Occurrences

Saundarānanda
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Saundarānanda
SaundĀ, 13, 9.2 abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam //
Liṅgapurāṇa
LiPur, 2, 12, 46.1 śreyo'rthibhir narair nityaṃ śreyasāmekahetavaḥ //
Matsyapurāṇa
MPur, 154, 172.1 tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ /
Tantrākhyāyikā
TAkhy, 1, 323.1 etad anyad api pradhānaṃ maharṣivacanam yathā śreyasām arthe pāpīyān ārambhaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 9.1 natāśeṣanṛpaśreṇiḥ śreṇikaḥ śreyasāṃ nidhiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 32.2 yatiṣyati bhavān kāle śreyasāṃ samupasthite //
BhāgPur, 4, 24, 75.1 śreyasāmiha sarveṣāṃ jñānaṃ niḥśreyasaṃ param /
BhāgPur, 11, 5, 35.2 manujair ijyate rājan śreyasām īśvaro hariḥ //
Bhāratamañjarī
BhāMañj, 1, 940.1 tato mantrigirā rājā vaśiṣṭhaṃ śreyasāṃ nidhim /
BhāMañj, 1, 1016.2 pārāśaryaṃ munivaraṃ dadṛśuḥ śreyasāṃ nidhim //
BhāMañj, 7, 263.1 ugrāya śreyasāṃ dhāmne vāmārdhāyordhvaretase /
BhāMañj, 13, 323.1 purodhasā brāhmaṇena saṃyuktaḥ śreyasāṃ nṛpaḥ /
BhāMañj, 13, 1300.1 asavarṇopadeṣṭāraḥ kiṃ na syuḥ śreyasāṃ padam /
Garuḍapurāṇa
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 30, 17.1 śreyasāṃ pataye caiva hyāśramāya namonamaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 17.2 pāpānāṃ dhvaṃsanārthāya śreyasāṃ caiva vṛddhaye //