Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Nāradasmṛti
Yājñavalkyasmṛti

Carakasaṃhitā
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan /
Mahābhārata
MBh, 1, 130, 1.16 bahūnāṃ bhrātṝṇāṃ madhye śreṣṭho jyeṣṭho hi śreyasā /
MBh, 3, 61, 84.2 ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt //
MBh, 3, 63, 21.1 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā /
MBh, 3, 287, 28.2 ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe //
MBh, 4, 23, 28.2 dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ //
MBh, 5, 39, 17.1 śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām /
MBh, 12, 276, 56.2 śreyasā yojayantyāśu śreyasi pratyupasthite //
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
MBh, 12, 314, 33.1 mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ /
MBh, 12, 316, 3.2 kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat //
MBh, 13, 96, 53.2 virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt //
MBh, 13, 107, 5.2 yathā ca vartan puruṣaḥ śreyasā samprayujyate //
MBh, 13, 152, 7.2 śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ //
MBh, 14, 28, 8.2 śreyasā yokṣyate jantur yadi śrutir iyaṃ tathā //
MBh, 15, 29, 16.2 yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi //
MBh, 15, 35, 23.1 tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha /
Manusmṛti
ManuS, 10, 64.1 śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate /
Rāmāyaṇa
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 2, 12.1 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm /
Rām, Ār, 10, 85.2 asmān adhigatān eṣa śreyasā yojayiṣyati //
Rām, Ki, 24, 2.1 na śokaparitāpena śreyasā yujyate mṛtaḥ /
Harivaṃśa
HV, 11, 4.1 prītāś ca pitaro yena śreyasā yojayanti hi /
HV, 19, 30.2 tad dhārayasva gāṅgeya śreyasā yokṣyase tataḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 204.2 sarvathaivātmanātmānaṃ śreyasā yojayiṣyasi //
Yājñavalkyasmṛti
YāSmṛ, 3, 171.1 śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ /