Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Mukundamālā
Nibandhasaṃgraha
Āyurvedadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 20, 15.0 pratyuttheyā vā āpaḥ prati vai śreyāṃsam āyantam uttiṣṭhanti tasmāt pratyuttheyāḥ //
AB, 2, 20, 17.0 anu vai śreyāṃsam paryāvartante tasmād anuparyāvṛtyā anubruvataivānuprapattavyam //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 24, 4.0 sa uccaistarām ivānurūpaḥ śaṃstavyaḥ prajām eva tacchreyasīm ātmanaḥ kurute //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
Atharvaprāyaścittāni
AVPr, 1, 1, 15.0 tūṣṇīṃ vai śreyāṃsam ākāṅkṣanti //
AVPr, 1, 5, 6.0 bhadrād abhi śreyaḥ prehīty etayarcā gārhapatya ājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 57, 6.0 āpnuhi śreyāṃsam ati samaṃ krāma //
Atharvaveda (Śaunaka)
AVŚ, 2, 11, 1.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 2.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 3.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 4.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 2, 11, 5.2 āpnuhi śreyāṃsam ati samaṃ krāma //
AVŚ, 7, 8, 1.1 bhadrād adhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
AVŚ, 10, 6, 5.2 sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya //
AVŚ, 10, 6, 5.2 sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya //
AVŚ, 12, 2, 45.2 sugārhapatyo vitapann arātim uṣāmuṣāṃ śreyasīṃ dhehy asmai //
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 10.0 teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 39.1 ya ātmanaḥ śreyāṃsam icchet tasmai śeṣaṃ dadyād iti //
BaudhGS, 2, 6, 10.4 śreyān vasyaso 'sāni svāhā /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 11, 5.0 atha ye 'naindrāgnān pratipadyante yathā śreyase 'nāhṛtya pāpīyasa āharanti tādṛk tat //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.2 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
BhārGS, 2, 4, 4.2 idaṃ śreyo 'vasānaṃ yadāgāṃ syone me dyāvāpṛthivī abhūtām /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 1, 4, 11.10 sa pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā //
BĀU, 1, 4, 14.2 tacchreyo rūpam atyasṛjata dharmam /
Chāndogyopaniṣad
ChU, 4, 16, 5.2 sa iṣṭvā śreyān bhavati //
ChU, 5, 1, 6.2 ahaṃ śreyān asmy ahaṃ śreyān asmīti //
ChU, 5, 1, 6.2 ahaṃ śreyān asmy ahaṃ śreyān asmīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 13.3 yathā naḥ śreyasas karad yathā no vasīyasas karad yathā naḥ paśumatas karad yathā no vyavasāyayāt /
Gautamadharmasūtra
GautDhS, 1, 5, 33.1 śayyāsanāvasathānuvrajyopāsanāni sadṛkśreyasoḥ samānāni //
Gobhilagṛhyasūtra
GobhGS, 3, 8, 16.0 asaṃsvādaṃ nigired bhadrān naḥ śreya iti //
Gopathabrāhmaṇa
GB, 1, 2, 4, 11.0 tasya ha prajā śvaḥ śvaḥ śreyasī śreyasīha bhavati //
GB, 1, 2, 4, 11.0 tasya ha prajā śvaḥ śvaḥ śreyasī śreyasīha bhavati //
GB, 1, 5, 24, 2.1 ṛṣer yajñasya caturvidhasya śraddhāṃ yaḥ śreyasīṃ lokam amuṃ jigāya /
GB, 2, 3, 3, 19.0 yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 3, 20.0 śreyāṃsam evainaṃ tat karoti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 28, 1.12 idam ū nu śreyo vasānam āganma yad gojid dhanajid aśvajid yat /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 54, 3.4 sa yathā śreyasa upadraṣṭaivaṃ hi śaśvad īśvaro 'nulabdhaḥ parābhavitoḥ //
JUB, 1, 58, 8.3 te 'bruvañchreyo vā idam asmat /
JUB, 2, 15, 3.2 sa yathā prokte 'śane śreyāṃsam pariveṣṭavai brūyāt tādṛk tat //
JUB, 3, 12, 5.1 sa yathā śreyasā siddhaḥ pāpīyān prativijata evaṃ haivāsmān mṛtyuḥ pāpmā prativijate //
Jaiminīyabrāhmaṇa
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 90, 13.0 apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 144, 13.0 yad uccair gāyec chreyaso bhrātṛvyasya niyānena yāyāt //
JB, 1, 173, 10.0 sa heṣṭvaiva śreyān bhavati //
JB, 1, 213, 24.0 udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti //
JB, 1, 213, 25.0 śreyān eva bhavati rucam aśnute //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 269, 15.0 vi ha vai jñāyate śreyān bhavati ya evaṃ veda //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 278, 15.0 evam iva vai śreyasa upacāraḥ //
JB, 1, 278, 17.0 ko hi śreyasaḥ pariveṣaṇam avavaditum arhati //
JB, 1, 278, 18.0 yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati //
JB, 1, 321, 26.0 etasmāt tad yad vidvāñchreyān bhavatīti ha smāha śāṭyāyaniḥ //
JB, 1, 325, 20.0 etat tad yat kṛtvā śreyān manyata iti //
JB, 1, 340, 10.0 sa heṣṭvaiva śreyān bhavati //
JB, 1, 359, 7.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 11.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
Jaiminīyaśrautasūtra
JaimŚS, 25, 3.0 sve vā yajñe gāyed yaṃ vā śreyāṃsaṃ kāmayeta tasya vā //
Kauśikasūtra
KauśS, 14, 1, 25.2 tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi /
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 12.0 bhadrād abhi śreyaḥ prehīti pravatīṃ pravartyamānāyānvāha //
KauṣB, 8, 12, 12.0 samāptiḥ śreyasīti ha smāha kauṣītakiḥ //
Kaṭhopaniṣad
KaṭhUp, 2, 1.1 anyacchreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ /
KaṭhUp, 2, 1.2 tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte //
KaṭhUp, 2, 2.1 śreyaś ca preyaś ca manuṣyam etas tau samparītya vivinakti dhīraḥ /
KaṭhUp, 2, 2.2 śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte //
Khādiragṛhyasūtra
KhādGS, 2, 1, 5.0 mānadantavya uvāca śreyasīṃ prajāṃ vindate kāmyo bhavatyakṣodhuko ya aupavasathikaṃ bhuṅkte //
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 7.2 sugārhapatyo vinudann arātīr uṣām uṣāṃ śreyasīṃ śreyasīṃ naḥ /
KāṭhGS, 46, 7.2 sugārhapatyo vinudann arātīr uṣām uṣāṃ śreyasīṃ śreyasīṃ naḥ /
Kāṭhakasaṃhitā
KS, 7, 4, 50.0 yathā śreyasa āhṛtya namasyaty evam eva tat //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 8, 7, 32.0 śreyāṃsaṃ śreyāṃsaṃ lokam abhyutkrāmati ya evaṃ veda //
KS, 8, 7, 32.0 śreyāṃsaṃ śreyāṃsaṃ lokam abhyutkrāmati ya evaṃ veda //
KS, 8, 11, 18.0 śreyaso vrātasya bhavati //
KS, 10, 7, 63.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate 'ti sadṛśaṃ krāmati //
KS, 10, 10, 82.0 mṛdhā vai te 'bhiṣaṇṇā āsan ye śreyobhir asurair aspardhanta //
KS, 10, 10, 92.0 mṛdhā vā eṣo 'bhiṣaṇṇo yaś śreyasā bhrātṛvyeṇa spardhate //
KS, 11, 6, 11.0 sāmanyateto me śreyāṃso 'janiṣyanta yat purastād āśiṣyam iti //
KS, 20, 6, 11.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate //
KS, 21, 2, 5.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate prati pāpīyāṃsaṃ nudate //
KS, 21, 4, 48.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate //
KS, 21, 7, 56.0 namaskṛtya hi śreyāṃsam upacaranti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 36.0 yaṃ kāmayetābhitaraṃ vasīyāñ śreyānt syād iti tasyābhikrāmaṃ juhuyāt //
MS, 1, 4, 12, 37.0 tena so 'bhitaraṃ vasīyāñ śreyān bhavati //
MS, 1, 5, 8, 1.0 tvam agne sūryavarcā asīti vasīyase śreyasa āśiṣam āśāste //
MS, 1, 5, 9, 10.0 yān vasīyasaḥ śreyasa ātmano bhrātṛvyān abhiprājānīmābhiṣṭān agnes tanūbhir jyotiṣmatībhiḥ parābhāvayāmeti //
MS, 1, 5, 11, 23.0 prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta //
MS, 1, 6, 4, 62.0 tena sa uttaraṃ vasīyāñ śreyān bhavati //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 8, 16.0 tena sa uttaraṃ vasīyāñ śreyān bhavati //
MS, 1, 6, 12, 14.0 ito nūnaṃ me śreyaḥ syād yat purastād aśnīyām iti //
MS, 1, 10, 4, 3.0 yathā no vasyasas karad yathā naḥ śreyasas karat //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 10.1 iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ /
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.1 yuvā suvāsāḥ parivīta āgāt sa u śreyānbhavati jāyamānaḥ /
PārGS, 3, 1, 4.4 bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 12.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan kathāsu śreyān bhavati //
SVidhB, 3, 2, 12.1 eteṣāṃ kalpānāṃ yathā bhūyas tathā śreyas tathā śreyaḥ //
SVidhB, 3, 2, 12.1 eteṣāṃ kalpānāṃ yathā bhūyas tathā śreyas tathā śreyaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 20.10 uṣasaḥ śreyasīś śreyasīr dadhat //
TB, 1, 2, 1, 20.10 uṣasaḥ śreyasīś śreyasīr dadhat //
TB, 2, 2, 10, 1.7 vayaṃ vai tvacchreyāṃsaḥ sma iti /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 3, 6, 1, 3.6 sa u śreyān bhavati jāyamānaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 7, 35.1 yathā pāpīyāñchreyasa āhṛtya namasyati tādṛg eva tat //
TS, 1, 5, 9, 36.1 yathā khalu vai śreyān abhyārūḍhaḥ kāmayate tathā karoti //
TS, 1, 5, 9, 39.1 saha śreyāṃś ca pāpīyāṃś cāsāte //
TS, 1, 8, 6, 15.2 yathā naḥ śreyasaḥ karad yathā no vasyasaḥ karat //
TS, 5, 1, 2, 24.1 pāpavasyasaṃ vā etat kriyate yac chreyasā ca pāpīyasā ca samānaṃ karma kurvanti //
TS, 5, 1, 2, 28.1 tasmāc chreyāṃsam pāpīyān paścād anveti //
Taittirīyopaniṣad
TU, 1, 4, 3.2 śreyān vasyaso 'sāni svāhā /
TU, 1, 11, 3.2 ye ke cāsmacchreyāṃso brāhmaṇās teṣāṃ tvayāsanena praśvasitavyam /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 19.0 kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 6.1 tato 'tithiṃ bhojayecchreyāṃsaṃ śreyāṃsam ānupūrvyeṇa //
VasDhS, 11, 6.1 tato 'tithiṃ bhojayecchreyāṃsaṃ śreyāṃsam ānupūrvyeṇa //
VasDhS, 16, 21.1 vedhaso vā rājā śreyān gṛdhraparivāraṃ syāt //
VasDhS, 16, 22.1 gṛdhraparivāraṃ vā rājā śreyān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 58.2 yathā no vasyasas karad yad yathā naḥ śreyasas karad yad yathā no vyavasāyayāt //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 8.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 5.0 teṣāṃ pūrvaḥ pūrvaḥ janmataḥ śreyān //
ĀpDhS, 2, 5, 12.0 śreyasāṃ ca //
ĀpDhS, 2, 7, 12.0 rājānaṃ ced atithir abhyāgacchecchreyasīm asmai pūjām ātmanaḥ kārayet //
ĀpDhS, 2, 12, 3.0 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
ĀpDhS, 2, 16, 5.0 aparapakṣasyāparāhnaḥ śreyān //
ĀpDhS, 2, 17, 10.0 tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan //
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 6, 27, 1.1 tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti /
ĀpŚS, 6, 29, 1.1 idaṃ śreyo 'vasānaṃ yad āgāṃ syone me dyāvāpṛthivī abhūtām /
ĀpŚS, 6, 30, 8.1 bhadrānnaḥ śreyaḥ samanaiṣṭa devā iti yajamānabhāgaṃ prāśnāti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 10.2 ahameva tvacchreyasyasmi yadvai tvaṃ vetthāhaṃ tadvijñapayāmyahaṃ saṃjñapayāmīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 2, 2, 2, 19.4 śvaḥ śvaḥ śreyān bhavati /
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 5, 7, 9.2 yajñasya vā ahaṃ vyṛddhyā śreyān bhavāmīti /
ŚBM, 4, 5, 8, 11.3 yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt /
ŚBM, 10, 2, 3, 18.5 sa iṣṭvā pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā /
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 3, 5, 11.3 śreyāṃsaḥ śreyāṃso haivāsmād aparapuruṣā jāyante /
ŚBM, 10, 3, 5, 11.3 śreyāṃsaḥ śreyāṃso haivāsmād aparapuruṣā jāyante /
ŚBM, 13, 8, 1, 6.5 prajā hāsya śreyasī bhavati //
ŚBM, 13, 8, 1, 14.5 prajā hāsya śreyasī bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 3.1 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Ṛgveda
ṚV, 3, 8, 4.1 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
ṚV, 5, 60, 4.2 śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu //
ṚV, 6, 41, 4.1 sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya /
ṚV, 10, 31, 2.2 uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt //
Arthaśāstra
ArthaŚ, 1, 17, 6.1 teṣām ajātasnehe pitaryupāṃśudaṇḍaḥ śreyān iti bhāradvājaḥ //
ArthaŚ, 1, 17, 8.1 tasmād ekasthānāvarodhaḥ śreyān iti //
ArthaŚ, 1, 17, 11.1 tasmād antapāladurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 14.1 tasmāt svaviṣayād apakṛṣṭe sāmantadurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 17.1 tasmān mātṛbandhuṣu vāsaḥ śreyān iti //
Carakasaṃhitā
Ca, Sū., 27, 107.1 śreyasī bilvaparṇī ca bilvapattraṃ tu vātanut /
Ca, Vim., 1, 19.1 tasmātteṣāṃ tatsātmyataḥ krameṇāpagamanaṃ śreyaḥ /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Śār., 8, 3.0 strīpuṃsayor avyāpannaśukraśoṇitagarbhāśayayoḥ śreyasīṃ prajāmicchatos tadarthābhinirvṛttikaraṃ karmopadekṣyāmaḥ //
Lalitavistara
LalVis, 10, 15.9 aikāre airyāpathaḥ śreyāniti /
Mahābhārata
MBh, 1, 3, 100.8 śreyo hi te syāt kṣaṇaṃ kurvata iti //
MBh, 1, 33, 31.2 śreyaḥ prasādanaṃ manye kaśyapasya mahātmanaḥ /
MBh, 1, 68, 32.2 devā na tasya śreyāṃso yasyātmāpi na kāraṇam //
MBh, 1, 80, 18.9 śreyān putraguṇopetaḥ sa putro netaro vṛthā /
MBh, 1, 83, 3.2 yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaścāviditaprabhāvaḥ /
MBh, 1, 83, 5.3 evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca //
MBh, 1, 105, 7.27 na hi me 'nyo varastvattaḥ śreyān iti matir mama /
MBh, 1, 111, 32.2 sadṛśācchreyaso vā tvaṃ viddhyapatyaṃ yaśasvini /
MBh, 1, 130, 1.17 kanīyān api sa jyeṣṭhaḥ śreṣṭhaḥ śreyān kulasya vai /
MBh, 1, 145, 40.3 sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam //
MBh, 1, 149, 6.3 brahmahatyā paraṃ pāpaṃ śreyān ātmavadho mama //
MBh, 1, 149, 12.1 śreyāṃstu sahadārasya vināśo 'dya mama svayam /
MBh, 1, 192, 7.58 śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam /
MBh, 1, 196, 15.1 na mitrāṇyarthakṛcchreṣu śreyase vetarāya vā /
MBh, 1, 221, 20.2 anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam //
MBh, 2, 6, 8.2 ito vā śreyasī brahmaṃstanmamācakṣva pṛcchataḥ //
MBh, 2, 20, 4.2 vṛjināṃ gatim āpnoti śreyaso 'pyupahanti ca //
MBh, 2, 20, 5.1 trailokye kṣatradharmāddhi śreyāṃsaṃ sādhucāriṇām /
MBh, 2, 20, 22.2 śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ //
MBh, 2, 21, 7.2 bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam //
MBh, 2, 48, 16.1 sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ /
MBh, 2, 61, 77.3 śreyān sudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ //
MBh, 2, 61, 77.3 śreyān sudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ //
MBh, 2, 61, 78.1 mātā sudhanvanaścāpi śreyasī mātṛtastava /
MBh, 2, 63, 33.3 tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī //
MBh, 3, 2, 69.2 ye dharme śreyasi ratā vimokṣaratayo janāḥ //
MBh, 3, 29, 3.1 kṣamā svicchreyasī tāta utāho teja ity uta /
MBh, 3, 29, 6.2 na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā /
MBh, 3, 30, 4.2 kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate //
MBh, 3, 30, 15.1 satyaṃ cānṛtataḥ śreyo nṛśaṃsāccānṛśaṃsatā /
MBh, 3, 30, 23.2 śreyān svadharmānapago na kruddha iti niścitam //
MBh, 3, 31, 9.1 nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ /
MBh, 3, 34, 17.2 sarvaśo hi vadhaḥ śreyān pretya lokāṃllabhemahi //
MBh, 3, 37, 26.1 śreyasas te paraḥ kālaḥ prāpto bharatasattama /
MBh, 3, 45, 7.2 tad arjayasva kaunteya śreyo vai te bhaviṣyati //
MBh, 3, 59, 10.2 kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā //
MBh, 3, 80, 107.2 aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ //
MBh, 3, 97, 20.3 eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ //
MBh, 3, 181, 33.2 manuṣyaloke yacchreyaḥ paraṃ manye yudhiṣṭhira //
MBh, 3, 184, 2.2 kiṃ nu śreyaḥ puruṣasyeha bhadre kathaṃ kurvan na cyavate svadharmāt /
MBh, 3, 205, 10.2 gamyatām adya viprarṣe śreyas te kathayāmyaham //
MBh, 3, 233, 10.2 śakyante mṛdunā śreyaḥ pratipādayituṃ tadā //
MBh, 3, 241, 33.2 asmākaṃ rocate caiva śreyaś ca tava bhārata /
MBh, 4, 20, 33.3 śreyo hi maraṇaṃ mahyaṃ bhīmasena tavāgrataḥ //
MBh, 4, 26, 5.2 kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati //
MBh, 4, 36, 26.3 śreyaste maraṇaṃ yuddhe na bhītasya palāyanam //
MBh, 4, 42, 17.2 nānyatra yuddhācchreyo 'sti tathātmā praṇidhīyatām //
MBh, 5, 6, 2.1 dvijeṣu vaidyāḥ śreyāṃso vaidyeṣu kṛtabuddhayaḥ /
MBh, 5, 27, 2.2 bhaikṣacaryām andhakavṛṣṇirājye śreyo manye na tu yuddhena rājyam //
MBh, 5, 29, 26.1 śreyāṃstasmād yadi vidyeta kaścid abhijñātaḥ sarvadharmopapannaḥ /
MBh, 5, 33, 11.1 jāgrato dahyamānasya śreyo yad iha paśyasi /
MBh, 5, 35, 6.2 kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana /
MBh, 5, 35, 27.2 mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana /
MBh, 5, 35, 27.3 mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ //
MBh, 5, 36, 12.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 5, 42, 20.2 atiriktam ivākurvan sa śreyānnetaro janaḥ //
MBh, 5, 43, 18.1 śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati /
MBh, 5, 56, 52.3 bhavatā yad vidhātavyaṃ tannaḥ śreyaḥ paraṃtapa //
MBh, 5, 62, 20.2 śrutvā tad api kauravya yathā śreyastathā kuru //
MBh, 5, 67, 8.3 īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ //
MBh, 5, 90, 3.2 aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana //
MBh, 5, 90, 5.2 tvayocyamānaḥ śreyo 'pi saṃrambhānna grahīṣyati //
MBh, 5, 93, 23.2 śreyāṃsaścaiva rājānaḥ saṃdhāsyante paraṃtapa //
MBh, 5, 126, 5.1 kathaṃ ca jñātayastāta śreyāṃsaḥ sādhusaṃmatāḥ /
MBh, 5, 131, 2.1 atra śreyaśca bhūyaśca yathā sā vaktum arhati /
MBh, 5, 131, 13.3 muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram //
MBh, 5, 137, 6.2 matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ //
MBh, 5, 178, 29.2 anarthasaṃśayāpannaḥ śreyānniḥsaṃśayena ca //
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, BhaGī 2, 31.2 dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate //
MBh, 6, BhaGī 3, 35.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, BhaGī 3, 35.2 svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ //
MBh, 6, BhaGī 4, 33.1 śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa /
MBh, 6, BhaGī 5, 1.3 yacchreya etayorekaṃ tanme brūhi suniścitam //
MBh, 6, BhaGī 12, 12.1 śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate /
MBh, 6, BhaGī 18, 47.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, 117, 32.2 dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate //
MBh, 7, 87, 67.2 āyatyāṃ ca tadātve ca śreyo rājño 'bhirakṣaṇam //
MBh, 7, 125, 26.2 śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja //
MBh, 7, 160, 27.2 śreyasastvaddhite yuktāṃstat tad vaktum ihecchasi //
MBh, 7, 167, 50.2 ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam //
MBh, 8, 23, 30.2 na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe //
MBh, 8, 28, 13.2 sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate //
MBh, 8, 28, 55.3 sadṛśāñ śreyasaś cāpi sarvān karṇātimanyase //
MBh, 8, 49, 52.2 śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam //
MBh, 8, 49, 54.2 śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam //
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 3, 44.1 na jānīte hi yaḥ śreyaḥ śreyasaścāvamanyate /
MBh, 9, 3, 44.1 na jānīte hi yaḥ śreyaḥ śreyasaścāvamanyate /
MBh, 9, 3, 44.2 sa kṣipraṃ bhraśyate rājyānna ca śreyo 'nuvindati //
MBh, 9, 3, 45.2 śreyaḥ syānna tu mauḍhyena rājan gantuṃ parābhavam //
MBh, 9, 18, 61.1 na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ /
MBh, 9, 61, 10.1 svayaṃ caivāvaroha tvam etacchreyastavānagha /
MBh, 11, 1, 14.1 sabhāmadhye tu kṛṣṇena yacchreyo 'bhihitaṃ mama /
MBh, 12, 15, 49.2 ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ //
MBh, 12, 18, 23.2 tayostvam antaraṃ viddhi śreyāṃstābhyāṃ ka ucyate //
MBh, 12, 34, 36.2 carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ //
MBh, 12, 39, 27.2 ghātayitvā gurūṃścaiva mṛtaṃ śreyo na jīvitam //
MBh, 12, 47, 15.2 garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasām api //
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 73, 3.3 kasmācca bhavati śreyān etad vāyo vicakṣva me //
MBh, 12, 76, 29.2 kṛtam evākṛtācchreyo na pāpīyo 'styakarmaṇaḥ //
MBh, 12, 84, 10.2 yastveko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet //
MBh, 12, 92, 16.1 abalaṃ vai balācchreyo yaccātibalavad balam /
MBh, 12, 96, 16.2 dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā //
MBh, 12, 98, 11.2 na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃcana //
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 105, 39.1 ramamāṇaḥ śriyā kaścinnānyacchreyo 'bhimanyate /
MBh, 12, 105, 53.2 daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān //
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 110, 15.1 śreyastatrānṛtaṃ vaktuṃ satyād iti vicāritam /
MBh, 12, 121, 3.2 sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho //
MBh, 12, 136, 45.1 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam /
MBh, 12, 137, 21.3 na tad budhāḥ praśaṃsanti śreyastatrāpasarpaṇam //
MBh, 12, 137, 34.3 viśvāsād badhyate bālastasmācchreyo hyadarśanam //
MBh, 12, 139, 61.2 jīvitaṃ maraṇācchreyo jīvan dharmam avāpnuyāt //
MBh, 12, 139, 79.3 tad evaṃ śreya ādhatsva mā lobhācchvānam ādithāḥ //
MBh, 12, 148, 7.2 tena samyag gṛhītena śreyāṃsaṃ dharmam āpsyasi //
MBh, 12, 154, 1.3 dharmakāmasya dharmātman kiṃ nu śreya ihocyate //
MBh, 12, 154, 2.1 bahudhādarśane loke śreyo yad iha manyase /
MBh, 12, 154, 5.2 hanta te kathayiṣyāmi yena śreyaḥ prapatsyase /
MBh, 12, 159, 59.1 śreyāṃsaṃ śayane hitvā yā pāpīyāṃsam ṛcchati /
MBh, 12, 161, 34.2 śreyastailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ //
MBh, 12, 161, 34.2 śreyastailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ //
MBh, 12, 161, 35.1 śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ /
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam /
MBh, 12, 172, 8.2 kṣipram ācakṣva me brahmañ śreyo yad iha manyase //
MBh, 12, 215, 10.2 ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase //
MBh, 12, 220, 1.2 magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi /
MBh, 12, 238, 19.2 idam eva tataḥ śreya iti manyeta tattvavit //
MBh, 12, 259, 26.1 śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate /
MBh, 12, 259, 26.1 śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate /
MBh, 12, 260, 2.2 adūrasamprasthitayoḥ kiṃsvicchreyaḥ pitāmaha //
MBh, 12, 263, 7.2 ayaṃ me dhāsyati śreyo vapur etaddhi tādṛśam //
MBh, 12, 279, 6.1 dharma eva kṛtaḥ śreyān iha loke paratra ca /
MBh, 12, 281, 21.2 śreyo hyanāhitāgnitvam agnihotraṃ na niṣkriyam //
MBh, 12, 286, 6.1 tulyād iha vadhaḥ śreyān viśiṣṭācceti niścayaḥ /
MBh, 12, 287, 2.1 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati /
MBh, 12, 288, 18.1 pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca /
MBh, 12, 288, 38.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 12, 291, 5.1 tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam /
MBh, 12, 297, 3.1 bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet /
MBh, 12, 336, 26.2 śreyastava vidhāsyāmi balaṃ tejaśca suvrata //
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 21, 22.1 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet /
MBh, 13, 33, 21.2 śreyān parājayastebhyo na jayo jayatāṃ vara //
MBh, 13, 59, 2.2 śreyo vai yācataḥ pārtha dattam āhur ayācate /
MBh, 13, 60, 15.2 rājasūyāśvamedhābhyāṃ śreyastat kṣatriyān prati //
MBh, 13, 108, 13.2 yadi strī yadyavarajaḥ śreyaḥ paśyet tathācaret /
MBh, 13, 133, 54.2 śreyāṃsaṃ mārgam ātiṣṭhan sadā yaḥ pṛcchate dvijān /
MBh, 13, 151, 1.2 kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate /
MBh, 14, 35, 3.2 śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa //
MBh, 14, 73, 6.2 nivartadhvam adharmajñāḥ śreyo jīvitam eva vaḥ //
Manusmṛti
ManuS, 2, 119.1 śayyāsane 'dhyācarite śreyasā na samāviśet /
ManuS, 2, 207.1 śreyaḥsu guruvad vṛttiṃ nityam eva samācaret /
ManuS, 2, 223.1 yadi strī yady avarajaḥ śreyaḥ kiṃcit samācaret /
ManuS, 4, 57.1 naikaḥ supyācchūnyagehe na śreyāṃsaṃ prabodhayet /
ManuS, 8, 96.2 tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ //
ManuS, 8, 177.2 samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ //
ManuS, 10, 64.2 aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt //
ManuS, 10, 112.2 pratigrahācchilaḥ śreyāṃs tato 'py uñchaḥ praśasyate //
Rāmāyaṇa
Rām, Ay, 18, 22.2 tvayā saha mama śreyas tṛṇānām api bhakṣaṇam //
Rām, Ār, 51, 15.1 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase /
Rām, Ki, 52, 24.3 vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ //
Rām, Yu, 56, 13.2 nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam //
Rām, Yu, 74, 15.2 nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 8.2 tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti //
BKŚS, 22, 156.2 gamanaṃ cātmanaḥ śreyas tato nirgantum aihata //
Divyāvadāna
Divyāv, 9, 104.0 janakāyaḥ kathayati gṛhapate śreyaḥ śramaṇasya gautamasya darśanam sa kathayati śreyaḥ //
Divyāv, 9, 104.0 janakāyaḥ kathayati gṛhapate śreyaḥ śramaṇasya gautamasya darśanam sa kathayati śreyaḥ //
Divyāv, 13, 255.3 nūnamaśreyaso nāśaḥ śreyasaśca samudbhavaḥ //
Kirātārjunīya
Kir, 11, 11.1 śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ /
Kir, 11, 44.1 śreyaso 'py asya te tāta vacaso nāsmi bhājanam /
Kir, 15, 15.2 prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 74.2 śreyasām upadeśāt tu vayam atrāṃśabhāginaḥ //
Kāmasūtra
KāSū, 6, 4, 7.1 niḥsāratayā kadaryatayā vā tyakto na śreyān //
KāSū, 6, 4, 19.1 apūrvapūrvasaṃsṛṣṭayoḥ pūrvasaṃsṛṣṭaḥ śreyān /
Kāvyālaṃkāra
KāvyAl, 4, 11.2 śreyaso vinayādhānamadhunā tiṣṭha kevalam //
KāvyAl, 5, 57.3 śreyān vṛddhānuśiṣṭatvāt pūrve kārtayuge yathā //
Kūrmapurāṇa
KūPur, 2, 14, 27.1 śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
KūPur, 2, 25, 14.2 śreyān paraḥ paro jñeyo dharmato lokajittamaḥ //
Liṅgapurāṇa
LiPur, 1, 16, 19.2 yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī //
LiPur, 1, 85, 122.2 trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ //
LiPur, 1, 103, 44.1 śreyo'pi śailarājena saṃbandho 'yaṃ tavāpi ca /
LiPur, 2, 7, 23.1 mamātra nidhanaṃ śreyo na kathañcana jīvitam /
LiPur, 2, 12, 34.1 śarīrasthā ca bhūtānāṃ śreyasī mūrtiraiśvarī /
Matsyapurāṇa
MPur, 37, 3.2 yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaś cāviditaprabhāvaḥ /
MPur, 148, 71.2 tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ //
MPur, 154, 108.1 sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ /
MPur, 154, 290.1 jīvitāddurbhagācchreyo maraṇaṃ hyatapasyataḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 33.1 tayor api pitā śreyān bījaprādhānyadarśanāt /
NāSmṛ, 2, 1, 125.2 sākṣibhyo likhitaṃ śreyo likhitena tu sākṣiṇaḥ //
NāSmṛ, 2, 8, 12.2 na jihmena pravarteta śreyān evaṃ vaṇikpathaḥ //
NāSmṛ, 2, 12, 4.2 svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ //
NāSmṛ, 2, 12, 53.2 pūrvā pūrvā jaghanyāsāṃ śreyasī tūttarottarā //
NāSmṛ, 2, 18, 39.2 śreyān pratigraho rājñāṃ anyeṣāṃ brāhmaṇād ṛte //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 61.3 jātaśca duḥkham ṛcchati tasmādapunarbhavaḥ śreyān //
Suśrutasaṃhitā
Su, Cik., 15, 11.1 aviṣahye vikāre tu śreyo garbhasya pātanam /
Sāṃkhyakārikā
SāṃKār, 1, 2.2 tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.7 tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt /
SKBh zu SāṃKār, 2.2, 3.7 tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt /
SKBh zu SāṃKār, 2.2, 3.14 etadvijñānācchreya iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.2 tad etat sarvam abhipretyāha tadviparītaḥ śreyān /
STKau zu SāṃKār, 2.2, 3.8 ata eva śreyān /
STKau zu SāṃKār, 2.2, 3.11 tad anayoḥ praśasyayor madhye sattvapuruṣānyatāpratyayaḥ śreyān /
Tantrākhyāyikā
TAkhy, 2, 171.1 tat sarvathā dhanahīnasya mamādhunā neha śreyaḥ //
TAkhy, 2, 215.1 tat sarvathāsādhye 'rthe pariccheda eva śreyān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 2, 13, 50.1 śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti /
ViPur, 3, 12, 44.2 śreyastatra hitaṃ vākyaṃ yadyapyatyantamapriyam //
ViPur, 3, 18, 30.2 upekṣā śreyasī vākyaṃ rocatāṃ yanmayeritam //
Viṣṇusmṛti
ViSmṛ, 15, 28.1 eteṣāṃ pūrvaḥ pūrvaḥ śreyān //
Yājñavalkyasmṛti
YāSmṛ, 1, 65.2 dattām api haret pūrvāc chreyāṃś ced vara āvrajet //
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
Śatakatraya
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 2, 32.1 siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi /
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 29.1 ṛṣabho vṛṣabhaḥ śreyāñśreyāṃsaḥ syādanantajidanantaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 51.1 tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ /
BhāgPur, 2, 7, 49.1 sa śreyasām api vibhurbhagavān yato 'sya bhāvasvabhāvavihitasya sataḥ prasiddhiḥ /
BhāgPur, 4, 20, 14.1 śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtātṣaṣṭhamaṃśam /
BhāgPur, 4, 24, 77.2 madgītagītātsuprītācchreyasāmekavallabhāt //
BhāgPur, 8, 6, 9.1 rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo'rthibhir vaidikatāntrikeṇa /
BhāgPur, 10, 2, 34.1 sattvaṃ viśuddhaṃ śrayate bhavān sthitau śarīriṇāṃ śreyaupāyanaṃ vapuḥ /
BhāgPur, 11, 21, 23.1 phalaśrutir iyaṃ nṝṇāṃ na śreyo rocanaṃ param /
Bhāratamañjarī
BhāMañj, 1, 463.2 sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ //
BhāMañj, 1, 1175.2 śreyaḥ śāntanavenoktaṃ rājansvakulabhūtaye //
BhāMañj, 6, 55.1 karmaṇaḥ śreyasī buddhirityuktvāpi svayaṃ vibho /
BhāMañj, 6, 59.1 śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā /
BhāMañj, 13, 1055.1 śreyaḥ kimiti pṛṣṭo 'tha punarāha pitāmahaḥ /
BhāMañj, 14, 206.1 evaṃ yajñasahasrebhyaḥ śreyasī bhāvaśuddhatā /
BhāMañj, 14, 210.1 śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ /
Garuḍapurāṇa
GarPur, 1, 2, 18.2 garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi //
GarPur, 1, 15, 18.1 śaraṇaṃ jagataścaiva śreyaḥ kṣemastathaiva ca /
GarPur, 1, 68, 27.2 guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane //
GarPur, 1, 96, 35.1 jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ /
GarPur, 1, 158, 31.1 mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 14.2 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
Hitopadeśa
Hitop, 1, 36.1 saṃhatiḥ śreyasī puṃsāṃ svakulair alpakair api /
Hitop, 1, 141.1 tad atra avasthocitakāryaparicchedaḥ śreyān /
Hitop, 2, 92.1 sa hy amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet /
Hitop, 3, 3.3 vardhanād rakṣaṇaṃ śreyas tadabhāve sad apy asat //
Hitop, 3, 35.4 vedyānām āturaḥ śreyān vyasanī yo niyoginām /
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 yeṣāṃ kramaśabdenaiva suśrutamukhenedam syāt rasādraktavat garbho ityarthaḥ tasmiṃs śreyasā datta prāṇiṣvadhikṛtatvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
Haribhaktivilāsa
HBhVil, 1, 105.3 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
Janmamaraṇavicāra
JanMVic, 1, 183.1 itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 31.2 mahī mahīkṣitā nityaṃ dānācchreyo 'nupālanam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 2.1 bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te 'stu /