Please consider activating JavaScript!
Occurrences
Bhadrabāhucarita
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Vaitānasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaikhānasagṛhyasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Sarvadarśanasaṃgraha
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Bhadrabāhucarita
Aitareyabrāhmaṇa
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati
śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi
śreyasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 22.1 itthaṃ
śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā /
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
JaimGS, 1, 24, 10.0 atha prāśnīyād bhadrānnaḥ
śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ
śreyo jāyate 'śvataro vāśvatarī vā //
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 7.2 etacchreyo ye 'bhinandanti mūḍhā jarāmṛtyuṃ te punar evāpiyanti //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.9 abhi naḥ pūryatāṃ rayir idam anu
śreyo vasāna iti caturaḥ prapadyate //
Vaitānasūtra
Aṣṭādhyāyī
Buddhacarita
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike
śreyasi labdhacakṣuḥ //
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake
śreyasi nāsti kālaḥ //
BCar, 11, 70.1 avendravad divyava śaśvadarkavad guṇair ava
śreya ihāva gām ava /
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ
śreya ivopadiṣṭam //
Carakasaṃhitā
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ
jalpecchreyasā yogamātmanaḥ paśyan /
Mahābhārata
MBh, 1, 1, 1.9 bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ
śreyase /
MBh, 2, 52, 11.3 rājā tu māṃ prāhiṇot tvatsakāśaṃ śrutvā vidvañ
śreya ihācarasva //
MBh, 2, 57, 15.1 na
śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 6, 14.1 paraṃ
śreyaḥ pāṇḍaveyā mayoktaṃ na me tac ca śrutavān āmbikeyaḥ /
MBh, 3, 6, 15.1 na
śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 6, 16.1 dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai
śreyo dhṛtarāṣṭraḥ paraiti /
MBh, 6, 55, 95.1 tvayā hatasyeha mamādya kṛṣṇa
śreyaḥ parasminn iha caiva loke /
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 1, 21.2 hatvā lābhaḥ
śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
Manusmṛti
Nyāyasūtra
NyāSū, 4, 2, 48.0 taṃ
śiṣyagurusabrahmacāriviśiṣṭaśreyo'rthibhir anasūyibhir abhyupeyāt //
Rāmāyaṇa
Saundarānanda
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru
śreyasi tāvadeva //
SaundĀ, 8, 60.2 tathā
śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate
śreyasi yasya buddhiḥ //
SaundĀ, 18, 41.1 bhrātrā tvayā
śreyasi daiśikena pitrā phalasthena tathaiva mātrā /
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ
śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
DKCar, 2, 2, 35.1 bādhito 'pi cālpāyāsapratisamāhitastamapi doṣaṃ nirhṛtya
śreyase 'nalpāya kalpate //
Kirātārjunīya
Kir, 3, 7.1 śriyaṃ vikarṣaty apahanty aghāni
śreyaḥ parisnauti tanoti kīrtim /
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi
śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
MPur, 37, 5.3 evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ
śreyase ca //
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca
śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Tantrākhyāyikā
TAkhy, 1, 323.1 etad anyad api pradhānaṃ maharṣivacanam yathā
śreyasām arthe pāpīyān ārambhaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā
śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Vaikhānasagṛhyasūtra
VaikhGṛS, Praśna 1, Praśna 1, 7.1 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanaṃ puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ
yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanaṃ śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astvityekaikam uktavantaḥ prativacanaṃ yatpuṇyaṃ svasti na ṛdhyāsmeti pūrvoktāmitare 'nuvadanti yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntātparaṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ āpohiraṇyapavamānaiḥ prokṣayati puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parītyadbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti tvamagne yajñānām hoteti tadādadīranyatra dakṣiṇādānādāne tatraivaṃ syāditi vijñāyate //
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ
śreyodaśāgre sphuran /
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād
āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ
śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
MukMā, 1, 28.2 śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ
śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ //
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ
śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva
śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
RHT, 1, 27.2 śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam //
Rasaratnasamuccaya
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
Rasendracintāmaṇi
Sarvadarśanasaṃgraha
Tantrāloka
TĀ, 1, 104.3 tena patiḥ
śreyomaya eva śivo nāśivaṃ kimapi tatra //
Ānandakanda
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti
śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ
śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
Śyainikaśāstra
Dhanurveda
Haribhaktivilāsa
HBhVil, 1, 32.1 tatraiva śrīprabuddhayogeśvaroktau tasmād guruṃ prapadyeta jijñāsuḥ
śreya uttamam /
Janmamaraṇavicāra
JanMVic, 1, 191.1 pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ
śreyase sajjanānām //
Mugdhāvabodhinī
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ
śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)