Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 18, 10.1 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ /
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 2, 12.1 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm /
Rām, Ay, 2, 29.2 vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ay, 31, 26.1 śreyase vṛddhaye tāta punarāgamanāya ca /
Rām, Ay, 109, 15.2 śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm //
Rām, Ār, 3, 23.1 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati /
Rām, Ār, 10, 85.2 asmān adhigatān eṣa śreyasā yojayiṣyati //
Rām, Ki, 24, 2.1 na śokaparitāpena śreyasā yujyate mṛtaḥ /
Rām, Ki, 54, 11.1 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam /
Rām, Ki, 54, 12.2 ihaiva prāyam āsiṣye śreyo maraṇam eva me //
Rām, Su, 24, 43.1 śreyo me jīvitānmartuṃ vihīnā yā mahātmanā /
Rām, Yu, 6, 14.2 na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate //
Rām, Yu, 12, 2.2 śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ //
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Rām, Yu, 45, 11.1 āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā /
Rām, Yu, 45, 14.1 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā /
Rām, Yu, 52, 7.2 śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām //
Rām, Utt, 11, 32.2 śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama //
Rām, Utt, 33, 22.2 nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ //
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 74, 7.1 asminn ahani yacchreyaścintyatāṃ tanmayā saha /
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 81, 7.2 jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām //
Rām, Utt, 81, 11.2 dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi //