Occurrences

Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Śatakatraya
Bhāratamañjarī
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sarvadarśanasaṃgraha
Smaradīpikā
Haribhaktivilāsa
Janmamaraṇavicāra

Matsyapurāṇa
MPur, 151, 9.2 gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 20.1, 1.0 śrutau smṛtau ca dṛṣṭānāṃ dṛṣṭasya prayojanasyābhāve prayogo'bhyudayāya dharmāyetyarthaḥ //
Śatakatraya
ŚTr, 1, 63.2 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Bhāratamañjarī
BhāMañj, 1, 832.2 śrutāvapyucitaṃ naiva mādṛśāmīdṛśaṃ vacaḥ //
BhāMañj, 5, 196.2 papraccha pārthasaṃdeśaṃ jātanetraḥ śrutāviva //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 651.0 tasmācchrutāv anugrahīto 'yaṃ vivāhaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.2 pramādādrasanindāyāḥ śrutāv enaṃ smaret sudhīḥ /
Smaradīpikā
Smaradīpikā, 1, 60.3 kakṣe kaṇṭhe 'dhare netre kapole ca śrutāv api /
Haribhaktivilāsa
HBhVil, 1, 35.1 śrutāv api /
HBhVil, 1, 37.1 śrutau ca /
HBhVil, 4, 251.1 śrutau ca yajuḥkaṭhaśākhāyām /
Janmamaraṇavicāra
JanMVic, 1, 136.0 ityādiśrutāv uktāḥ //