Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 128, 1.2 viśvaśruṣṭiḥ sakhīyate rayir iva śravasyate /
ṚV, 1, 166, 13.2 ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire //
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 2, 3, 9.1 piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ /
ṚV, 2, 9, 4.1 agne yajasva haviṣā yajīyāñchruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ /
ṚV, 2, 13, 9.1 śataṃ vā yasya daśa sākam ādya ekasya śruṣṭau yaddha codam āvitha /
ṚV, 2, 14, 8.1 adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre /
ṚV, 2, 14, 9.1 adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam /
ṚV, 2, 32, 3.1 aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam /
ṚV, 2, 38, 2.1 viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti /
ṚV, 3, 9, 8.2 āśuṃ dūtam ajiram pratnam īḍyaṃ śruṣṭī devaṃ saparyata //
ṚV, 3, 50, 2.1 ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ /
ṚV, 4, 36, 4.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam //
ṚV, 6, 13, 1.2 śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām //
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 7, 18, 6.2 śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ //
ṚV, 7, 18, 10.2 pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca //
ṚV, 7, 39, 4.2 tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim //
ṚV, 7, 40, 1.1 o śruṣṭir vidathyā sam etu prati stomaṃ dadhīmahi turāṇām /
ṚV, 8, 23, 14.1 śruṣṭy agne navasya me stomasya vīra viśpate /
ṚV, 8, 23, 18.2 śruṣṭī deva prathamo yajñiyo bhuvaḥ //
ṚV, 8, 87, 6.2 tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam //
ṚV, 9, 106, 1.2 śruṣṭī jātāsa indavaḥ svarvidaḥ //
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 101, 3.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //