Occurrences

Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Ṛgveda
Amarakośa
Liṅgapurāṇa
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Haribhaktivilāsa

Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 2.6 na śruteḥ śrotāraṃ śṛṇuyāḥ /
BĀU, 4, 3, 27.2 na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt /
Gautamadharmasūtra
GautDhS, 1, 6, 22.1 tanmūlatvād dharmasya śruteś ca //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 10.0 upāṃśuprayogaḥ śruteḥ //
KātyŚS, 10, 5, 7.0 prātaḥsavanaprabhṛty ā saṃvādācchruteḥ śamitranuśāsanaprabhṛtīḍāntaṃ kṛtvā puroḍāśādi ceḍābhakṣāt //
KātyŚS, 10, 9, 23.0 nityā vā prātarāhutiśruteḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
Ṛgveda
ṚV, 10, 111, 3.1 indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya /
Amarakośa
AKośa, 1, 179.2 śikṣetyādi śruter aṅgam oṃkārapraṇavau samau //
AKośa, 2, 448.1 saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ /
Liṅgapurāṇa
LiPur, 1, 40, 3.1 na prāmāṇyaṃ śruterasti nṛṇāṃ cādharmasevanam /
LiPur, 1, 86, 14.1 śāstramityucyate bhāgaṃ śruteḥ karmasu taddvijāḥ /
Saṃvitsiddhi
SaṃSi, 1, 17.1 tenādvitīyaṃ brahmeti śruter artho 'yam ucyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
Śatakatraya
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 37.2 śruteś ca vidvadbhir upākṛtāyāṃ kathāsudhāyām upasaṃprayogam //
Kathāsaritsāgara
KSS, 3, 3, 49.1 etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ /
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
Haribhaktivilāsa
HBhVil, 1, 171.2 klīṃkārād asṛjad viśvam iti prāha śruteḥ śiraḥ /