Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Daśakumāracarita
Vaikhānasadharmasūtra
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mugdhāvabodhinī

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 28.6 bahukāra śreyaskara bhūyaskara /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
Carakasaṃhitā
Ca, Nid., 7, 22.2 tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset //
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Mahābhārata
MBh, 5, 34, 2.2 yanmanyase pathyam adīnasattva śreyaskaraṃ brūhi tad vai kurūṇām //
MBh, 5, 34, 5.2 vacaḥ śreyaskaraṃ dharmyaṃ bruvatastannibodha me //
MBh, 7, 26, 13.1 kiṃ nu śreyaskaraṃ karma bhaved iti vicintayan /
MBh, 8, 22, 34.1 tataḥ śreyaskaraṃ yat te tan nibodha janeśvara /
MBh, 9, 49, 59.2 mokṣe gārhasthyadharme vā kiṃ nu śreyaskaraṃ bhavet //
MBh, 12, 62, 11.1 antavanti pradānāni purā śreyaskarāṇi ca /
MBh, 12, 220, 3.3 magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa //
MBh, 12, 297, 4.2 nijagāda tatastasmai śreyaskaram idaṃ vacaḥ //
MBh, 13, 129, 31.3 bhāṣito martyalokasya mārgaḥ śreyaskaro mahān //
Manusmṛti
ManuS, 7, 88.2 śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param //
Daśakumāracarita
DKCar, 2, 8, 118.0 apatyotpādanenobhayalokaśreyaskaratvamiti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Garuḍapurāṇa
GarPur, 1, 30, 16.2 śrīparvatanivāsāya namaḥ śreyaskarāya ca //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 8.1 nāsti śreyaskaraṃ nṛṇāṃ viṣṇor ārādhanān mune /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //