śrutiś cāpadhvastā tiṣṭhatīti //
GB, 1, 1, 29, 28.0 sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 39, 6.1 yo vai sāmnaḥ śrutiṃ vidvān sāmnārtvijyaṃ karoti śrutimān eva bhavati /
JUB, 1, 39, 6.2 śrotraṃ vāva sāmnaḥ śrutir iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 6.0 brāhmaṇarājanyavaiśyānāṃ śruteḥ //
KātyŚS, 1, 1, 20.0 naupāsanaśruteḥ //
KātyŚS, 1, 2, 13.0 cāturmāsyeṣu cartumukhaśruteḥ //
KātyŚS, 1, 2, 21.0 na śrutilakṣaṇatvāt //
KātyŚS, 1, 3, 10.0 upāṃśuprayogaḥ śruteḥ //
KātyŚS, 1, 4, 13.0 śruteś ca //
KātyŚS, 1, 5, 3.0 syād vānupūrvyaniyamaḥ śrutyarthakramebhyaḥ //
KātyŚS, 1, 5, 6.0 śrutiḥ kramād ānumānikatvāt //
KātyŚS, 1, 6, 11.0 sattriṣu tu śruteḥ //
KātyŚS, 1, 6, 13.0 sattrāṇi brāhmaṇānām ṛtvikśruteḥ //
KātyŚS, 1, 6, 26.0 śrutisāmarthyāt //
KātyŚS, 1, 7, 2.0 śakyapuruṣārthakṛtatvaikārthasamavāyaśrutibhyaḥ //
KātyŚS, 1, 8, 5.0 śrutyānarthakyam iti cet //
KātyŚS, 1, 8, 12.0 nāśruteḥ //
KātyŚS, 1, 8, 44.0 āhavanīye homāḥ śrutisamākhyānābhyām //
KātyŚS, 5, 3, 4.0 prajāyāṃ vā jātaśruteḥ //
KātyŚS, 5, 3, 34.0 some vottare vyapasphuraṇaśruteḥ //
KātyŚS, 5, 5, 9.0 anākhyātam ahitaṃ jñātibhya iti śruteḥ //
KātyŚS, 5, 6, 9.0 śruteś ca //
KātyŚS, 5, 8, 19.0 agrahaṇaṃ manthasya tato 'rdhāḥ piṃṣantīti śruteḥ //
KātyŚS, 5, 11, 7.0 laukikaṃ pratidhukśruteḥ //
KātyŚS, 5, 12, 16.0 uttare nigamā yatheṣṭaṃ joṣaṇāśruteḥ //
KātyŚS, 6, 1, 22.0 sthāṇau śruteś ca //
KātyŚS, 6, 10, 31.0 agnihotre tad asya pākayajñasyeveti śruteḥ //
KātyŚS, 10, 1, 6.0 upāṃśusavanasyāniṅganaśruteḥ //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 10, 3, 5.0 tṛtīyaśruteś ca //
KātyŚS, 10, 4, 15.0 atra sarpaṇam ādityagrahasya prāk tṛtīyasavanaśruteḥ //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 9, 23.0 nityā vā prātarāhutiśruteḥ //
KātyŚS, 15, 4, 20.0 sviṣṭakṛcchruteś ca //
KātyŚS, 15, 8, 11.0 nānā vāvabhṛthadīkṣāśrutibhyām //
KātyŚS, 15, 8, 20.0 brāhmaṇā vā śruteḥ //
KātyŚS, 20, 8, 22.0 sarvaṃ vā śruteḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 29.0 prāg astamayān niṣkramya samidha āhareddhariṇīr brahmavarcasakāma iti śrutiḥ //
KāṭhGS, 3, 10.0 tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
KāṭhGS, 40, 16.1 arikte paryāśreṣayata iti śrutiḥ //
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 2, 5.0 śrāvaś ca me śrutiś ca me //
Mānavagṛhyasūtra
MānGS, 1, 1, 15.1 prāgastamayānniṣkramya samidhāvāhareddhariṇyau brahmavarcasakāma iti śrutiḥ //
MānGS, 1, 2, 17.1 dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
MānGS, 1, 4, 6.2 na vidyotamāne na stanayatīti śrutiḥ /
MānGS, 1, 9, 4.1 na jīvatpitṛko 'rghyaṃ pratigṛhṇīyād iti śrutir athavā pratigṛhṇīyāt //
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 21, 11.1 arikte patny āśleṣayed iti śrutiḥ //
MānGS, 1, 21, 13.1 etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 18.2 yam evaṃ vidvāṃsam upanayatīti śrutiḥ //
MānGS, 1, 22, 21.1 ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ //
MānGS, 2, 3, 14.0 brāhmaṇa eva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 4.0 śrudhī havaṃ tiraścyā iti śrutyā eva //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 6.0 pañca mahāyajñā iti śruteḥ //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 8, 13.1 tasmāt tayor grāmaḥ pramāṇam iti śruteḥ //
PārGS, 1, 19, 6.0 tūṣṇīṃ hanteti vā hantakāraṃ manuṣyā iti śruteḥ //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 9, 15.2 tasmād u svāṣṭaṃ gṛhapatiḥ pūrvo 'tithibhyo 'śnīyād iti śruteḥ //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 15, 8.0 nāmānyeṣāmetānīti śruteḥ //
PārGS, 2, 17, 12.0 svāhākārapradānā iti śruter vinivṛttiḥ //
PārGS, 3, 10, 53.0 nyāyastu na caturthaḥ piṇḍo bhavatīti śruteḥ //
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 4.1 aṣṭarātropoṣito brāhmīm utthāpya prajāpater hṛdayenābhigīya sahasrakṛtvaḥ prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 5.1 puṣpāṇi vāsyā udakena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 6.1 māsaṃ somabhakṣaḥ syāt sadasaspatim adbhutam ity etena śrutinigādī bhavati //
SVidhB, 2, 7, 7.2 śrutinigādī bhavati //
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 2, 7, 9.1 haridrāyās tulāvarārddhaṃ cūrṇayitvaitenaiva kalpena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 10.1 vacām etena kalpena vāco vratena pūrveṇa prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 11.3 śrutinigādī bhavati //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 13.10 śrotrāya svāhā śrutyai svāheti //
Taittirīyasaṃhitā
TS, 2, 2, 12, 20.1 dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 6.0 tejo mūrtir ātmā hṛdaye 'ntar ūrdhvaṃ jvalann agniśikhāmadhye sthitas tasyāḥ śikhāyā madhye param ātmeti śrutiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 4.1 śrutismṛtivihito dharmaḥ //
VasDhS, 1, 17.1 deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ //
VasDhS, 6, 25.1 ye śāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
VasDhS, 6, 43.2 te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ //
VasDhS, 13, 54.2 guruvad guruputrasya vartitavyam iti śrutiḥ //
VasDhS, 17, 10.2 sarve te tena putreṇa putravanta iti śrutiḥ //
VasDhS, 17, 11.2 sarvās tās tena putreṇa putravantya iti śrutiḥ //
VasDhS, 22, 5.1 kuryād ity eva tasmācchrutinidarśanāt //
VasDhS, 30, 3.1 agnir vai brāhmaṇa iti śruteḥ //
Vārāhagṛhyasūtra
VārGS, 5, 43.1 tatraiva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
VārGS, 9, 17.2 śobhanaṃ vāso bhartavyamiti śrutiḥ //
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 9.0 upanayanaṃ vidyārthasya śrutitaḥ saṃskāraḥ //
ĀpDhS, 1, 4, 5.0 na cāsmai śrutivipratiṣiddham ucchiṣṭaṃ dadyāt //
ĀpDhS, 1, 4, 8.0 śrutir hi balīyasy ānumānikād ācārāt //
ĀpDhS, 1, 30, 5.0 samādhiviśeṣācchrutiviśeṣācca pūjāyāṃ phalaviśeṣaḥ //
ĀpDhS, 1, 30, 9.0 vipratiṣedhe śrutilakṣaṇaṃ balīyaḥ //
ĀpDhS, 2, 23, 9.0 tasmācchrutitaḥ pratyakṣaphalatvāc ca viśiṣṭān āśramān etān eke bruvate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 15.0 śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 15.0 śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Ṛgveda
ṚV, 2, 2, 7.1 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 8, 96, 3.2 śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke //
ṚV, 10, 111, 3.1 indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya /
Avadānaśataka
AvŚat, 16, 1.6 eṣa śabdaḥ śrutiparaṃparayā bhikṣubhiḥ śrutaḥ /
Buddhacarita
BCar, 2, 54.1 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham /
BCar, 4, 73.2 tasmāttatsadṛśīṃ lebhe lopāmudrāmiti śrutiḥ //
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
Carakasaṃhitā
Ca, Sū., 5, 84.2 noccaiḥ śrutirna bādhiryaṃ syānnityaṃ karṇatarpaṇāt //
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 9.1 śrutayaścaitā na kāraṇaṃ yuktivirodhāt /
Ca, Sū., 24, 51.1 vismāpanaiḥ smāraṇaiśca priyaśrutibhireva ca /
Ca, Sū., 30, 78.1 sadvṛttairna vigṛhṇīyād bhiṣagalpaśruterapi /
Ca, Śār., 8, 16.0 sattvavaiśeṣyakarāṇi punasteṣāṃ teṣāṃ prāṇināṃ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṃ svocitaṃ ca karma sattvaviśeṣābhyāsaśceti //
Mahābhārata
MBh, 1, 1, 49.1 itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca /
MBh, 1, 1, 63.46 purāṇapūrṇacandreṇa śrutijyotsnāprakāśinā /
MBh, 1, 1, 63.57 mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ /
MBh, 1, 11, 13.1 brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ /
MBh, 1, 13, 39.2 ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ //
MBh, 1, 14, 16.2 sa putro roṣasampannaḥ śaśāpainām iti śrutiḥ //
MBh, 1, 16, 36.14 tadā prabhṛti devastu nīlakaṇṭha iti śrutiḥ /
MBh, 1, 49, 5.1 bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ /
MBh, 1, 56, 26.16 sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ //
MBh, 1, 56, 31.21 śravyaṃ śrutisukhaṃ caiva pāvanaṃ śīlavardhanam /
MBh, 1, 57, 68.9 śrutismṛtivido viprā dharmajñā jñāninaḥ smṛtāḥ /
MBh, 1, 57, 68.95 vivāhaṃ kārayāmāsa śrutidṛṣṭena karmaṇā /
MBh, 1, 59, 53.1 āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ /
MBh, 1, 68, 57.3 putreṇa lokāñ jayati śrutir eṣā sanātanī /
MBh, 1, 80, 20.4 tasya jātam idaṃ kṛtsnam ātmā putra iti śrutiḥ /
MBh, 1, 81, 5.1 tata eva punaścāpi gataḥ svargam iti śrutiḥ /
MBh, 1, 82, 2.3 avasat pṛthivīpālo dīrghakālam iti śrutiḥ //
MBh, 1, 97, 5.2 vividhāstvaṃ śrutīr vettha vettha vedāṃśca sarvaśaḥ //
MBh, 1, 99, 3.12 paurāṇī śrutir ityeṣā prāptakālam idaṃ kuru /
MBh, 1, 112, 16.1 kāmayāmāsatus tau tu parasparam iti śrutiḥ /
MBh, 1, 125, 14.1 tena śabdena mahatā pūrṇaśrutir athābravīt /
MBh, 1, 146, 16.2 anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā //
MBh, 1, 180, 6.2 svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ //
MBh, 1, 216, 11.3 surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam //
MBh, 2, 11, 25.2 medhā dhṛtiḥ śrutiścaiva prajñā buddhir yaśaḥ kṣamā //
MBh, 2, 42, 15.2 na ca tāṃ prāptavānmūḍhaḥ śūdro vedaśrutiṃ yathā //
MBh, 3, 2, 17.2 śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā //
MBh, 3, 36, 9.1 hairaṇyau bhavato bāhū śrutir bhavati pārthiva /
MBh, 3, 44, 5.1 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ /
MBh, 3, 46, 39.2 mahādevena bāhubhyāṃ yat sameta iti śrutiḥ //
MBh, 3, 83, 91.1 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyācchrutidarśanāt /
MBh, 3, 109, 11.1 nandām abhigatān devān purā rājann iti śrutiḥ /
MBh, 3, 110, 20.1 tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ /
MBh, 3, 147, 36.2 punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā //
MBh, 3, 186, 87.2 śrīvatsadhārī dyutimān vākyaṃ śrutisukhāvaham //
MBh, 3, 189, 28.2 yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam /
MBh, 3, 197, 39.2 śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam //
MBh, 3, 198, 49.2 evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate //
MBh, 3, 198, 64.1 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ /
MBh, 3, 199, 5.2 annādyabhūtā lokasya ityapi śrūyate śrutiḥ //
MBh, 3, 199, 9.1 agnayo māṃsakāmāś ca ityapi śrūyate śrutiḥ /
MBh, 3, 199, 12.1 amāṃsāśī bhavatyevam ityapi śrūyate śrutiḥ /
MBh, 3, 200, 2.1 śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam /
MBh, 3, 200, 23.1 yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ /
MBh, 3, 201, 7.2 uttaraṃ śrutisambaddhaṃ bravīti śrutiyojitam //
MBh, 3, 201, 7.2 uttaraṃ śrutisambaddhaṃ bravīti śrutiyojitam //
MBh, 3, 247, 11.1 śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune /
MBh, 5, 7, 15.1 pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ /
MBh, 5, 11, 11.1 śṛṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ /
MBh, 5, 30, 13.1 yasmiñ śauryam ānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca /
MBh, 5, 37, 12.2 etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ //
MBh, 5, 38, 4.2 senājīvī śrutivikrāyakaśca bhṛśaṃ priyo 'pyatithir nodakārhaḥ //
MBh, 5, 48, 19.1 naranārāyaṇau devau pūrvadevāviti śrutiḥ /
MBh, 6, BhaGī 2, 53.1 śrutivipratipannā te yadā sthāsyati niścalā /
MBh, 6, BhaGī 13, 25.2 te 'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ //
MBh, 7, 16, 25.1 brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 7, 61, 6.1 babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ /
MBh, 7, 61, 8.1 śabdena nāditābhīkṣṇam abhavad yatra me śrutiḥ /
MBh, 8, 23, 20.2 kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam //
MBh, 8, 23, 32.2 ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ /
MBh, 8, 30, 37.2 teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ //
MBh, 8, 49, 45.3 tatas te tān samāsādya krūrā jaghnur iti śrutiḥ //
MBh, 8, 49, 48.2 śrutir dharma iti hy eke vadanti bahavo janāḥ //
MBh, 8, 49, 69.1 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ /
MBh, 8, 49, 69.1 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ /
MBh, 9, 5, 13.1 sarvalakṣaṇasampannaṃ nipuṇaṃ śrutisāgaram /
MBh, 9, 39, 32.2 yatra tepe tapastīvraṃ dālbhyo baka iti śrutiḥ //
MBh, 11, 17, 30.1 yadi cāpyāgamāḥ santi yadi vā śrutayastathā /
MBh, 11, 25, 8.2 manaḥśrutiharo nādo mano mohayatīva me //
MBh, 12, 7, 34.2 tyāgavāṃśca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ //
MBh, 12, 7, 35.1 tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā /
MBh, 12, 7, 37.1 na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ /
MBh, 12, 7, 38.2 janmakṣayanimittaṃ ca śakyaṃ prāptum iti śrutiḥ //
MBh, 12, 12, 6.2 brāhmaṇāḥ śrutisampannāstānnibodha janādhipa //
MBh, 12, 36, 7.1 te sarve pūtapāpmāno bhavantīti parā śrutiḥ /
MBh, 12, 36, 15.2 samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ //
MBh, 12, 39, 19.2 suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ //
MBh, 12, 53, 3.1 tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ /
MBh, 12, 59, 118.1 ātmanāṣṭama ityeva śrutir eṣā parā nṛṣu /
MBh, 12, 65, 4.1 bahuśrutyā guruśuśrūṣayā vā parasya vā saṃhananād vadanti /
MBh, 12, 67, 4.1 indram enaṃ pravṛṇute yad rājānam iti śrutiḥ /
MBh, 12, 80, 9.1 śraddhām ārabhya yaṣṭavyam ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 13.1 somo rājā brāhmaṇānām ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 15.1 śarīraṃ yajñapātrāṇi ityeṣā śrūyate śrutiḥ /
MBh, 12, 80, 16.1 tapo yajñād api śreṣṭham ityeṣā paramā śrutiḥ /
MBh, 12, 89, 17.2 bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ /
MBh, 12, 91, 24.1 darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ /
MBh, 12, 110, 12.1 śrutidharma iti hyeke netyāhur apare janāḥ /
MBh, 12, 122, 5.1 sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ /
MBh, 12, 122, 34.2 sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ //
MBh, 12, 128, 19.2 udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ //
MBh, 12, 147, 6.2 śrutīr alabhamānānāṃ saṃvidaṃ vedaniścayāt //
MBh, 12, 161, 11.2 na ṛte 'rthena vartete dharmakāmāviti śrutiḥ //
MBh, 12, 161, 13.1 arthasyāvayavāvetau dharmakāmāviti śrutiḥ /
MBh, 12, 165, 16.2 śaradvyapāye ratnāni paurṇamāsyām iti śrutiḥ //
MBh, 12, 169, 23.2 devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ //
MBh, 12, 173, 10.1 sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ /
MBh, 12, 180, 19.3 sa vetti gandhāṃśca rasāñ śrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye 'nye //
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 211, 34.1 yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ /
MBh, 12, 212, 45.3 śrutipramāṇāgamamaṅgalaiśca śete jarāmṛtyubhayād atītaḥ //
MBh, 12, 213, 2.2 damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ /
MBh, 12, 223, 11.1 vedaśrutibhir ākhyānair arthān abhijigīṣate /
MBh, 12, 225, 13.1 kālo girati vijñānaṃ kālo balam iti śrutiḥ /
MBh, 12, 227, 26.1 śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ /
MBh, 12, 257, 7.1 upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ /
MBh, 12, 259, 21.1 naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ /
MBh, 12, 260, 10.1 tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ /
MBh, 12, 260, 15.2 nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ //
MBh, 12, 260, 18.2 svargakāmo yajeteti satataṃ śrūyate śrutiḥ /
MBh, 12, 260, 19.2 grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ //
MBh, 12, 260, 20.2 paśavaścātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ //
MBh, 12, 260, 26.3 aṅgānyetāni yajñasya yajño mūlam iti śrutiḥ //
MBh, 12, 260, 29.1 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ /
MBh, 12, 261, 54.1 yaḥ kaścinnyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ /
MBh, 12, 261, 54.2 yad anyāyyam aśāstraṃ tad ityeṣā śrūyate śrutiḥ //
MBh, 12, 261, 55.2 yad anyad vedavādebhyastad aśāstram iti śrutiḥ //
MBh, 12, 262, 12.3 durbalātmana utpannaṃ prāyaścittam iti śrutiḥ //
MBh, 12, 262, 15.3 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ //
MBh, 12, 262, 26.2 sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ //
MBh, 12, 271, 27.1 śrutiśāstragrahopetaḥ ṣoḍaśartvikkratuśca saḥ /
MBh, 12, 274, 20.2 devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ //
MBh, 12, 283, 5.2 kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ //
MBh, 12, 285, 2.1 yad etajjāyate 'patyaṃ sa evāyam iti śrutiḥ /
MBh, 12, 285, 27.2 śrutipravṛttaṃ na ca dharmam āpnute na cāsya dharme pratiṣedhanaṃ kṛtam //
MBh, 12, 286, 29.1 prabodhanārthaṃ śrutidharmayuktaṃ vṛddhān upāsyaṃ ca bhaveta yasya /
MBh, 12, 286, 33.2 kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt //
MBh, 12, 290, 39.2 durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam //
MBh, 12, 290, 101.1 amūrtestasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ /
MBh, 12, 291, 22.2 vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ //
MBh, 12, 296, 5.2 budhyamāno bhavatyeṣa saṅgātmaka iti śrutiḥ //
MBh, 12, 296, 17.2 etannānātvam ityuktaṃ sāṃkhyaśrutinidarśanāt //
MBh, 12, 301, 5.1 vāg adhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 301, 6.1 cakṣur adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 7.1 śrotram adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 9.1 ghrāṇam adhyātmam ityāhur yathāśrutinidarśanam /
MBh, 12, 301, 11.1 mano 'dhyātmam iti prāhur yathāśrutinidarśanam /
MBh, 12, 304, 26.2 kālena mahatā rājañ śrutir eṣā sanātanī //
MBh, 12, 306, 63.1 na tavāviditaṃ kiṃcid bhavāñśrutinidhiḥ smṛtaḥ /
MBh, 12, 306, 69.2 sāṃkhyayogāśca tattvajñā yathāśrutinidarśanāt //
MBh, 12, 306, 78.2 buddhaścokto yathātattvaṃ mayā śrutinidarśanāt //
MBh, 12, 324, 4.2 bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ /
MBh, 12, 326, 94.2 yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā /
MBh, 12, 333, 8.1 śrutiścāpyaparā deva putrān hi pitaro 'yajan /
MBh, 12, 333, 8.2 vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ /
MBh, 12, 334, 13.2 śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ //
MBh, 12, 337, 39.2 vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara /
MBh, 12, 348, 4.2 manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ //
MBh, 13, 14, 101.2 arcyate 'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ //
MBh, 13, 16, 59.1 iyaṃ tuṣṭir iyaṃ siddhir iyaṃ śrutir iyaṃ smṛtiḥ /
MBh, 13, 19, 8.2 niḥsaṃdeham idaṃ sarvaṃ pitāmaha yathā śrutiḥ //
MBh, 13, 19, 20.2 atastad iṣṭaṃ devasya tathomāyā iti śrutiḥ //
MBh, 13, 24, 71.1 cāturāśramyabāhyāśca śrutibāhyāśca ye narāḥ /
MBh, 13, 25, 8.1 yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam /
MBh, 13, 31, 56.1 ṛgvede vartate cāgryā śrutir atra viśāṃ pate /
MBh, 13, 37, 16.1 śrutismṛtītihāsādipurāṇāraṇyavedinaḥ /
MBh, 13, 40, 11.2 nirindriyā amantrāśca striyo 'nṛtam iti śrutiḥ //
MBh, 13, 58, 32.3 vaiśyo rājanyam ityeva śūdro vaiśyam iti śrutiḥ //
MBh, 13, 61, 1.2 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā /
MBh, 13, 69, 2.1 niviśantyāṃ purā pārtha dvāravatyām iti śrutiḥ /
MBh, 13, 75, 6.2 praviśya ca gavāṃ madhyam imāṃ śrutim udāharet //
MBh, 13, 83, 6.1 tatra śrutistu paramā suvarṇaṃ dakṣiṇeti vai /
MBh, 13, 85, 55.2 jāmadagnya pramāṇajñā vedaśrutinidarśanāt //
MBh, 13, 86, 1.3 vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ //
MBh, 13, 96, 48.1 dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ /
MBh, 13, 106, 5.2 ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ //
MBh, 13, 116, 41.2 māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ //
MBh, 13, 116, 45.1 ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ /
MBh, 13, 117, 15.1 yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ /
MBh, 13, 140, 3.2 bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīm iti śrutiḥ //
MBh, 14, 18, 27.2 sthāvarāṇi ca bhūtāni ityeṣā paurvikī śrutiḥ //
MBh, 14, 22, 24.1 yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati /
MBh, 14, 28, 8.2 śreyasā yokṣyate jantur yadi śrutir iyaṃ tathā //
MBh, 14, 31, 5.2 jagrāha tarasā rājyam ambarīṣa iti śrutiḥ //
MBh, 14, 35, 38.1 viśeṣāḥ pañcabhūtānām ityeṣā vaidikī śrutiḥ /
MBh, 14, 36, 28.2 svargaṃ gacchanti devānām ityeṣā vaidikī śrutiḥ //
MBh, 14, 89, 21.1 ityevaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ /
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 15, 34, 2.2 vicitrapadasaṃcārā nānāśrutibhir anvitāḥ //
MBh, 15, 34, 10.2 kokilānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ //
MBh, 15, 42, 10.1 aśvamedhe śrutiśceyam aśvasaṃjñapanaṃ prati /
Manusmṛti
ManuS, 1, 108.1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
ManuS, 2, 8.2 śrutiprāmāṇyato vidvān svadharme niviśeta vai //
ManuS, 2, 9.1 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
ManuS, 2, 10.1 śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ /
ManuS, 2, 13.2 dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ //
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 2, 15.2 sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ //
ManuS, 2, 35.2 prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt //
ManuS, 2, 169.2 tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt //
ManuS, 3, 284.2 prapitāmahāṃs tathādityān śrutir eṣā sanātanī //
ManuS, 4, 155.1 śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu /
ManuS, 6, 29.2 vividhāś caupaniṣadīr ātmasaṃsiddhaye śrutīḥ //
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 9, 19.1 tathā ca śrutayo bahvyo nigītā nigameṣv api /
ManuS, 9, 32.1 bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari /
ManuS, 11, 33.1 śrutīr atharvāṅgirasīḥ kuryād ity avicārayan /
ManuS, 11, 45.2 kāmakārakṛte 'py āhur eke śrutinidarśanāt //
ManuS, 12, 109.2 te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ //
Nyāyasūtra
NyāSū, 3, 1, 31.0 śrutiprāmāṇyāt ca //
Rāmāyaṇa
Rām, Bā, 17, 39.1 iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam /
Rām, Ay, 26, 15.2 śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām //
Rām, Ay, 98, 51.1 antakāle hi bhūtāni muhyantīti purāśrutiḥ /
Rām, Ay, 98, 51.2 rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā //
Rām, Ay, 99, 11.1 śrūyate hi purā tāta śrutir gītā yaśasvinī /
Rām, Ay, 102, 15.3 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ //
Rām, Ay, 110, 23.2 rāghaveṇeti me sīte kathā śrutim upāgatā //
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Ār, 48, 21.2 hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva //
Rām, Ār, 57, 7.2 paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam //
Rām, Ki, 6, 4.2 ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā //
Rām, Ki, 58, 5.1 sa harīn prītisaṃyuktān sītāśrutisamāhitān /
Saundarānanda
SaundĀ, 9, 33.1 smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vākchruticakṣuṣāṃ grahaḥ /
SaundĀ, 16, 2.2 atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca //
SaundĀ, 16, 95.2 tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati //
Agnipurāṇa
AgniPur, 1, 5.2 dve vidye veditavye hi iti cātharvaṇī śrutiḥ //
AgniPur, 4, 7.2 baleḥ śrīyajamānasya rājadvāre 'gṛṇāt śrutiṃ //
Amarakośa
AKośa, 1, 178.2 śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ //
AKośa, 1, 179.2 śikṣetyādi śruter aṅgam oṃkārapraṇavau samau //
AKośa, 1, 182.2 samasyā tu samāsārthā kiṃvadantī janaśrutiḥ //
AKośa, 2, 359.2 karṇaśabdagrahau śrotraṃ śrutiḥ strī śravaṇaṃ śravaḥ //
AKośa, 2, 448.1 saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 29.2 adhastāt karṇayor nimne vidhure śrutihāriṇī //
AHS, Nidānasthāna, 5, 50.2 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ //
AHS, Nidānasthāna, 15, 35.1 dantacālaḥ svarabhraṃśaḥ śrutihāniḥ kṣavagrahaḥ /
AHS, Utt., 17, 8.1 paryāyād uṣṇaśītecchaṃ jāyate śrutijāḍyavat /
AHS, Utt., 17, 10.2 uccaiḥ kṛcchrācchrutiṃ kuryād badhiratvaṃ krameṇa ca //
AHS, Utt., 18, 31.1 saśophakledayor mandaśruter vamanam ācaret /
AHS, Utt., 22, 86.2 hatvāsye sarvagadān janayati gārdhrīṃ dṛśaṃ śrutiṃ ca vārāhīm //
Bhallaṭaśataka
BhallŚ, 1, 45.1 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ /
BhallŚ, 1, 79.2 mūlaṃ cecchucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇi mṛṇāla bhavatas tattvaṃ na manyāmahe //
Bodhicaryāvatāra
BoCA, 5, 79.2 śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 32.2 śrutismṛtivid ity etad uvāca brāhmaṇī patim //
BKŚS, 1, 35.2 kaulīnahetuśrutaye cittaṃ devāvadhīyatām //
BKŚS, 15, 118.1 sādhukāraśruter lubdhaḥ kaścid unmattako yathā /
BKŚS, 17, 5.2 naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ //
BKŚS, 17, 23.2 śrutivāsitakarṇatvān mṛdu vīṇām avādayam //
BKŚS, 17, 72.2 prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ //
BKŚS, 18, 280.2 sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ //
BKŚS, 18, 306.1 gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu /
BKŚS, 20, 164.1 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ /
BKŚS, 21, 49.2 śrutismṛtipurāṇādi tathā saṃbhāvyatām iti //
BKŚS, 21, 68.1 bhavatāpi śrutismṛtyoḥ prāmāṇyam anujānatā /
BKŚS, 21, 87.2 antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ //
BKŚS, 22, 70.2 śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ //
BKŚS, 22, 244.1 aśrutaśrutayo mūḍhā raṇḍā nirvasavo 'pi vā /
BKŚS, 23, 6.2 dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ //
BKŚS, 24, 47.2 yat satyam aham apy āsam adbhutaśrutivismitaḥ //
BKŚS, 27, 20.1 śrutismṛtipurāṇādigranthasāgarapāragaiḥ /
Daśakumāracarita
DKCar, 2, 2, 89.1 śrutismṛtivihitenaiva vartmanā mama pūrvajāḥ prāvartanta //
Divyāvadāna
Divyāv, 8, 321.0 paraṃ cainaṃ toṣayati citrākṣaravyañjanapadābhidhānaiḥ śāstrabaddhābhiḥ kathābhiḥ nānāśrutimanorathākhyāyikābhiḥ saṃrañjayati //
Harivaṃśa
HV, 1, 15.3 kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām //
HV, 1, 24.1 āpo nārā iti proktā nāmnā pūrvam iti śrutiḥ /
HV, 9, 5.2 divyasaṃhananā caiva iḍā jajña iti śrutiḥ //
HV, 10, 58.2 itarā suṣuve tumbaṃ bījapūrṇam iti śrutiḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kirātārjunīya
Kir, 3, 4.1 dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām /
Kir, 4, 25.2 śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ //
Kir, 10, 38.1 śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ /
Kir, 14, 3.1 viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām /
Kir, 15, 43.1 dyuviyadgāminī tārasaṃrāvavihataśrutiḥ /
Kāmasūtra
KāSū, 1, 2, 8.1 taṃ śruter dharmajñasamavāyāc ca pratipadyeta //
KāSū, 3, 3, 3.21 kalāsu kautukinīṃ tatkauśalena gītapriyāṃ śrutiharair gītaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 46.2 śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate //
KātySmṛ, 1, 51.1 apravṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam /
Kāvyādarśa
KāvĀ, 1, 52.1 yayā kayācicchrutyā yat samānam anubhūyate /
KāvĀ, 1, 58.1 ity anuprāsam icchanti nātidūrāntaraśrutim /
KāvĀ, 1, 94.2 iti netrakriyādhyāsāllabdhā tadvācinī śrutiḥ //
Kāvyālaṃkāra
KāvyAl, 1, 34.2 bhinnaṃ geyamivedaṃ tu kevalaṃ śrutipeśalam //
KāvyAl, 1, 47.1 śrutiduṣṭārthaduṣṭe ca kalpanāduṣṭam ityapi /
KāvyAl, 1, 47.2 śrutikaṣṭaṃ tathaivāhurvācāṃ doṣaṃ caturvidham //
KāvyAl, 1, 49.2 vākkāṭavādayaśceti śrutiduṣṭā matā giraḥ //
KāvyAl, 1, 53.1 yathājihladadityādi śrutikaṣṭaṃ ca tadviduḥ /
KāvyAl, 2, 17.1 tulyaśrutīnāṃ bhinnānāmabhidheyaiḥ parasparam /
KāvyAl, 4, 17.1 śruteḥ sāmānyadharmāṇāṃ viśeṣasyānudāhṛteḥ /
KāvyAl, 6, 28.1 kramāgataṃ śrutisukhaṃ śabdamarthyamudīrayet /
Kūrmapurāṇa
KūPur, 1, 1, 89.2 aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ //
KūPur, 1, 2, 50.1 aikāśramyaṃ gṛhasthasya trayāṇāṃ śrutidarśanāt /
KūPur, 1, 3, 9.2 pravrajeta gṛhī vidvān vanād vā śruticodanāt //
KūPur, 1, 4, 47.3 prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ //
KūPur, 1, 5, 21.2 eko hi bhagavānīśaḥ kālaḥ kaviriti śrutiḥ //
KūPur, 1, 6, 5.1 āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ /
KūPur, 1, 11, 108.2 svāhā viśvambharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ //
KūPur, 1, 11, 265.1 śrutismṛtyuditaṃ samyak karma varṇāśramātmakam /
KūPur, 1, 11, 266.2 śrutismṛtibhyāmudito dharmo yajñādiko mataḥ //
KūPur, 1, 11, 272.2 śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī //
KūPur, 1, 15, 158.2 śāntā satyā sadānandā paraṃ padamiti śrutiḥ //
KūPur, 1, 23, 1.2 kroṣṭoreko 'bhavat putro vṛjinīvāniti śrutiḥ /
KūPur, 1, 28, 40.2 mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ //
KūPur, 1, 49, 37.2 bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ //
KūPur, 2, 2, 5.2 sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ //
KūPur, 2, 2, 43.2 majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ //
KūPur, 2, 10, 3.2 paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ //
KūPur, 2, 11, 67.2 sarvavedāntasāro 'yamatyāśramamiti śrutiḥ //
KūPur, 2, 14, 82.1 yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ /
KūPur, 2, 15, 19.1 śrutismṛtyuditaḥ samyak sādhubhiryaśca sevitaḥ /
KūPur, 2, 18, 25.2 prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ //
KūPur, 2, 21, 32.1 śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ /
KūPur, 2, 22, 89.2 na jīvantamatikramya dadāti śrūyate śrutiḥ //
KūPur, 2, 24, 18.2 śiṣṭācārastṛtīyaḥ syācchrutismṛtyor alābhataḥ //
KūPur, 2, 29, 33.1 vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
KūPur, 2, 34, 65.2 nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ //
KūPur, 2, 34, 71.2 viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ //
KūPur, 2, 34, 72.2 tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ //
KūPur, 2, 36, 31.2 kulānyubhayataḥ sapta punātīti śrutirmama //
KūPur, 2, 37, 75.2 ekamūrtirameyātmā nārāyaṇa iti śrutiḥ //
KūPur, 2, 44, 7.2 ekā sā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ //
KūPur, 2, 44, 24.2 pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ //
KūPur, 2, 44, 26.2 sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ //
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
KūPur, 2, 44, 42.2 padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ //
Liṅgapurāṇa
LiPur, 1, 5, 46.2 tāsvekā kanyakā nāmnā śrutiḥ sā sūnupañcakam //
LiPur, 1, 5, 47.2 somaś ca vai śrutiḥ ṣaṣṭhī pañcātreyāstu sūnavaḥ //
LiPur, 1, 8, 14.1 nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ /
LiPur, 1, 8, 27.1 tyāgenaivāmṛtatvaṃ hi śrutismṛtividāṃ varāḥ /
LiPur, 1, 10, 3.2 alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ //
LiPur, 1, 10, 22.2 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ //
LiPur, 1, 17, 71.1 evameva hare brahmannityāhuḥ śrutayastadā /
LiPur, 1, 17, 71.2 tato vijñāya deveśaṃ yathāvacchrutisaṃbhavaiḥ //
LiPur, 1, 24, 140.1 tatra śrutisamūhānāṃ vibhāgo dharmalakṣaṇaḥ /
LiPur, 1, 25, 4.2 tasmādvyāso mahātejāḥ śrutavāñchrutisaṃmitam //
LiPur, 1, 27, 50.2 vedavidbhir hi vedāntaistvagocaramiti śrutiḥ //
LiPur, 1, 29, 4.2 tasya tadvacanaṃ śrutvā śrutisāravidāṃ varaḥ /
LiPur, 1, 40, 3.1 na prāmāṇyaṃ śruterasti nṛṇāṃ cādharmasevanam /
LiPur, 1, 40, 46.2 śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ //
LiPur, 1, 58, 13.2 senādhipānāṃ guhamaprameyaṃ śrutismṛtīnāṃ lakulīśamīśam //
LiPur, 1, 71, 68.1 dharmādaiśvaryamityeṣā śrutireṣā sanātanī /
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 71, 111.1 śrutayaḥ śrutisāraṃ tvāṃ śrutisāravido janāḥ //
LiPur, 1, 72, 24.1 ghaṇṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī /
LiPur, 1, 86, 14.1 śāstramityucyate bhāgaṃ śruteḥ karmasu taddvijāḥ /
LiPur, 1, 86, 15.2 śrutiḥ pravartikā teṣāmiti karmaṇyatadvidaḥ //
LiPur, 1, 87, 6.2 eṣā vidyā hyahaṃ vedyaḥ prajñaiṣā ca śrutiḥ smṛtiḥ //
LiPur, 1, 90, 3.1 tatkarmaṇā vināpyeṣa tiṣṭhatīti parā śrutiḥ /
LiPur, 1, 90, 12.1 steyādabhyadhikaḥ kaścinnāstyadharma iti śrutiḥ /
LiPur, 1, 90, 15.1 vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 1, 98, 146.1 śrutiprakāśaḥ śrutimān ekabandhur anekadhṛk /
LiPur, 2, 1, 12.1 mūrcchanāsvarayogena śrutibhedena bheditam /
LiPur, 2, 3, 109.1 kṛṣṇena ca nṛpaśreṣṭha śrutijātiviśāradaḥ /
LiPur, 2, 20, 22.1 pratipannaṃ janānandaṃ śrutismṛtipathānugam /
LiPur, 2, 20, 28.2 saṃyatā dharmasampannāḥ śrutismṛtipathānugāḥ //
LiPur, 2, 27, 1.3 śrutibhiḥ saṃmitaṃ sarvaṃ romaharṣaṇa suvrata //
LiPur, 2, 28, 10.2 atha tasya vacaḥ śrutvā śrutisāravidāṃ nidhiḥ //
LiPur, 2, 55, 2.1 pūrvamevāpi nikhilaṃ śrutaṃ śrutisamaṃ punaḥ /
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 19, 3.3 prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ //
MPur, 35, 5.1 tata eva punaścāpi gataḥ svargamiti śrutiḥ /
MPur, 36, 2.2 avasatpṛthivīpālo dīrghakālamiti śrutiḥ //
MPur, 47, 185.2 samayānte devayānī tadotpannā iti śrutiḥ /
MPur, 50, 7.1 vindhyāśvānmithunaṃ jajñe menakāyāmiti śrutiḥ /
MPur, 52, 12.2 śrutismṛtyuditaṃ dharmamupatiṣṭhetprayatnataḥ //
MPur, 52, 18.1 tasmādātmaguṇopetaḥ śrutikarma samācaret /
MPur, 53, 50.1 śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ /
MPur, 93, 3.2 grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām //
MPur, 93, 5.1 grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ /
MPur, 93, 7.1 tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam /
MPur, 93, 105.1 athavā ṛtvijau śāntau dvāveva śrutikovidau /
MPur, 95, 2.2 matsamastapasā brahmanpurāṇaśrutivistaraiḥ //
MPur, 95, 27.1 kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ /
MPur, 111, 6.2 ākhyāhi me yathātathyaṃ yathaiṣā tiṣṭhati śrutiḥ /
MPur, 142, 9.2 etaddivyamahorātramityeṣā vaidikī śrutiḥ //
MPur, 144, 7.1 dvaidhamutpadyate caiva yuge tasmiñśrutismṛtau /
MPur, 144, 7.2 dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate //
MPur, 144, 41.2 divyavṛttāśca ye kecidvṛttyarthaṃ śrutiliṅginaḥ //
MPur, 145, 20.2 brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ /
MPur, 145, 32.1 ṛco yajūṃṣi sāmāni brahmaṇo'ṅgāni vai śrutiḥ /
MPur, 145, 51.1 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ /
MPur, 145, 57.1 pratimanvantaraṃ caiva śrutiranyā vidhīyate /
MPur, 150, 145.2 śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā //
MPur, 151, 9.2 gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva //
MPur, 154, 403.2 vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau //
MPur, 154, 464.1 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
MPur, 154, 477.2 sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle //
MPur, 164, 27.2 yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ /
MPur, 166, 24.2 pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat //
MPur, 171, 7.2 trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ //
MPur, 171, 48.2 viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ //
MPur, 171, 71.3 kīrtitaste mahābhāga vyāsaśrutinidarśanāt //
Nāradasmṛti
NāSmṛ, 2, 18, 8.1 śrutismṛtiviruddhaṃ ca janānām ahitaṃ ca yat /
Nāṭyaśāstra
NāṭŚ, 1, 120.3 śrutismṛtisadācārapariśeṣārthakalpanam /
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.2 tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ //
Saṃvitsiddhi
SaṃSi, 1, 16.1 tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ /
SaṃSi, 1, 16.2 svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ //
SaṃSi, 1, 17.1 tenādvitīyaṃ brahmeti śruter artho 'yam ucyate /
SaṃSi, 1, 27.4 kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
SaṃSi, 1, 53.2 guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam //
SaṃSi, 1, 72.1 tadvat tādātmyasambandhe śrutipratyakṣamūlake /
SaṃSi, 1, 72.2 śrutidaṇḍena dustarkavikalpabhramavāraṇam //
SaṃSi, 1, 73.1 nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt /
SaṃSi, 1, 109.3 brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ //
Suśrutasaṃhitā
Su, Sū., 12, 31.2 tathaiva ca rasān sarvān śrutiścāsyopahanyate //
Su, Cik., 13, 33.2 vapuṣmantaṃ śrutidharaṃ karoti triśatāyuṣam //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Utt., 57, 16.2 artheṣu cāpyapaciteṣu punarbhavāya paurāṇikaiḥ śrutiśatairanumānayettam //
Sāṃkhyakārikā
SāṃKār, 1, 5.2 tal liṅgaliṅgipūrvakam āptaśrutir āptavacanaṃ tu //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 2.1 yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti /
SKBh zu SāṃKār, 5.2, 1.16 āptaśrutir āptavacanam ca /
SKBh zu SāṃKār, 5.2, 1.18 śrutir vedaḥ /
SKBh zu SāṃKār, 5.2, 1.19 āptāś ca śrutiś cāptaśrutistad uktam āptavacanam iti /
SKBh zu SāṃKār, 5.2, 1.19 āptāś ca śrutiś cāptaśrutistad uktam āptavacanam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.29 ata eva ca śrutiḥ /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
STKau zu SāṃKār, 5.2, 3.23 āptā cāsau śrutiś cety āptaśrutiḥ /
STKau zu SāṃKār, 5.2, 3.23 āptā cāsau śrutiś cety āptaśrutiḥ /
STKau zu SāṃKār, 5.2, 3.24 śrutir vākyajanitaṃ vākyārthajñānam /
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.3 yasmād brāhmaṇo 'sya mukham āsīd iti śrutiḥ /
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 1, 1.0 śrutismṛtiparidṛṣṭānāṃ snānādīnāṃ dṛṣṭasya malāpakarṣāder anabhisaṃdhāne prayogo'bhyudayāya bhavati //
VaiSūVṛ zu VaiśSū, 10, 20.1, 1.0 śrutau smṛtau ca dṛṣṭānāṃ dṛṣṭasya prayojanasyābhāve prayogo'bhyudayāya dharmāyetyarthaḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 39.1 na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim /
ViPur, 3, 6, 32.1 prājāpatyā śrutirnityā tadvikalpāstvime dvija //
ViPur, 5, 5, 11.1 tannādaśrutisaṃtrāsāt prabuddhāste vrajaukasaḥ /
ViPur, 6, 5, 65.1 dve vidye veditavye vai iti cātharvaṇī śrutiḥ /
ViPur, 6, 5, 68.2 śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam //
Viṣṇusmṛti
ViSmṛ, 1, 4.1 ahorātrekṣaṇo divyo vedāṅgaśrutibhūṣaṇaḥ /
ViSmṛ, 71, 90.1 śrutismṛtyuditaṃ dharmyaṃ sādhubhiśca niṣevitam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 18.1 pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ //
YSBhā zu YS, 3, 41.1, 2.2 tulyadeśaśravaṇānām ekadeśaśrutitvaṃ sarveṣāṃ bhavatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 7.1 śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
YāSmṛ, 1, 154.2 śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret //
YāSmṛ, 3, 17.2 vaitānaupāsanāḥ kāryāḥ kriyāś ca śruticodanāt //
YāSmṛ, 3, 115.1 vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ /
Śatakatraya
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
ŚTr, 1, 65.2 hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayorvināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam //
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
ŚTr, 2, 73.1 vacasi bhavati saṅgatyāgam uddiśya vārtā śrutimukharamukhānāṃ kevalaṃ paṇḍitānām /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 14.1 vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 163.1 svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 3.1 yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo 'ndham /
BhāgPur, 1, 4, 7.2 saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ //
BhāgPur, 1, 4, 25.1 strīśūdradvijabandhūnāṃ trayī na śrutigocarā /
BhāgPur, 1, 10, 20.2 kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ //
BhāgPur, 3, 6, 37.2 śruteś ca vidvadbhir upākṛtāyāṃ kathāsudhāyām upasaṃprayogam //
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 29, 11.1 madguṇaśrutimātreṇa mayi sarvaguhāśaye /
BhāgPur, 4, 21, 46.1 putreṇa jayate lokāniti satyavatī śrutiḥ /
BhāgPur, 11, 2, 31.1 dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam /
BhāgPur, 11, 3, 46.2 naiṣkarmyaṃ labhate siddhiṃ rocanārthā phalaśrutiḥ //
BhāgPur, 11, 4, 17.2 viṣṇuḥ śivāya jagatāṃ kalayāvatīrṇas tenāhṛtā madhubhidā śrutayo hayāsye //
BhāgPur, 11, 6, 19.2 ānuśravaṃ śrutibhir aṅghrijam aṅgasaṅgais tīrthadvayaṃ śuciṣadas ta upaspṛśanti //
BhāgPur, 11, 12, 7.1 te nādhītaśrutigaṇā nopāsitamahattamāḥ /
BhāgPur, 11, 12, 19.1 evaṃ gadiḥ karma gatir visargo ghrāṇo raso dṛk sparśaḥ śrutiś ca /
BhāgPur, 11, 16, 36.2 āsvādaśrutyavaghrāṇam ahaṃ sarvendriyendriyam //
BhāgPur, 11, 19, 17.1 śrutiḥ pratyakṣam aitihyam anumānaṃ catuṣṭayam /
BhāgPur, 11, 21, 23.1 phalaśrutir iyaṃ nṝṇāṃ na śreyo rocanaṃ param /
BhāgPur, 11, 21, 26.2 phalaśrutiṃ kusumitāṃ na vedajñā vadanti hi //
Bhāratamañjarī
BhāMañj, 1, 201.2 dharmamūlaṃ śrutiskandhaṃ smṛtipuṣpaṃ mahāphalam //
BhāMañj, 1, 832.2 śrutāvapyucitaṃ naiva mādṛśāmīdṛśaṃ vacaḥ //
BhāMañj, 5, 153.2 paryantakāle dīpasya bahulībhavati śrutiḥ //
BhāMañj, 5, 176.2 vaktuṃ guhyavidāṃ guhyaṃ śrutigarbhamavaidikaḥ //
BhāMañj, 5, 196.2 papraccha pārthasaṃdeśaṃ jātanetraḥ śrutāviva //
BhāMañj, 5, 619.2 sa evotpathamāpannaḥ parityājya iti śrutiḥ //
BhāMañj, 13, 97.2 bhrātarau prāṅmunivarau śrutismṛtiviśāradau //
BhāMañj, 13, 296.2 śrutismṛtisadācāre kāraṇaṃ rājavṛttayaḥ //
BhāMañj, 13, 670.1 śrutismṛtikṛtaistaistaiḥ prāyaścittaiḥ śarīriṇām /
BhāMañj, 13, 983.1 yajeta dadyādityeṣā na śrutā kiṃ śrutiḥ smṛtiḥ /
BhāMañj, 13, 1486.1 śūdrāyeva śrutiḥ kanyā hīnāya pratipāditā /
BhāMañj, 13, 1576.2 tṛptiṃ pitṝṇāṃ śrāddheṣu vadanti śrutikovidāḥ //
Bījanighaṇṭu
BījaN, 1, 1.2 kramād bījavidhānaṃ ca śrutyarthajñānasambhavam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 9.1, 2.0 devī madhyapathoditā prakurute kampaṃ tato mūrchanāṃ dūrakarṣaṇadarśanaṃ śrutigaṇāṃś cānyā mahāsāraṇā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 25.2 śrutinetrarujaṃ hanti māṅgalyaṃ kuṣṭhanutparam //
Garuḍapurāṇa
GarPur, 1, 23, 32.2 sparśo vāk pāṇipādaṃ ca pāyūpasthaṃ śrutitvacam //
GarPur, 1, 50, 19.1 prāṇāyāmaṃ tataḥ kṛtvā dhyāyetsandhyāmiti śrutiḥ /
GarPur, 1, 96, 57.1 śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet /
GarPur, 1, 106, 12.2 vaitānopāsanāḥ kāryāḥ kriyāśca śruticoditāḥ //
GarPur, 1, 107, 2.1 śrutiḥ smṛtiḥ sadācāro yaḥ kaścid vedakartṛkaḥ /
GarPur, 1, 109, 51.1 tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
GarPur, 1, 115, 31.1 ahitahitavicāraśūnyabuddheḥ śrutisamaye bahubhirvitarkitasya /
GarPur, 1, 151, 8.2 dhvastabhrūśaṅkhayugmasya śrutiviplutacakṣuṣaḥ //
GarPur, 1, 154, 13.1 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ /
GarPur, 1, 166, 33.1 dantacālaṃ svarabhraṃśaḥ śrutihānīkṣitagrahau /
Gītagovinda
GītGov, 1, 3.2 śṛṅgārottarasatprameyaracanaiḥ ācāryagovardhanaspardhī ko 'pi na viśrutaḥ śrutidharaḥ dhoyī kavikṣmāpatiḥ //
GītGov, 1, 17.1 nindasi yajñavidheḥ ahaha śrutijātam sadayahṛdaya darśitapaśughātam //
GītGov, 1, 48.1 kāpi kapolatale militā lapitum kimapi śrutimūle /
GītGov, 12, 12.2 śrutiyugale pikarutavikale mama śamaya cirāt avasādam //
GītGov, 12, 24.1 nayanakuraṅgataraṅgavikāsanirāsakare śrutimaṇḍale /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 15.0 kṣityadhikārakrayadarśanārthaṃ śrutyupanyāsaḥ //
Hitopadeśa
Hitop, 2, 45.2 ahitahitavicāraśūnyabuddheḥ śrutisamayair bahubhir bahiṣkṛtasya /
Kathāsaritsāgara
KSS, 2, 1, 81.1 tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām /
KSS, 2, 4, 32.1 aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā /
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
KSS, 3, 2, 67.1 sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau /
KSS, 3, 3, 49.1 etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ /
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
KSS, 3, 4, 82.1 tejasvatīkalālāpakīliteva kila śrutiḥ /
Kālikāpurāṇa
KālPur, 56, 67.1 vadecchlokasahasrāṇi bhavecchrutidharastathā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 1.1 bījaṃ śrutīnāṃ sudhanam munīnāṃ jīvañjaḍānām mahadādikānām /
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 7.2 nākartā bhinnacidyogī pāśānte śivatāśruteḥ //
MṛgT, Vidyāpāda, 9, 17.2 śrutir ādānam arthaś ca vyapaitītyapi taddhatam //
MṛgT, Vidyāpāda, 10, 21.2 ekaikaśrutir eteṣāṃ vṛttyādhikyanibandhanā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 4.2 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 6.0 tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 6.0 tad etad anyathāsiddham atra hi paurvāparyaparyālocanānirākṛto yathāśrutaśrutisamutpādito vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 5.0 nanv atra pramāṇam āgamas tāvac chrutirūpaḥ pradarśita evety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.1 śrutir apy āha ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajā janayantīṃ sarūpāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 3.0 tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 163.4 dvitīye vā tṛtīye vā kartavyaṃ śrutidarśanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 596.0 tadanugrāhakaśrutismṛtisadācārāt na brāhmādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 628.0 mātulasutāvivāhasyānugrāhakāḥ śrutyādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 651.0 tasmācchrutāv anugrahīto 'yaṃ vivāhaḥ //
Rasādhyāya
RAdhy, 1, 290.1 vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /
Rasārṇava
RArṇ, 18, 57.2 ṣaṣṭhe śrutidharo vāgmī saptame netrarogajit //
Rājanighaṇṭu
RājNigh, Gr., 2.1 āyuḥśrutīnām atulopakārakaṃ dhanvantarigranthamatānusārakam /
RājNigh, Manuṣyādivargaḥ, 36.2 madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca //
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
RājNigh, Rogādivarga, 56.2 yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.2 pramādādrasanindāyāḥ śrutāv enaṃ smaret sudhīḥ /
Skandapurāṇa
SkPur, 3, 1.3 kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām /
SkPur, 5, 35.2 ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
SkPur, 7, 5.2 sarvaśrutimayaṃ brahma oṃ iti vyājahāra ha //
SkPur, 13, 132.2 śrutigītairmahāmantrairmūrtimadbhirupasthitaiḥ //
SkPur, 15, 20.1 namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ /
SkPur, 21, 21.2 sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate //
Smaradīpikā
Smaradīpikā, 1, 60.3 kakṣe kaṇṭhe 'dhare netre kapole ca śrutāv api /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
Tantrasāra
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 9, 30.0 yathā śrutiḥ pṛthivy evedaṃ brahma iti //
TantraS, Dvāviṃśam āhnikam, 38.2 avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ //
Tantrāloka
TĀ, 3, 33.2 abhivyaktiśrutī tasya samakālaṃ dvitīyake //
TĀ, 3, 34.1 kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā /
TĀ, 6, 245.1 aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī /
TĀ, 16, 102.2 rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule //
TĀ, 16, 130.1 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne /
TĀ, 16, 155.2 mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ //
TĀ, 16, 167.1 jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ /
TĀ, 16, 217.1 trīṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ /
TĀ, 16, 228.1 tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni /
TĀ, 17, 7.1 śrutyante ke 'pyataḥ śuklakṛṣṇaraktaṃ prapedire /
Ānandakanda
ĀK, 1, 6, 46.1 ṣaṣṭhe śrutidharo vāgmī saptame netrarogahṛt /
ĀK, 1, 6, 91.2 devāgniguruviprāṇāṃ vandanaṃ śrutipālanam //
ĀK, 1, 6, 103.1 samayaśrutisūtānāṃ nadītīrthāmbhasāṃ nṛṇām /
ĀK, 1, 15, 282.1 sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ /
Āryāsaptaśatī
Āsapt, 1, 42.2 phūtkāro 'pi suvaṃśair anūdyamānaḥ śrutiṃ harati //
Āsapt, 2, 21.1 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
Āsapt, 2, 357.2 jāyājita iti rūḍhā janaśrutir me yaśo bhavatu //
Āsapt, 2, 543.1 śruta eva śrutihāriṇi rāgotkarṣeṇa kaṇṭham adhivasati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 9.0 yathoktān guṇāniti pūrvaprayogaphalaśrutipaṭhitān //
ĀVDīp zu Ca, Cik., 2, 7.3, 4.0 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 9, 1.0 yāvad āśīr iti āśīḥ phalaśrutiḥ tena tadvarṣānte ityādi granthoktavidhividhānaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 85.2 dṛśyādṛśyeva sā devī plāvayāmāsa gośrutim //
GokPurS, 11, 32.1 buddhir mānas tathā rājan lakṣmīr lajjā śrutiḥ smṛtiḥ /
GokPurS, 12, 93.2 sakṛc chrutvā cālijaṅgho dvijendrāḥ san māhātmyaṃ gośruteḥ strīsametaḥ /
GokPurS, 12, 96.1 paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam /
Gorakṣaśataka
GorŚ, 1, 6.1 dvijasevitaśākhasya śrutikalpataroḥ phalam /
Haribhaktivilāsa
HBhVil, 1, 35.1 śrutāv api /
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
HBhVil, 1, 37.1 śrutau ca /
HBhVil, 1, 76.1 śrutiś ca /
HBhVil, 1, 146.1 tāpanīśrutiṣu /
HBhVil, 1, 155.1 tāpanīśrutiṣu ca /
HBhVil, 1, 161.1 tāpanīśrutiṣu /
HBhVil, 1, 171.2 klīṃkārād asṛjad viśvam iti prāha śruteḥ śiraḥ /
HBhVil, 1, 175.1 punaś ca sā śrutiḥ /
HBhVil, 1, 200.2 patipriyaratānāṃ ca śrutir eṣā sanātanī //
HBhVil, 2, 160.1 trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham /
HBhVil, 2, 239.2 yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ //
HBhVil, 3, 2.2 ācāro likhyate kṛtyaṃ śrutismṛtyanusārataḥ //
HBhVil, 3, 64.3 smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ //
HBhVil, 3, 106.1 tāpanīyaśrutiṣu /
HBhVil, 3, 123.3 labhante te'cyutasthānaṃ śrutir eṣā purātanī //
HBhVil, 3, 306.3 prāṇāyāmatrayaṃ kṛtvā dhyāyet sandhyām iti śrutiḥ //
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 220.1 śrutiś ca yajurvedasya hiraṇyakeśauryaśakhāyām /
HBhVil, 4, 251.1 śrutau ca yajuḥkaṭhaśākhāyām /
HBhVil, 4, 346.1 śrutiṣu /
HBhVil, 5, 3.2 kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ /
HBhVil, 5, 91.2 lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ /
HBhVil, 5, 188.2 uttambhitaśrutipuṭīparivītavaṃśadhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ //
HBhVil, 5, 204.3 nānāvidhaśrutigaṇānvitasaptarāgagrāmatrayīgatamanoharamūrchanābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
Janmamaraṇavicāra
JanMVic, 1, 126.1 śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
JanMVic, 1, 136.0 ityādiśrutāv uktāḥ //
JanMVic, 1, 139.1 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ /
Kokilasaṃdeśa
KokSam, 1, 26.1 sā vaidagdhī śrutiṣu sa punaḥ sarvaśāstrāvagāhas taccāmlānaprasarasarasaṃ niṣkalaṅkaṃ kavitvam /
KokSam, 1, 84.2 maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti //
KokSam, 2, 47.2 jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 11.0 tathā ca śrutiḥ apāṇipādo javano grahītā //
MuA zu RHT, 1, 23.2, 3.0 sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.2 pratyuvāca mahātejāḥ śrutismṛtiviśāradaḥ //
ParDhSmṛti, 1, 15.2 śrutā hy ete bhavatproktāḥ śrutyarthā me na vismṛtāḥ //
ParDhSmṛti, 1, 20.2 śrutismṛtisadācāranirṇetāraś ca sarvadā //
ParDhSmṛti, 6, 71.1 tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ /
Rasasaṃketakalikā
RSK, 4, 102.1 hayavego mayūrākṣo vārāhaśrutireva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 16.1 śrutiḥ smṛtiśca viprāṇāṃ cakṣuṣī parikīrtite /
SkPur (Rkh), Revākhaṇḍa, 1, 17.1 śrutismṛtipurāṇāni viduṣāṃ locanatrayam /
SkPur (Rkh), Revākhaṇḍa, 20, 66.2 śrūyate śrutiśāstreṣu vedeṣu ca paraṃtapa //
SkPur (Rkh), Revākhaṇḍa, 29, 5.1 svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 2.2 etadākhyānamatulaṃ puṇyaṃ śrutimukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 43, 22.1 śrutismṛtyuditaṃ dharmaṃ tyaktvā yathecchācārasevinaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 5.2 sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 122, 8.1 teṣāṃ dharmaṃ pravakṣyāmi śrutismṛtyarthacoditam /
SkPur (Rkh), Revākhaṇḍa, 125, 15.1 śabdagāḥ śrutimukhyāśca brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 4.1 śrutismṛtyuditānyeva tatra snātvā dvijarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 7.1 prapitāmahāstathādityāḥ śrutireṣā sanātanī /
SkPur (Rkh), Revākhaṇḍa, 146, 44.2 tasmāt sarvaprayatnena śrutismṛtyarthanoditān //
SkPur (Rkh), Revākhaṇḍa, 146, 45.2 śrutismṛtyuditaṃ dharmaṃ manasāpi na laṅghayet //
SkPur (Rkh), Revākhaṇḍa, 146, 47.1 vibhaktau vāvibhaktau vā śrutismṛtyarthatastathā /
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
SkPur (Rkh), Revākhaṇḍa, 155, 61.2 puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau //
SkPur (Rkh), Revākhaṇḍa, 159, 20.2 aprāptayauvanāṃ gacchan bhavet sarpa iti śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 15.1 nityakriyā ca sarveṣāṃ vismṛtā śrutivibhramāt /
SkPur (Rkh), Revākhaṇḍa, 190, 6.2 sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 198, 42.2 tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā //
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 113.1 saṃvatsarakṛtātpuṇyāt sa bahirbhavati śrutiḥ /
Sātvatatantra
SātT, 1, 21.2 tvagrasajñā śrutiś cakṣur ghrāṇaṃ buddhiś ca tanmayāḥ //
SātT, 2, 1.3 hatvā suretaravarau madhukaiṭabhākhyau nastaś cakāra viśrutīḥ śrutibhir vimṛgyaḥ //
SātT, 4, 19.1 śrutidṛṣṭisparśapūjāstutipratyabhinandanaiḥ /
SātT, 4, 21.1 bhagavanmūrtyabhidhyānair yaśasāṃ śrutikīrtanāt /
SātT, 4, 25.1 vācoccāro harer nāmnāṃ karṇābhyāṃ karmaṇāṃ śrutiḥ /
SātT, 4, 72.1 satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 21.2 sarvapātā sarvasukhaḥ sarvaśrutigaṇārṇavaḥ //
SātT, 8, 29.2 yatsaṅgāc chrutikīrtibhyāṃ harau bhaktiḥ prajāyate //
SātT, 9, 35.3 śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai //
Uḍḍāmareśvaratantra
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
UḍḍT, 12, 26.1 bhavet sadyaḥ pravaktā ca śrutismṛtidharo 'pi ca /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /