Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 50.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /
RCūM, 8, 44.1 vajradaṇḍādivargo'yaṃ śreṣṭho'tīva rasāyane /
RCūM, 8, 44.2 sarvavyādhiharaḥ śreṣṭho jarāmṛtyuvināśanaḥ //
RCūM, 10, 55.2 guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //
RCūM, 10, 113.2 śreṣṭhau siddharasau syātāṃ dehalohakarau parau //
RCūM, 11, 3.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RCūM, 11, 56.2 uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā //
RCūM, 11, 70.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
RCūM, 11, 73.1 rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /
RCūM, 11, 74.2 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //
RCūM, 11, 84.1 āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
RCūM, 11, 99.1 sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /
RCūM, 12, 5.1 vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate /
RCūM, 12, 5.3 pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat //
RCūM, 12, 20.2 pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //
RCūM, 13, 63.1 idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam /
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 14, 10.2 snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //
RCūM, 14, 14.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RCūM, 14, 42.2 nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //
RCūM, 14, 88.2 cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param //
RCūM, 14, 90.1 kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ /
RCūM, 14, 131.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //