Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 36, 12.2 tvaṃ vājasya śrutyasya rājasi sa no mṛḍa mahāṁ asi //
ṚV, 1, 117, 23.2 asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām //
ṚV, 1, 165, 11.1 amandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra /
ṚV, 2, 30, 11.2 yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive dive //
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 6, 36, 5.1 sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ /
ṚV, 6, 72, 5.1 indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe /
ṚV, 7, 5, 9.1 taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva /
ṚV, 8, 46, 14.2 indraṃ nāma śrutyaṃ śākinaṃ vaco yathā //
ṚV, 10, 80, 1.1 agniḥ saptiṃ vājambharaṃ dadāty agnir vīraṃ śrutyaṃ karmaniṣṭhām /