Occurrences

Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyālaṃkāra
Saṃvitsiddhi
Yogasūtrabhāṣya
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Mugdhāvabodhinī

Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 4.0 homadevatāyāḥ samāmnānāt phalaśruteś ca //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 7.0 udgātā sāmavedeneti śruteḥ //
DrāhŚS, 12, 2, 17.0 stotravatprastāvā virāṭsu stuvanti purīṣeṇa stuvate iti ca bahuśruteḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 6.0 brāhmaṇarājanyavaiśyānāṃ śruteḥ //
KātyŚS, 1, 1, 20.0 naupāsanaśruteḥ //
KātyŚS, 1, 2, 13.0 cāturmāsyeṣu cartumukhaśruteḥ //
KātyŚS, 1, 4, 13.0 śruteś ca //
KātyŚS, 1, 6, 11.0 sattriṣu tu śruteḥ //
KātyŚS, 1, 6, 13.0 sattrāṇi brāhmaṇānām ṛtvikśruteḥ //
KātyŚS, 1, 8, 12.0 nāśruteḥ //
KātyŚS, 5, 3, 4.0 prajāyāṃ vā jātaśruteḥ //
KātyŚS, 5, 3, 34.0 some vottare vyapasphuraṇaśruteḥ //
KātyŚS, 5, 5, 9.0 anākhyātam ahitaṃ jñātibhya iti śruteḥ //
KātyŚS, 5, 6, 9.0 śruteś ca //
KātyŚS, 5, 8, 19.0 agrahaṇaṃ manthasya tato 'rdhāḥ piṃṣantīti śruteḥ //
KātyŚS, 5, 11, 7.0 laukikaṃ pratidhukśruteḥ //
KātyŚS, 5, 12, 16.0 uttare nigamā yatheṣṭaṃ joṣaṇāśruteḥ //
KātyŚS, 6, 1, 22.0 sthāṇau śruteś ca //
KātyŚS, 6, 10, 31.0 agnihotre tad asya pākayajñasyeveti śruteḥ //
KātyŚS, 10, 1, 6.0 upāṃśusavanasyāniṅganaśruteḥ //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 10, 3, 5.0 tṛtīyaśruteś ca //
KātyŚS, 10, 4, 15.0 atra sarpaṇam ādityagrahasya prāk tṛtīyasavanaśruteḥ //
KātyŚS, 15, 4, 20.0 sviṣṭakṛcchruteś ca //
KātyŚS, 15, 8, 20.0 brāhmaṇā vā śruteḥ //
KātyŚS, 20, 8, 22.0 sarvaṃ vā śruteḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 6.0 pañca mahāyajñā iti śruteḥ //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 8, 13.1 tasmāt tayor grāmaḥ pramāṇam iti śruteḥ //
PārGS, 1, 19, 6.0 tūṣṇīṃ hanteti vā hantakāraṃ manuṣyā iti śruteḥ //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 9, 15.2 tasmād u svāṣṭaṃ gṛhapatiḥ pūrvo 'tithibhyo 'śnīyād iti śruteḥ //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 15, 8.0 nāmānyeṣāmetānīti śruteḥ //
PārGS, 2, 17, 12.0 svāhākārapradānā iti śruter vinivṛttiḥ //
PārGS, 3, 10, 53.0 nyāyastu na caturthaḥ piṇḍo bhavatīti śruteḥ //
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
PārGS, 3, 15, 15.0 yatra cānyatrāpi namo rudrāyetyeva brūyād rudro hyevedaṃ sarvamiti śruteḥ //
Vasiṣṭhadharmasūtra
VasDhS, 30, 3.1 agnir vai brāhmaṇa iti śruteḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 9.0 upanayanaṃ vidyārthasya śrutitaḥ saṃskāraḥ //
ĀpDhS, 2, 23, 9.0 tasmācchrutitaḥ pratyakṣaphalatvāc ca viśiṣṭān āśramān etān eke bruvate //
Buddhacarita
BCar, 2, 54.1 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham /
Mahābhārata
MBh, 12, 211, 34.1 yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 118.1 sādhukāraśruter lubdhaḥ kaścid unmattako yathā /
Kāmasūtra
KāSū, 1, 2, 8.1 taṃ śruter dharmajñasamavāyāc ca pratipadyeta //
Kāvyālaṃkāra
KāvyAl, 4, 17.1 śruteḥ sāmānyadharmāṇāṃ viśeṣasyānudāhṛteḥ /
Saṃvitsiddhi
SaṃSi, 1, 109.3 brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 18.1 pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 7.2 nākartā bhinnacidyogī pāśānte śivatāśruteḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 8.0 kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate //
Parāśarasmṛtiṭīkā
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 3.0 sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ //