Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Sarvadarśanasaṃgraha
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 13, 2.0 bhadrād abhi śreyaḥ prehīty anvāha //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 10.1 śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi /
AVŚ, 8, 9, 22.1 itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 2.2 nirviśaṅkena kartavyaṃ yadīcchecchreya ātmanaḥ //
Gautamadharmasūtra
GautDhS, 1, 2, 24.1 arcite śreyasi caivam //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 10.1 atha prāśnīyād bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
Jaiminīyabrāhmaṇa
JB, 1, 73, 21.0 pra śreyasaḥ pātram āpnoti ya evaṃ veda //
Kauśikasūtra
KauśS, 9, 6, 19.2 bhadrān naḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
KauśS, 14, 1, 26.1 bhadraśreyaḥsvastyā vā //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 3, 17.0 bhadraṃ ca me śreyaś ca me //
MS, 2, 13, 10, 9.1 idaṃ śreyo manyamāno vā āgām ahaṃ vo asmi sakhyāya śevaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 7.2 etacchreyo ye 'bhinandanti mūḍhā jarāmṛtyuṃ te punar evāpiyanti //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.9 abhi naḥ pūryatāṃ rayir idam anu śreyo vasāna iti caturaḥ prapadyate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
Vaitānasūtra
VaitS, 5, 3, 2.1 utkrāntaḥ śreyasaḥ śraiṣṭhyakāmasya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 9.2 yat prajāpatir vyacikitsat sa vicikitsañchreyasy adhriyata yaḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 80.0 śvaso vasīyaḥśreyasaḥ //
Buddhacarita
BCar, 6, 22.1 tasmādadyaiva me śreyaścetavyamiti niścayaḥ /
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ //
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 11, 70.1 avendravad divyava śaśvadarkavad guṇair ava śreya ihāva gām ava /
BCar, 12, 89.1 tato hitvāśramaṃ tasya śreyo'rthī kṛtaniścayaḥ /
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
Carakasaṃhitā
Ca, Sū., 1, 16.1 rogāstasyāpahartāraḥ śreyaso jīvitasya ca /
Ca, Nid., 8, 37.2 tasyāṃ tasyāmavasthāyāṃ catuḥśreyaḥ prapadyate //
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan /
Ca, Cik., 1, 4, 9.2 bhavatāṃ nikhilaṃ śreyaḥ sarvamevopapatsyate //
Mahābhārata
MBh, 1, 1, 1.9 bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase /
MBh, 1, 3, 29.2 yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmācchreyo 'vāpsyasīti /
MBh, 1, 3, 75.6 śreyaś cāvāpsyasīti //
MBh, 1, 3, 77.2 yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti /
MBh, 1, 3, 80.4 śreyas te bhaviṣyatīti //
MBh, 1, 3, 82.2 tatparitoṣācca śreyaḥ sarvajñatāṃ cāvāpa /
MBh, 1, 27, 23.2 tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi //
MBh, 1, 35, 13.2 śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati //
MBh, 1, 49, 19.2 prayatiṣye tathā saumya yathā śreyo bhaviṣyati /
MBh, 1, 65, 22.2 śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu //
MBh, 1, 73, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
MBh, 1, 74, 10.2 na teṣu nivaset prājñaḥ śreyo'rthī pāpabuddhiṣu //
MBh, 1, 96, 53.122 taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati /
MBh, 1, 99, 20.2 uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama //
MBh, 1, 112, 20.1 patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava /
MBh, 1, 130, 1.16 bahūnāṃ bhrātṝṇāṃ madhye śreṣṭho jyeṣṭho hi śreyasā /
MBh, 1, 143, 16.8 tasmād vakṣyāmi vaḥ śreya āsannaṃ sara uttamam /
MBh, 1, 143, 19.34 dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati /
MBh, 1, 149, 6.1 ātmanastu mayā śreyo boddhavyam iti rocaye /
MBh, 1, 149, 6.2 brahmavadhyātmavadhyā vā śreya ātmavadho mama /
MBh, 1, 149, 7.3 abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama //
MBh, 1, 159, 16.1 tasmāt tāpatya yat kiṃcin nṛṇāṃ śreya ihepsitam /
MBh, 1, 171, 16.2 tasmād vidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ //
MBh, 1, 196, 13.3 na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ //
MBh, 1, 197, 1.2 rājan niḥsaṃśayaṃ śreyo vācyastvam asi bāndhavaiḥ /
MBh, 1, 197, 8.2 na mantrayetāṃ tvacchreyaḥ kathaṃ satyaparākramau //
MBh, 1, 197, 10.2 etaddhi paramaṃ śreyo menāte tava bhārata //
MBh, 1, 197, 12.2 mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ //
MBh, 1, 197, 13.2 antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam //
MBh, 1, 197, 23.4 jīvitaṃ ca paraṃ śreyaḥ kṣatrasya ca vivardhanam //
MBh, 1, 199, 9.2 yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ /
MBh, 2, 14, 4.2 dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha //
MBh, 2, 30, 24.1 yajasvābhīpsitaṃ yajñaṃ mayi śreyasyavasthite /
MBh, 2, 49, 23.2 kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata //
MBh, 2, 51, 9.1 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate /
MBh, 2, 51, 9.2 yāvad eva bhavet kalpastāvacchreyaḥ samācaret //
MBh, 2, 52, 11.3 rājā tu māṃ prāhiṇot tvatsakāśaṃ śrutvā vidvañ śreya ihācarasva //
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 2, 66, 33.2 śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā //
MBh, 2, 70, 7.2 gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi //
MBh, 2, 71, 43.1 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam /
MBh, 3, 1, 30.2 icchāmo guṇavanmadhye vastuṃ śreyo'bhikāṅkṣiṇaḥ //
MBh, 3, 2, 16.2 śreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ //
MBh, 3, 2, 40.2 arthaśreyasi cāsakto na śreyo vindate naraḥ /
MBh, 3, 2, 40.2 arthaśreyasi cāsakto na śreyo vindate naraḥ /
MBh, 3, 6, 14.1 paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tac ca śrutavān āmbikeyaḥ /
MBh, 3, 6, 15.1 na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 6, 16.1 dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti /
MBh, 3, 25, 9.1 tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca /
MBh, 3, 29, 4.1 śreyo yad atra dharmajña brūhi me tad asaṃśayam /
MBh, 3, 29, 6.2 na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā /
MBh, 3, 30, 7.2 icchadbhiḥ paramaṃ śreya iha cāmutra cottamam //
MBh, 3, 32, 15.2 ātmapramāṇa unnaddhaḥ śreyaso hyavamanyakaḥ //
MBh, 3, 32, 28.1 phaladaṃ tviha vijñāya dhātāraṃ śreyasi dhruve /
MBh, 3, 34, 18.2 ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ //
MBh, 3, 34, 42.1 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām /
MBh, 3, 59, 13.2 utsarge 'manyata śreyo damayantyā narādhipaḥ //
MBh, 3, 61, 84.2 ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt //
MBh, 3, 63, 6.2 upadekṣyāmi te śreyas trātum arhati māṃ bhavān //
MBh, 3, 63, 10.2 tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param //
MBh, 3, 63, 21.1 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā /
MBh, 3, 91, 11.2 kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase //
MBh, 3, 92, 14.2 prajahuḥ sarvapāpāni śreyaś ca pratipedire //
MBh, 3, 180, 4.2 sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ //
MBh, 3, 184, 21.2 idaṃ śreyaḥ paramaṃ manyamānā vyāyacchante munayaḥ sampratītāḥ /
MBh, 3, 187, 36.2 sukhodayāya tat sarvaṃ śreyase ca tavānagha //
MBh, 3, 203, 42.1 satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet /
MBh, 3, 221, 28.3 darśanān mama bhaktyā ca śreyaḥ param avāpsyasi //
MBh, 3, 238, 8.2 śreyas tad bhavitā mahyam evaṃbhūtaṃ na jīvitam //
MBh, 3, 241, 14.1 kim asmākaṃ bhavecchreyaḥ kiṃ kāryam avaśiṣyate /
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 284, 23.2 śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ /
MBh, 3, 287, 28.2 ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe //
MBh, 3, 288, 2.2 tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama //
MBh, 4, 4, 36.1 śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet /
MBh, 4, 23, 28.2 dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ //
MBh, 5, 10, 35.2 mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati //
MBh, 5, 33, 48.1 eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā /
MBh, 5, 36, 20.2 adhamāṃstu na seveta ya icchecchreya ātmanaḥ //
MBh, 5, 39, 17.1 śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām /
MBh, 5, 67, 11.3 yasya te saṃjayo dūto yastvāṃ śreyasi yokṣyate //
MBh, 5, 72, 2.1 amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ /
MBh, 5, 75, 16.2 bhavatāṃ ca kṛtaḥ kāmasteṣāṃ ca śreya uttamam //
MBh, 5, 78, 16.2 śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha //
MBh, 5, 90, 17.2 vayodarpād amarṣācca na te śreyo grahīṣyati //
MBh, 5, 93, 59.1 ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata /
MBh, 5, 94, 4.2 tāṃ śrutvā śreya ādatsva yadi sādhviti manyase //
MBh, 5, 94, 44.1 atha cenmanyase śreyo na me bhedo bhaved iti /
MBh, 5, 122, 11.2 tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi //
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 122, 42.1 śreyaste durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 123, 3.2 śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi //
MBh, 5, 126, 34.2 kriyamāṇe bhavecchreyastat sarvaṃ śṛṇutānaghāḥ //
MBh, 5, 127, 9.3 anvicchantī mahacchreyo gāndhārī vākyam abravīt //
MBh, 5, 137, 10.2 vāsudevena ca tathā śreyo naivābhipadyase //
MBh, 5, 142, 13.2 adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ //
MBh, 5, 144, 2.2 śreyaste syānnaravyāghra sarvam ācaratastathā //
MBh, 5, 153, 17.1 api caiva maya śreyo vācyaṃ teṣāṃ narādhipa /
MBh, 5, 178, 28.3 nādharmaṃ samavāpnoti naraḥ śreyaśca vindati //
MBh, 5, 186, 6.2 etaddhi paramaṃ śreyo lokānāṃ bharatarṣabha //
MBh, 6, BhaGī 1, 31.2 na ca śreyo 'nupaśyāmi hatvā svajanamāhave //
MBh, 6, BhaGī 3, 2.2 tadekaṃ vada niścitya yena śreyo 'hamāpnuyām //
MBh, 6, BhaGī 3, 11.2 parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha //
MBh, 6, BhaGī 16, 22.2 ācaratyātmanaḥ śreyas tato yāti parāṃ gatim //
MBh, 6, 41, 40.3 etanme mantraya hitaṃ yadi śreyaḥ prapaśyasi //
MBh, 6, 46, 9.2 vanaṃ yāsyāmi govinda śreyo me tatra jīvitum //
MBh, 6, 55, 95.1 tvayā hatasyeha mamādya kṛṣṇa śreyaḥ parasminn iha caiva loke /
MBh, 6, 62, 36.1 śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ /
MBh, 6, 92, 6.1 adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam /
MBh, 6, 102, 61.2 śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca /
MBh, 6, 103, 19.1 vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam /
MBh, 6, 117, 8.2 yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam //
MBh, 7, 57, 47.2 vriyatām ātmanaḥ śreyastat sarvaṃ pradadāni vām //
MBh, 7, 86, 38.2 dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām //
MBh, 7, 161, 8.1 asmiṃśced āgate kāle śreyo na pratipatsyase /
MBh, 7, 164, 66.2 matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt //
MBh, 7, 171, 29.1 parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ /
MBh, 8, 27, 26.2 dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi //
MBh, 8, 49, 69.2 avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā //
MBh, 8, 57, 15.2 taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati //
MBh, 9, 2, 44.1 na hi me 'nyad bhavecchreyo vanābhyupagamād ṛte /
MBh, 9, 18, 58.2 anusṛtya haniṣyanti śreyo naḥ samare sthitam //
MBh, 9, 18, 60.1 śreyo no bhīmasenasya kruddhasya pramukhe sthitam /
MBh, 9, 30, 67.2 uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati //
MBh, 9, 43, 48.1 tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ /
MBh, 10, 1, 66.2 vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām //
MBh, 10, 2, 21.2 āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ //
MBh, 10, 2, 29.2 buddhiścintayataḥ kiṃcit svaṃ śreyo nāvabudhyate //
MBh, 10, 2, 32.1 te pṛṣṭāśca vadeyur yacchreyo naḥ samanantaram /
MBh, 11, 12, 4.2 deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati //
MBh, 11, 12, 5.1 ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite /
MBh, 12, 8, 29.2 kṛtsnaṃ tad eva ca śreyo yad apyādadate 'nyataḥ //
MBh, 12, 11, 8.2 idaṃ śreyaḥ param iti vayam evābhyupāsmahe /
MBh, 12, 11, 8.3 śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te //
MBh, 12, 14, 34.1 kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati /
MBh, 12, 17, 5.3 jayodaraṃ pṛthivyā te śreyo nirjitayā jitam //
MBh, 12, 47, 62.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 50, 17.2 bhavān hyupadiśecchreyo devānām api bhārata //
MBh, 12, 51, 9.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 54, 23.2 vaktuṃ śreyaḥ samartho 'smi tvatprasādājjanārdana //
MBh, 12, 54, 24.1 svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam /
MBh, 12, 54, 25.2 yaśasaḥ śreyasaścaiva mūlaṃ māṃ viddhi kaurava /
MBh, 12, 59, 28.2 śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ //
MBh, 12, 71, 12.1 evaṃ carasva rājyastho yadi śreya ihecchasi /
MBh, 12, 73, 16.2 śreyo nayati rājānaṃ bruvaṃścitrāṃ sarasvatīm //
MBh, 12, 81, 30.2 yuktā mahatsu kāryeṣu śreyāṃsyutpādayanti ca //
MBh, 12, 82, 12.2 vaktum arhasi yacchreyo jñātīnām ātmanastathā //
MBh, 12, 83, 57.2 tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām //
MBh, 12, 84, 11.1 śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate /
MBh, 12, 84, 14.2 śūraḥ kṛtajñaḥ satyaśca śreyasaḥ pārtha lakṣaṇam //
MBh, 12, 88, 17.2 pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam //
MBh, 12, 89, 3.1 yathā tāsāṃ ca manyeta śreya ātmana eva ca /
MBh, 12, 107, 21.2 etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā //
MBh, 12, 112, 19.2 mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati //
MBh, 12, 120, 41.2 yathātmānaṃ prārthayate 'rthamānaiḥ śreyaḥpātraṃ pūrayate hyanalpam //
MBh, 12, 123, 24.2 gurūṇāṃ hi prasādāddhi śreyaḥ param avāpsyasi //
MBh, 12, 124, 20.2 uvāca ca mahāprājñaḥ śreya icchāmi veditum //
MBh, 12, 124, 22.1 etāvacchreya ityeva bṛhaspatir abhāṣata /
MBh, 12, 124, 24.2 ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ /
MBh, 12, 124, 25.2 śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ //
MBh, 12, 124, 27.2 sṛtvā provāca medhāvī śreya icchāmi veditum //
MBh, 12, 124, 38.2 etāvacchreya ityāha prahrādo brahmavādinam /
MBh, 12, 135, 18.1 ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān /
MBh, 12, 135, 19.2 śreyaḥ prāpnoti so 'tyarthaṃ dīrghadarśī yathā hyasau //
MBh, 12, 136, 48.2 jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 50.2 yena śakyastvayā mokṣaḥ prāptuṃ śreyo yathā mayā //
MBh, 12, 136, 51.2 ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 66.2 śreyaśca yadi jānīṣe kriyatāṃ mā vicāraya //
MBh, 12, 136, 208.2 brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata //
MBh, 12, 136, 210.1 rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase /
MBh, 12, 142, 14.1 hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā /
MBh, 12, 149, 111.1 tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ /
MBh, 12, 169, 1.3 kiṃ śreyaḥ pratipadyeta tanme brūhi pitāmaha //
MBh, 12, 170, 6.1 na vai carasi yacchreya ātmano vā yad īhase /
MBh, 12, 173, 31.2 puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ //
MBh, 12, 198, 18.1 dharmād utkṛṣyate śreyastathāśreyo 'pyadharmataḥ /
MBh, 12, 203, 3.2 śiṣyaḥ paramamedhāvī śreyo'rthī susamāhitaḥ /
MBh, 12, 215, 18.1 yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam /
MBh, 12, 219, 9.1 bhāvābhāvāvabhijānan garīyo jānāmi śreyo na tu tat karomi /
MBh, 12, 223, 21.1 sāpatrapaśca yuktaśca suneyaḥ śreyase paraiḥ /
MBh, 12, 229, 5.2 svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te //
MBh, 12, 229, 9.1 prajñā saṃyojayatyarthaiḥ prajñā śreyo 'dhigacchati /
MBh, 12, 234, 6.2 ātmanaśca hṛdi śreyastvanviccha manasātmani //
MBh, 12, 249, 20.2 mama tvaṃ hi niyogena śreyaḥ param avāpsyasi //
MBh, 12, 276, 1.3 akṛtavyavasāyasya śreyo brūhi pitāmaha //
MBh, 12, 276, 2.3 śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate //
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 12, 276, 9.2 svaśāstraiḥ parituṣṭāṃśca śreyo nopalabhāmahe //
MBh, 12, 276, 10.1 śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā /
MBh, 12, 276, 10.2 śāstraiśca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam //
MBh, 12, 276, 11.1 etasmāt kāraṇācchreyaḥ kalilaṃ pratibhāti mām /
MBh, 12, 276, 15.2 saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ //
MBh, 12, 276, 16.2 sadbhiśca samudācāraḥ śreya etad asaṃśayam //
MBh, 12, 276, 17.2 vāk caiva madhurā proktā śreya etad asaṃśayam //
MBh, 12, 276, 18.2 asaṃtyāgaśca bhṛtyānāṃ śreya etad asaṃśayam //
MBh, 12, 276, 19.1 satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram /
MBh, 12, 276, 20.2 saṃtoṣaścaikacaryā ca kūṭasthaṃ śreya ucyate //
MBh, 12, 276, 21.2 vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam //
MBh, 12, 276, 22.2 nātyartham upaseveta śreyaso 'rthī paraṃtapa //
MBh, 12, 276, 23.2 atiyogam ayogaṃ ca śreyaso 'rthī parityajet //
MBh, 12, 276, 36.2 na tatra vāsaṃ kurvīta śreyo'rthī vai kathaṃcana //
MBh, 12, 276, 56.2 śreyasā yojayantyāśu śreyasi pratyupasthite //
MBh, 12, 276, 56.2 śreyasā yojayantyāśu śreyasi pratyupasthite //
MBh, 12, 276, 57.1 pṛcchataste mayā tāta śreya etad udāhṛtam /
MBh, 12, 276, 57.2 na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ //
MBh, 12, 276, 58.2 tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati //
MBh, 12, 277, 3.2 kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute /
MBh, 12, 279, 1.2 ataḥ paraṃ mahābāho yacchreyastad vadasva me /
MBh, 12, 279, 2.2 śreyaḥ param avāpnoti pretya ceha ca tad vada //
MBh, 12, 279, 4.1 kiṃ śreyaḥ sarvabhūtānām asmiṃlloke paratra ca /
MBh, 12, 286, 30.2 vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam //
MBh, 12, 286, 40.2 śreyaso 'rthe vidhīyante narasyākliṣṭakarmaṇaḥ //
MBh, 12, 286, 41.3 videharājāya purā śreyaso 'rthe narādhipa //
MBh, 12, 287, 3.2 asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā /
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
MBh, 12, 297, 22.2 iha ca pretya ca śreyas tasya mūlaṃ dhṛtiḥ parā //
MBh, 12, 297, 24.2 prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase //
MBh, 12, 312, 1.3 prāhābhivādya ca guruṃ śreyo'rthī vinayānvitaḥ //
MBh, 12, 314, 33.1 mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ /
MBh, 12, 316, 3.2 kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat //
MBh, 12, 316, 7.2 sadvṛttiḥ samudācāraḥ śreya etad anuttamam //
MBh, 12, 316, 10.2 kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau //
MBh, 12, 316, 10.2 kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau //
MBh, 12, 316, 13.1 satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet /
MBh, 12, 316, 16.2 sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati //
MBh, 12, 316, 17.2 yasya bhūtaiḥ saha mune sa śreyo vindate param //
MBh, 12, 316, 19.2 etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ //
MBh, 12, 322, 29.2 idaṃ śreya idaṃ brahma idaṃ hitam anuttamam /
MBh, 12, 327, 47.2 tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ //
MBh, 12, 329, 22.2 kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti /
MBh, 12, 329, 24.5 tad arhasi no vidhātuṃ śreyo yad anantaram iti //
MBh, 12, 331, 11.2 hitāya śreyase caiva yeṣām āsījjanārdanaḥ //
MBh, 12, 348, 18.1 tad eṣa tapasāṃ śatruḥ śreyasaśca nipātanaḥ /
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 1, 21.2 hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
MBh, 13, 15, 50.2 kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi //
MBh, 13, 26, 1.2 tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha /
MBh, 13, 34, 29.2 satataṃ pūjayethāstvaṃ tataḥ śreyo 'bhipatsyase //
MBh, 13, 35, 5.2 guptā gopāyata brahma śreyo vastena śobhanam //
MBh, 13, 44, 28.1 tasminn ubhayato doṣe kurvañchreyaḥ samācaret /
MBh, 13, 53, 57.1 na ca manyustvayā kāryaḥ śreyaste samupasthitam /
MBh, 13, 65, 56.2 prāpnuvanti narāḥ śreyo yathehānnapradāḥ prabho //
MBh, 13, 67, 18.2 kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe //
MBh, 13, 75, 12.1 śeṣotsarge karmabhir dehamokṣe sarasvatyaḥ śreyasi sampravṛttāḥ /
MBh, 13, 92, 5.2 nivāpānnena pīḍyāmaḥ śreyo no 'tra vidhīyatām //
MBh, 13, 92, 6.1 tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ /
MBh, 13, 92, 6.2 svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati //
MBh, 13, 92, 8.3 prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām //
MBh, 13, 92, 9.2 eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati //
MBh, 13, 96, 53.2 virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt //
MBh, 13, 99, 31.1 tasmāt taḍāge vṛkṣā vai ropyāḥ śreyo'rthinā sadā /
MBh, 13, 105, 58.3 pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu //
MBh, 13, 107, 5.2 yathā ca vartan puruṣaḥ śreyasā samprayujyate //
MBh, 13, 108, 13.3 dharmaṃ hi śreya ityāhur iti dharmavido viduḥ //
MBh, 13, 114, 1.3 tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati //
MBh, 13, 118, 15.2 nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te //
MBh, 13, 118, 28.2 tacchrotum aham icchāmi tvattaḥ śreyastapodhana //
MBh, 13, 123, 18.2 etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati //
MBh, 13, 133, 53.3 śreyaḥ kurvann avāpnoti mānavo devasattama //
MBh, 13, 145, 3.3 yad avāptaṃ mahārāja śreyo yaccārjitaṃ yaśaḥ //
MBh, 13, 152, 7.2 śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ //
MBh, 14, 26, 7.2 paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti //
MBh, 14, 26, 8.1 teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām /
MBh, 14, 28, 8.2 śreyasā yokṣyate jantur yadi śrutir iyaṃ tathā //
MBh, 14, 28, 11.2 prāṇair viyoge chāgasya yadi śreyaḥ prapaśyasi /
MBh, 14, 30, 27.2 nādhyagacchat paraṃ śreyo yogānmatimatāṃ varaḥ //
MBh, 14, 30, 30.2 tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase //
MBh, 14, 45, 14.2 tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī //
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 48, 27.2 etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama //
MBh, 14, 53, 1.3 śrutvā śreyo 'bhidhāsyāmi śāpaṃ vā te janārdana //
MBh, 14, 57, 15.1 evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha /
MBh, 14, 57, 43.2 tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram //
MBh, 15, 5, 7.2 etacchreyaḥ sa paramam amanyata janārdanaḥ //
MBh, 15, 26, 17.2 tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati //
MBh, 15, 29, 16.2 yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi //
MBh, 15, 35, 16.2 dhāraṇācchreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ //
MBh, 15, 35, 23.1 tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha /
MBh, 16, 9, 24.2 upadeṣṭuṃ mama śreyo bhavān arhati sattama //
MBh, 16, 9, 31.2 gamanaṃ prāptakālaṃ ca taddhi śreyo mataṃ mama //
MBh, 16, 9, 36.2 etacchreyo hi vo manye paramaṃ bharatarṣabha //
MBh, 18, 3, 13.2 tena tvam evaṃ gamito mayā śreyo'rthinā nṛpa //
Manusmṛti
ManuS, 2, 159.1 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam /
ManuS, 2, 224.1 dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca /
ManuS, 2, 224.2 artha eveha vā śreyas trivarga iti tu sthitiḥ //
ManuS, 4, 91.2 na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ //
ManuS, 4, 258.2 ekākī cintayāno hi paraṃ śreyo 'dhigacchati //
ManuS, 9, 182.1 śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati /
ManuS, 9, 182.1 śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati /
ManuS, 10, 64.1 śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate /
Nyāyasūtra
NyāSū, 4, 2, 48.0 taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyo'rthibhir anasūyibhir abhyupeyāt //
Rāmāyaṇa
Rām, Bā, 18, 10.1 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ /
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 2, 12.1 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm /
Rām, Ay, 2, 29.2 vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ /
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ay, 31, 26.1 śreyase vṛddhaye tāta punarāgamanāya ca /
Rām, Ay, 109, 15.2 śreyo'rtham ātmanaḥ śīghram abhigaccha tapasvinīm //
Rām, Ār, 3, 23.1 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati /
Rām, Ār, 10, 85.2 asmān adhigatān eṣa śreyasā yojayiṣyati //
Rām, Ki, 24, 2.1 na śokaparitāpena śreyasā yujyate mṛtaḥ /
Rām, Ki, 54, 11.1 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam /
Rām, Ki, 54, 12.2 ihaiva prāyam āsiṣye śreyo maraṇam eva me //
Rām, Su, 24, 43.1 śreyo me jīvitānmartuṃ vihīnā yā mahātmanā /
Rām, Yu, 6, 14.2 na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate //
Rām, Yu, 12, 2.2 śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ //
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Rām, Yu, 45, 11.1 āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā /
Rām, Yu, 45, 14.1 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā /
Rām, Yu, 52, 7.2 śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām //
Rām, Utt, 11, 32.2 śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama //
Rām, Utt, 33, 22.2 nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ //
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 74, 7.1 asminn ahani yacchreyaścintyatāṃ tanmayā saha /
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 81, 7.2 jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām //
Rām, Utt, 81, 11.2 dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi //
Saundarānanda
SaundĀ, 2, 56.1 samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 8, 23.2 upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava //
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 11, 18.2 tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum //
SaundĀ, 12, 9.1 babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye /
SaundĀ, 12, 18.2 śreyaścaivāmukhībhūtaṃ nijagāda tathāgataḥ //
SaundĀ, 12, 19.1 aho pratyavamarśo 'yaṃ śreyasaste purojavaḥ /
SaundĀ, 12, 30.2 yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā //
SaundĀ, 12, 39.1 punaśca bījamityuktā nimittaṃ śreyaso yadā /
SaundĀ, 13, 2.2 mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ //
SaundĀ, 13, 9.2 abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam //
SaundĀ, 13, 21.1 śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ /
SaundĀ, 13, 48.2 śarma nāpnoti na śreyaścalendriyamato jagat //
SaundĀ, 15, 21.1 śreyaso vighnakaraṇād bhavantyātmavipattaye /
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ //
SaundĀ, 18, 41.1 bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā /
Amarakośa
AKośa, 1, 150.2 syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ //
AKośa, 1, 165.1 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 43.1 prāptakālam idaṃ śreya iti buddhvā prasāritam /
BKŚS, 19, 53.2 śreyāṃsi bahuvighnāni bhavantīti tathaiva tat //
BKŚS, 22, 31.1 sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā /
BKŚS, 22, 233.2 dṛṣṭādṛṣṭamahāśreyaḥ kāraṇaṃ mādṛśām iti //
Daśakumāracarita
DKCar, 1, 1, 1.2 jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ //
DKCar, 2, 2, 35.1 bādhito 'pi cālpāyāsapratisamāhitastamapi doṣaṃ nirhṛtya śreyase 'nalpāya kalpate //
DKCar, 2, 7, 66.0 śreyāṃsi ca sakalānyanalasānāṃ haste nityasāṃnidhyāni //
Harivaṃśa
HV, 3, 48.2 manvantare prasūyāmas tan naḥ śreyo bhaviṣyati //
HV, 5, 49.1 na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi /
HV, 6, 48.2 pṛthur eva namaskāryaḥ śreyaḥ param abhīpsubhiḥ //
HV, 11, 4.1 prītāś ca pitaro yena śreyasā yojayanti hi /
HV, 11, 38.2 te te śreyo vidhāsyanti sarvakāmaphalapradāḥ //
HV, 13, 71.2 śreyas te 'dya vidhāsyāmi pratyakṣaṃ kuru tat svayam //
HV, 19, 30.2 tad dhārayasva gāṅgeya śreyasā yokṣyase tataḥ //
Kirātārjunīya
Kir, 3, 7.1 śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim /
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kāmasūtra
KāSū, 5, 6, 22.3 tad etad dāraguptyartham ārabdhaṃ śreyase nṛṇām /
Kūrmapurāṇa
KūPur, 1, 2, 49.2 anye tamupajīvanti tasmācchreyān gṛhāśramī //
KūPur, 2, 22, 57.1 uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā /
KūPur, 2, 25, 20.1 dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
Laṅkāvatārasūtra
LAS, 2, 153.16 ete śreyo'rthibhir dūrataḥ parivarjyā iti vakṣyante /
Liṅgapurāṇa
LiPur, 1, 29, 25.2 samṛddhaśreyasāṃ yoniryajñā vai nāśamāptavān //
LiPur, 1, 85, 166.2 śreyo'rthī yastu gurvājñāṃ manasāpi na laṅghayet //
LiPur, 2, 11, 41.1 sarvākārau sthitāvetau naraiḥ śreyo 'rthibhiḥ śivau /
LiPur, 2, 12, 46.1 śreyo'rthibhir narair nityaṃ śreyasāmekahetavaḥ //
LiPur, 2, 12, 46.1 śreyo'rthibhir narair nityaṃ śreyasāmekahetavaḥ //
LiPur, 2, 13, 30.1 bhajasva sarvabhāvena śreyaḥ prāptuṃ yadīcchasi /
LiPur, 2, 14, 1.3 śreyaḥkaraṇabhūtāni pavitrāṇi śarīriṇām //
LiPur, 2, 14, 33.2 śreyo'rthibhir ato nityaṃ cintanīyaḥ prayatnataḥ //
LiPur, 2, 16, 31.1 bhajasva sarvabhāvena śreyaścetprāptumicchasi //
Matsyapurāṇa
MPur, 27, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
MPur, 28, 10.2 na teṣu nivasetprājñaḥ śreyo'rthī pāpabuddhiṣu //
MPur, 37, 5.3 evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca //
MPur, 148, 1.3 śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau //
MPur, 154, 172.1 tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 204.2 sarvathaivātmanātmānaṃ śreyasā yojayiṣyasi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 225.3 yasyaivaṃ niścito bhāvaḥ śreyastasya na dūrataḥ //
PABh zu PāśupSūtra, 1, 9, 231.2 tasmād vai nāvamantavya ācāryaḥ śreya icchatā //
PABh zu PāśupSūtra, 1, 9, 295.1 bhaikṣyamannaṃ paraṃ śreyo bhaikṣyamannaṃ paraṃ śuci /
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 34, 11.2 cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ //
Tantrākhyāyikā
TAkhy, 1, 323.1 etad anyad api pradhānaṃ maharṣivacanam yathā śreyasām arthe pāpīyān ārambhaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 9, 36.2 praṇatārtiharaṃ viṣṇuṃ sa vaḥ śreyo vidhāsyati //
ViPur, 1, 15, 128.2 manvantare prasūyāmas tan naḥ śreyo bhaved iti //
ViPur, 1, 17, 72.1 bālo 'haṃ tāvad icchāto yatiṣye śreyase yuvā /
ViPur, 1, 17, 74.2 śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ //
ViPur, 1, 17, 76.1 tasmād bālye vivekātmā yateta śreyase sadā /
ViPur, 1, 22, 74.2 bibharti māyārūpo 'sau śreyase prāṇināṃ hariḥ //
ViPur, 2, 14, 7.2 praṣṭumabhyudyato gatvā śreyaḥ kiṃ nvityasaṃśayam //
ViPur, 2, 14, 11.1 tanmahyaṃ praṇatāya tvaṃ yacchreyaḥ paramaṃ dvija /
ViPur, 2, 14, 12.2 bhūpa pṛcchasi kiṃ śreyaḥ paramārthaṃ nu pṛcchasi /
ViPur, 2, 14, 12.3 śreyāṃsyaparamārthāni aśeṣāṇyeva bhūpate //
ViPur, 2, 14, 13.2 putrānicchati rājyaṃ ca śreyastatprāptilakṣaṇam //
ViPur, 2, 14, 14.1 karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat /
ViPur, 2, 14, 14.2 śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite //
ViPur, 2, 14, 15.2 śreyastasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ //
ViPur, 2, 14, 16.1 śreyāṃsyevamanekāni śataśo 'tha sahasraśaḥ /
ViPur, 2, 14, 28.1 tasmācchreyāṃsyaśeṣāṇi nṛpaitāni na saṃśayaḥ /
ViPur, 6, 7, 100.1 tad gaccha śreyase sarvaṃ mamaitad bhavatā kṛtam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 55.1, 2.1 saktir vyasanaṃ vyasyaty enaṃ śreyasa iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 201.2 nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā //
YāSmṛ, 3, 171.1 śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ /
Śatakatraya
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 16.2 priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam //
Abhidhānacintāmaṇi
AbhCint, 1, 74.2 śivaṃ niḥśreyasaṃ śreyo nirvāṇaṃ brahma nirvṛtiḥ //
AbhCint, 1, 86.1 śvaḥśreyasaṃ śubhaśive kalyāṇaṃ śvovasīyasaṃ śreyaḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 9.1 natāśeṣanṛpaśreṇiḥ śreṇikaḥ śreyasāṃ nidhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 9.2 puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi //
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 1, 4, 25.2 karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha /
BhāgPur, 1, 4, 25.2 karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha /
BhāgPur, 1, 4, 26.1 evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ /
BhāgPur, 1, 7, 24.2 vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam //
BhāgPur, 1, 7, 37.2 tadvadhastasya hi śreyo yad doṣād yātyadhaḥ pumān //
BhāgPur, 2, 1, 12.2 varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ //
BhāgPur, 2, 9, 20.2 brahmañchreyaḥpariśrāmaḥ puṃsāṃ maddarśanāvadhiḥ //
BhāgPur, 4, 8, 32.2 yatiṣyati bhavān kāle śreyasāṃ samupasthite //
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 8, 60.2 śreyo diśaty abhimataṃ yad dharmādiṣu dehinām //
BhāgPur, 4, 18, 3.2 dṛṣṭā yogāḥ prayuktāśca puṃsāṃ śreyaḥprasiddhaye //
BhāgPur, 4, 24, 74.2 acirācchreya āpnoti vāsudevaparāyaṇaḥ //
BhāgPur, 4, 24, 75.1 śreyasāmiha sarveṣāṃ jñānaṃ niḥśreyasaṃ param /
BhāgPur, 4, 25, 4.1 śreyastvaṃ katamadrājankarmaṇātmana īhase /
BhāgPur, 4, 25, 4.2 duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate //
BhāgPur, 8, 6, 18.3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ //
BhāgPur, 10, 4, 46.2 hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ //
BhāgPur, 11, 3, 21.1 tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
BhāgPur, 11, 5, 35.2 manujair ijyate rājan śreyasām īśvaro hariḥ //
BhāgPur, 11, 7, 20.2 yat pratyakṣānumānābhyāṃ śreyo 'sāv anuvindate //
BhāgPur, 11, 7, 46.1 kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām /
BhāgPur, 11, 14, 1.2 vadanti kṛṣṇa śreyāṃsi bahūni brahmavādinaḥ /
BhāgPur, 11, 14, 9.2 śreyo vadanty anekāntaṃ yathākarma yathāruci //
BhāgPur, 11, 20, 4.2 śreyas tv anupalabdhe 'rthe sādhyasādhanayor api //
BhāgPur, 11, 20, 6.2 yogās trayo mayā proktā nṝṇāṃ śreyovidhitsayā /
BhāgPur, 11, 20, 31.2 na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha //
BhāgPur, 11, 20, 32.2 yogena dānadharmeṇa śreyobhir itarair api //
BhāgPur, 11, 21, 23.2 śreyovivakṣayā proktaṃ yathā bhaiṣajyarocanam //
Bhāratamañjarī
BhāMañj, 1, 510.1 matsaṅgapratiṣedhaste doṣāya śreyase 'nyathā /
BhāMañj, 1, 940.1 tato mantrigirā rājā vaśiṣṭhaṃ śreyasāṃ nidhim /
BhāMañj, 1, 1016.2 pārāśaryaṃ munivaraṃ dadṛśuḥ śreyasāṃ nidhim //
BhāMañj, 1, 1186.1 bhīṣmo droṇaśca yadvakti śreyase sunayocitam /
BhāMañj, 5, 109.2 śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā //
BhāMañj, 5, 276.1 svayaṃ vrajāmyahaṃ tatra śreyase sarvabhūbhujām /
BhāMañj, 5, 392.3 paśyatveṣa surādhīśaṃ so 'sya śreyo vidhāsyati //
BhāMañj, 6, 56.1 śreyo vadetyuktavati śvetāśve keśavo 'bravīt /
BhāMañj, 6, 85.2 saṃnyāsakarmayogābhyāṃ śreyo brūhi janārdana //
BhāMañj, 6, 147.2 tatrāpyaśakto matkarmā satataṃ śreyase bhava //
BhāMañj, 6, 216.2 kṣīyamāṇasya samare satyaṃ śreyastapo mama //
BhāMañj, 7, 263.1 ugrāya śreyasāṃ dhāmne vāmārdhāyordhvaretase /
BhāMañj, 13, 323.1 purodhasā brāhmaṇena saṃyuktaḥ śreyasāṃ nṛpaḥ /
BhāMañj, 13, 439.2 mene ca vaitasīṃ vṛttiṃ śreyase deśakālayoḥ //
BhāMañj, 13, 472.1 śreyo vadeti vinayāddaityendrastena śiṣyavat /
BhāMañj, 13, 512.2 nirutsāhatayā bhraṣṭaḥ kiṃ śreyaḥ saṃśrayediti //
BhāMañj, 13, 552.2 na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ //
BhāMañj, 13, 669.1 satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ /
BhāMañj, 13, 711.2 ślāghyāya śreyase karma yadi kālaḥ pratīkṣate //
BhāMañj, 13, 1035.1 śāstraniḥsaṃśayaṃ śreyo rājñā pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1117.2 āmantrya pitarau yogī yayau śreyaḥsamādhaye //
BhāMañj, 13, 1157.1 apṛcchadaihikaṃ śreyaḥ pṛṣṭastena sa cābravīt /
BhāMañj, 13, 1300.1 asavarṇopadeṣṭāraḥ kiṃ na syuḥ śreyasāṃ padam /
BhāMañj, 14, 68.2 idamanyacca kaunteya śreyase prayataḥ śṛṇu //
Garuḍapurāṇa
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 30, 17.1 śreyasāṃ pataye caiva hyāśramāya namonamaḥ /
GarPur, 1, 30, 17.2 namaḥ śreyaḥ svarūpāya śrīkarāya namonamaḥ //
GarPur, 1, 34, 24.2 anugrahā karṇikāyāṃ pūjyā śreyo'rthibhir naraiḥ //
GarPur, 1, 86, 16.2 puttrādisantatiśreyovidyārthaṃ kāma īpsitaḥ //
GarPur, 1, 100, 17.3 śreyaḥ karmaphalaṃ vindyātsūryārcanaratastathā //
Hitopadeśa
Hitop, 2, 22.3 prāṇair arthair dhiyā vācā śreya evācaret sadā //
Kathāsaritsāgara
KSS, 1, 4, 28.1 upakośā hi me śreyaḥ kāṅkṣantī nijamandire /
KSS, 1, 6, 156.1 tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ /
KSS, 3, 6, 189.1 bhavatā cādya dṛṣṭāhaṃ śreyo'rthaṃ te kṛtārcanā /
KSS, 5, 2, 71.2 antarāpāti hi śreyaḥ kāryasaṃpattisūcakam //
Mukundamālā
MukMā, 1, 28.2 śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ //
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 5.0 sā hi sakalajagadanugrahasvabhāvatvena tacchreyaḥprasādhikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 287.2 noddharecca tataḥ prājño yadīcchecchreya ātmanaḥ //
Rasahṛdayatantra
RHT, 1, 19.2 atyantaṃ śreyaḥ kila yogavaśādātmasaṃvittiḥ //
RHT, 1, 27.2 śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam //
RHT, 19, 79.2 paramaśreyasahetuḥ śreyaḥ parameṣṭhinaḥ pūrvam //
Rasaratnasamuccaya
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
Rasendracintāmaṇi
RCint, 8, 122.1 dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 38.3 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti //
Tantrāloka
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
Ānandakanda
ĀK, 2, 8, 8.1 dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
Śyainikaśāstra
Śyainikaśāstra, 1, 1.1 trailokyaśreyase viṣṇoryanmitraṃ sāmparāyikam /
Śyainikaśāstra, 1, 17.2 viraktasya ruceḥ samyakśreyase hṛdayaṃgamāḥ //
Dhanurveda
DhanV, 1, 20.1 īdṛśaṃ kārayennyāsaṃ yena śreyo bhaviṣyati /
Haribhaktivilāsa
HBhVil, 1, 32.1 tatraiva śrīprabuddhayogeśvaroktau tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
HBhVil, 1, 85.2 śreyas tu guruvad vṛttir nityam eva samācaret /
HBhVil, 4, 261.2 tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā //
Janmamaraṇavicāra
JanMVic, 1, 191.1 pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām //
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 1, 19.2, 2.0 atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 19, 36.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 19, 79.2, 10.0 punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam //
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 94.2 vāñchadbhiḥ paramaṃ śreya iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 26, 159.1 tatsarvaṃ gurave deyamātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 33, 29.3 yena śreyo bhaven nityam iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 38, 57.1 na tacchreyo 'gnihotreṇa nāgniṣṭomena labhyate /
SkPur (Rkh), Revākhaṇḍa, 38, 57.2 prāpnuvanti ca yacchreyo mānavā liṅgapūjane //
SkPur (Rkh), Revākhaṇḍa, 51, 23.1 pātraṃ parīkṣya dātavyam ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 68, 4.2 prabhāte pūjayed viprān ātmanaḥ śreya icchati //
SkPur (Rkh), Revākhaṇḍa, 72, 54.2 pātre deyaṃ yato rājan yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 70.1 dūrato 'sau dvijastyājya ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 90, 86.2 śraddhayā kārayecchrāddhaṃ yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 26.3 bhaktiḥ kāryā nṛpaiḥ sarvair icchadbhiḥ śreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 46.1 iha loke pare caiva yadīcchecchreya ātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 12.1 snigdhaṃ mṛdusamadhuram ātmanaḥ śreya icchatā /
SkPur (Rkh), Revākhaṇḍa, 176, 17.2 pāpānāṃ dhvaṃsanārthāya śreyasāṃ caiva vṛddhaye //
SkPur (Rkh), Revākhaṇḍa, 194, 32.2 tadāsthāyāśramaṃ puṇyaṃ māṃ śreyasi niyojaya //
SkPur (Rkh), Revākhaṇḍa, 227, 15.2 sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam /