Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 29.2 pauruṣaṃ puruṣaśreṣṭho brahmātmānaṃ dhruvo bhruvau //
Su, Sū., 15, 35.3 śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ //
Su, Sū., 18, 8.2 dāhapraśamanaṃ śreṣṭhaṃ todakaṇḍūvināśanam //
Su, Sū., 20, 26.2 dakṣiṇo mārutaḥ śreṣṭhaścakṣuṣyo balavardhanaḥ //
Su, Sū., 29, 31.2 prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ //
Su, Sū., 40, 18.2 śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ //
Su, Sū., 44, 3.1 aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ mūlavirecane /
Su, Sū., 44, 19.2 sarvaśleṣmavikārāṇāṃ śreṣṭhametadvirecanam //
Su, Sū., 44, 88.2 bhakṣayenniṣparīhārametacchreṣṭhaṃ virecanam //
Su, Sū., 45, 95.1 vikalpa eṣa dadhyādiḥ śreṣṭho gavyo 'bhivarṇitaḥ /
Su, Sū., 46, 6.1 teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ /
Su, Sū., 46, 333.2 mayūravarmikūrmāśca śreṣṭhā māṃsagaṇeṣviha //
Su, Sū., 46, 336.1 gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca /
Su, Sū., 46, 337.2 kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam //
Su, Sū., 46, 363.1 kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ /
Su, Cik., 5, 35.1 mūtrair vā guggulaṃ śreṣṭhaṃ pibedvāpi śilājatu /
Su, Cik., 13, 8.1 yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ /
Su, Cik., 13, 8.1 yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ /
Su, Cik., 17, 16.2 saṃśodhanaṃ śoṇitamokṣaṇaṃ ca śreṣṭhaṃ visarpeṣu cikitsitaṃ hi //
Su, Cik., 19, 45.1 etat sarvopadaṃśeṣu śreṣṭhaṃ ropaṇamiṣyate /
Su, Cik., 24, 6.2 nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā //
Su, Cik., 24, 7.1 madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā /
Su, Cik., 24, 18.1 mataṃ srotoñjanaṃ śreṣṭhaṃ viśuddhaṃ sindhusaṃbhavam /
Su, Cik., 24, 57.2 hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyavibodhanam //
Su, Ka., 4, 5.2 asaṃkhyā vāsukiśreṣṭhā vikhyātāstakṣakādayaḥ //
Su, Utt., 9, 15.1 ājena payasā śreṣṭhamabhiṣyande tadañjanam /
Su, Utt., 17, 39.2 samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭhamuśanti tadvidaḥ //
Su, Utt., 18, 58.2 yathāpūrvaṃ balaṃ teṣāṃ śreṣṭhamāhurmanīṣiṇaḥ //
Su, Utt., 18, 91.2 etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe //
Su, Utt., 21, 17.2 kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe //
Su, Utt., 21, 53.1 gugguloḥ karṇadaurgandhye dhūpanaṃ śreṣṭham ucyate /
Su, Utt., 23, 4.2 ugrā kuṣṭhaṃ tīkṣṇagandhā viḍaṅgaṃ śreṣṭhaṃ nityaṃ cāvapīḍe karañjam //
Su, Utt., 47, 53.1 pakvamabhyañjane śreṣṭhaṃ seke kvāthaśca śītalaḥ /
Su, Utt., 51, 15.2 mṛdu prāṇavatāṃ śreṣṭhaṃ śvāsināmādiśanti hi //
Su, Utt., 65, 43.2 sa pūjārho bhiṣakśreṣṭha iti dhanvantarer matam //