Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Sarvadarśanasaṃgraha
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 3, 17.0 bhadraṃ ca me śreyaś ca me //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
Buddhacarita
BCar, 6, 22.1 tasmādadyaiva me śreyaścetavyamiti niścayaḥ /
Carakasaṃhitā
Ca, Nid., 8, 37.2 tasyāṃ tasyāmavasthāyāṃ catuḥśreyaḥ prapadyate //
Ca, Cik., 1, 4, 9.2 bhavatāṃ nikhilaṃ śreyaḥ sarvamevopapatsyate //
Mahābhārata
MBh, 1, 3, 80.4 śreyas te bhaviṣyatīti //
MBh, 1, 35, 13.2 śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati //
MBh, 1, 49, 19.2 prayatiṣye tathā saumya yathā śreyo bhaviṣyati /
MBh, 1, 73, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
MBh, 1, 99, 20.2 uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama //
MBh, 1, 112, 20.1 patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava /
MBh, 1, 149, 6.1 ātmanastu mayā śreyo boddhavyam iti rocaye /
MBh, 1, 149, 6.2 brahmavadhyātmavadhyā vā śreya ātmavadho mama /
MBh, 1, 149, 7.3 abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama //
MBh, 1, 159, 16.1 tasmāt tāpatya yat kiṃcin nṛṇāṃ śreya ihepsitam /
MBh, 1, 171, 16.2 tasmād vidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ //
MBh, 1, 197, 23.4 jīvitaṃ ca paraṃ śreyaḥ kṣatrasya ca vivardhanam //
MBh, 3, 6, 14.1 paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tac ca śrutavān āmbikeyaḥ /
MBh, 3, 29, 4.1 śreyo yad atra dharmajña brūhi me tad asaṃśayam /
MBh, 3, 29, 6.2 na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā /
MBh, 3, 34, 42.1 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām /
MBh, 3, 203, 42.1 satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet /
MBh, 3, 238, 8.2 śreyas tad bhavitā mahyam evaṃbhūtaṃ na jīvitam //
MBh, 3, 241, 14.1 kim asmākaṃ bhavecchreyaḥ kiṃ kāryam avaśiṣyate /
MBh, 3, 284, 15.2 anuneyaḥ paraṃ śaktyā śreya etaddhi te param //
MBh, 3, 284, 22.3 kuruṣvaitad vaco me tvam etacchreyaḥ paraṃ hi te //
MBh, 3, 284, 23.2 śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ /
MBh, 3, 288, 2.2 tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama //
MBh, 5, 10, 35.2 mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati //
MBh, 5, 33, 48.1 eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā /
MBh, 5, 75, 16.2 bhavatāṃ ca kṛtaḥ kāmasteṣāṃ ca śreya uttamam //
MBh, 5, 122, 42.1 śreyaste durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 126, 34.2 kriyamāṇe bhavecchreyastat sarvaṃ śṛṇutānaghāḥ //
MBh, 5, 142, 13.2 adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ //
MBh, 5, 144, 2.2 śreyaste syānnaravyāghra sarvam ācaratastathā //
MBh, 5, 153, 17.1 api caiva maya śreyo vācyaṃ teṣāṃ narādhipa /
MBh, 5, 186, 6.2 etaddhi paramaṃ śreyo lokānāṃ bharatarṣabha //
MBh, 6, 46, 9.2 vanaṃ yāsyāmi govinda śreyo me tatra jīvitum //
MBh, 6, 55, 95.1 tvayā hatasyeha mamādya kṛṣṇa śreyaḥ parasminn iha caiva loke /
MBh, 6, 92, 6.1 adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam /
MBh, 6, 102, 61.2 śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca /
MBh, 6, 103, 19.1 vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam /
MBh, 6, 117, 8.2 yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam //
MBh, 7, 57, 47.2 vriyatām ātmanaḥ śreyastat sarvaṃ pradadāni vām //
MBh, 7, 171, 29.1 parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ /
MBh, 8, 57, 15.2 taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati //
MBh, 9, 2, 44.1 na hi me 'nyad bhavecchreyo vanābhyupagamād ṛte /
MBh, 9, 18, 58.2 anusṛtya haniṣyanti śreyo naḥ samare sthitam //
MBh, 9, 18, 60.1 śreyo no bhīmasenasya kruddhasya pramukhe sthitam /
MBh, 9, 30, 67.2 uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati //
MBh, 10, 1, 66.2 vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām //
MBh, 10, 2, 21.2 āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ //
MBh, 10, 2, 32.1 te pṛṣṭāśca vadeyur yacchreyo naḥ samanantaram /
MBh, 12, 8, 29.2 kṛtsnaṃ tad eva ca śreyo yad apyādadate 'nyataḥ //
MBh, 12, 11, 8.2 idaṃ śreyaḥ param iti vayam evābhyupāsmahe /
MBh, 12, 11, 8.3 śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te //
MBh, 12, 17, 5.3 jayodaraṃ pṛthivyā te śreyo nirjitayā jitam //
MBh, 12, 47, 62.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 51, 9.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 82, 12.2 vaktum arhasi yacchreyo jñātīnām ātmanastathā //
MBh, 12, 88, 17.2 pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam //
MBh, 12, 107, 21.2 etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā //
MBh, 12, 112, 19.2 mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati //
MBh, 12, 124, 22.1 etāvacchreya ityeva bṛhaspatir abhāṣata /
MBh, 12, 124, 25.2 śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ //
MBh, 12, 124, 38.2 etāvacchreya ityāha prahrādo brahmavādinam /
MBh, 12, 136, 48.2 jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 50.2 yena śakyastvayā mokṣaḥ prāptuṃ śreyo yathā mayā //
MBh, 12, 136, 51.2 ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 208.2 brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata //
MBh, 12, 169, 1.3 kiṃ śreyaḥ pratipadyeta tanme brūhi pitāmaha //
MBh, 12, 173, 31.2 puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ //
MBh, 12, 198, 18.1 dharmād utkṛṣyate śreyastathāśreyo 'pyadharmataḥ /
MBh, 12, 276, 2.3 śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate //
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 12, 276, 10.1 śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā /
MBh, 12, 276, 10.2 śāstraiśca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam //
MBh, 12, 276, 11.1 etasmāt kāraṇācchreyaḥ kalilaṃ pratibhāti mām /
MBh, 12, 276, 16.2 sadbhiśca samudācāraḥ śreya etad asaṃśayam //
MBh, 12, 276, 17.2 vāk caiva madhurā proktā śreya etad asaṃśayam //
MBh, 12, 276, 18.2 asaṃtyāgaśca bhṛtyānāṃ śreya etad asaṃśayam //
MBh, 12, 276, 19.1 satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram /
MBh, 12, 276, 20.2 saṃtoṣaścaikacaryā ca kūṭasthaṃ śreya ucyate //
MBh, 12, 276, 21.2 vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam //
MBh, 12, 276, 57.1 pṛcchataste mayā tāta śreya etad udāhṛtam /
MBh, 12, 276, 58.2 tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati //
MBh, 12, 277, 3.2 kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute /
MBh, 12, 279, 1.2 ataḥ paraṃ mahābāho yacchreyastad vadasva me /
MBh, 12, 279, 4.1 kiṃ śreyaḥ sarvabhūtānām asmiṃlloke paratra ca /
MBh, 12, 297, 22.2 iha ca pretya ca śreyas tasya mūlaṃ dhṛtiḥ parā //
MBh, 12, 316, 7.2 sadvṛttiḥ samudācāraḥ śreya etad anuttamam //
MBh, 12, 316, 13.1 satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet /
MBh, 12, 322, 29.2 idaṃ śreya idaṃ brahma idaṃ hitam anuttamam /
MBh, 12, 329, 22.2 kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti /
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 1, 21.2 hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
MBh, 13, 15, 50.2 kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi //
MBh, 13, 26, 1.2 tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha /
MBh, 13, 35, 5.2 guptā gopāyata brahma śreyo vastena śobhanam //
MBh, 13, 53, 57.1 na ca manyustvayā kāryaḥ śreyaste samupasthitam /
MBh, 13, 92, 5.2 nivāpānnena pīḍyāmaḥ śreyo no 'tra vidhīyatām //
MBh, 13, 92, 6.1 tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ /
MBh, 13, 92, 8.3 prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām //
MBh, 13, 114, 1.3 tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati //
MBh, 13, 118, 15.2 nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te //
MBh, 13, 123, 18.2 etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati //
MBh, 13, 145, 3.3 yad avāptaṃ mahārāja śreyo yaccārjitaṃ yaśaḥ //
MBh, 14, 26, 7.2 paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti //
MBh, 14, 45, 14.2 tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī //
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 48, 27.2 etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama //
MBh, 16, 9, 31.2 gamanaṃ prāptakālaṃ ca taddhi śreyo mataṃ mama //
Manusmṛti
ManuS, 2, 224.1 dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca /
ManuS, 2, 224.2 artha eveha vā śreyas trivarga iti tu sthitiḥ //
Rāmāyaṇa
Rām, Ay, 8, 23.1 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati /
Rām, Ki, 54, 11.1 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam /
Rām, Ki, 54, 12.2 ihaiva prāyam āsiṣye śreyo maraṇam eva me //
Rām, Su, 24, 43.1 śreyo me jīvitānmartuṃ vihīnā yā mahātmanā /
Rām, Yu, 6, 14.2 na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate //
Rām, Yu, 45, 11.1 āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā /
Rām, Yu, 45, 14.1 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā /
Rām, Yu, 52, 7.2 śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām //
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 74, 7.1 asminn ahani yacchreyaścintyatāṃ tanmayā saha /
Rām, Utt, 75, 9.2 tapo hi paramaṃ śreyastapo hi paramaṃ sukham //
Rām, Utt, 81, 7.2 jānītainaṃ yathābhūtaṃ śreyo hyasya vidhīyatām //
Rām, Utt, 81, 11.2 dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi //
Saundarānanda
SaundĀ, 11, 18.2 tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 43.1 prāptakālam idaṃ śreya iti buddhvā prasāritam /
BKŚS, 22, 233.2 dṛṣṭādṛṣṭamahāśreyaḥ kāraṇaṃ mādṛśām iti //
Harivaṃśa
HV, 3, 48.2 manvantare prasūyāmas tan naḥ śreyo bhaviṣyati //
Kūrmapurāṇa
KūPur, 2, 25, 20.1 dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
Matsyapurāṇa
MPur, 27, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 225.3 yasyaivaṃ niścito bhāvaḥ śreyastasya na dūrataḥ //
PABh zu PāśupSūtra, 1, 9, 295.1 bhaikṣyamannaṃ paraṃ śreyo bhaikṣyamannaṃ paraṃ śuci /
Viṣṇupurāṇa
ViPur, 1, 15, 128.2 manvantare prasūyāmas tan naḥ śreyo bhaved iti //
ViPur, 2, 14, 7.2 praṣṭumabhyudyato gatvā śreyaḥ kiṃ nvityasaṃśayam //
ViPur, 2, 14, 11.1 tanmahyaṃ praṇatāya tvaṃ yacchreyaḥ paramaṃ dvija /
ViPur, 2, 14, 14.1 karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat /
ViPur, 2, 14, 14.2 śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite //
ViPur, 2, 14, 15.2 śreyastasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 74.2 śivaṃ niḥśreyasaṃ śreyo nirvāṇaṃ brahma nirvṛtiḥ //
AbhCint, 1, 86.1 śvaḥśreyasaṃ śubhaśive kalyāṇaṃ śvovasīyasaṃ śreyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 9.2 puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi //
BhāgPur, 1, 4, 25.2 karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha /
BhāgPur, 1, 7, 37.2 tadvadhastasya hi śreyo yad doṣād yātyadhaḥ pumān //
BhāgPur, 4, 25, 4.2 duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate //
BhāgPur, 8, 6, 18.3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ //
BhāgPur, 11, 20, 4.2 śreyas tv anupalabdhe 'rthe sādhyasādhanayor api //
BhāgPur, 11, 20, 31.2 na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha //
Bhāratamañjarī
BhāMañj, 5, 109.2 śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā //
BhāMañj, 6, 216.2 kṣīyamāṇasya samare satyaṃ śreyastapo mama //
BhāMañj, 13, 552.2 na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ //
BhāMañj, 13, 669.1 satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ /
Garuḍapurāṇa
GarPur, 1, 30, 17.2 namaḥ śreyaḥ svarūpāya śrīkarāya namonamaḥ //
Kathāsaritsāgara
KSS, 5, 2, 71.2 antarāpāti hi śreyaḥ kāryasaṃpattisūcakam //
Mukundamālā
MukMā, 1, 28.2 śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ //
Rasahṛdayatantra
RHT, 1, 19.2 atyantaṃ śreyaḥ kila yogavaśādātmasaṃvittiḥ //
RHT, 1, 27.2 śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam //
RHT, 19, 79.2 paramaśreyasahetuḥ śreyaḥ parameṣṭhinaḥ pūrvam //
Rasaratnasamuccaya
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
Rasendracintāmaṇi
RCint, 8, 122.1 dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 38.3 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti //
Dhanurveda
DhanV, 1, 20.1 īdṛśaṃ kārayennyāsaṃ yena śreyo bhaviṣyati /
Haribhaktivilāsa
HBhVil, 1, 85.2 śreyas tu guruvad vṛttir nityam eva samācaret /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 2.0 atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 29.3 yena śreyo bhaven nityam iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 38, 57.1 na tacchreyo 'gnihotreṇa nāgniṣṭomena labhyate /
SkPur (Rkh), Revākhaṇḍa, 227, 15.2 sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam /