Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasamañjarī

Atharvaveda (Paippalāda)
AVP, 4, 34, 7.1 upa śreṣṭhā na āśiṣo devayor dhāmann asthiran /
Atharvaveda (Śaunaka)
AVŚ, 4, 25, 7.1 upa śreṣṭhā na āśiṣo devayor dhāmann asthiran /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 11, 3.2 tā abruvan na vā anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 8.1 upa śreṣṭhā na āśiro devayor dharmā asthiran /
Mahābhārata
MBh, 3, 88, 14.1 yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam /
MBh, 12, 326, 13.1 mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija /
MBh, 13, 82, 3.2 gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetad uttamam //
MBh, 13, 134, 22.2 evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ /
Harivaṃśa
HV, 3, 54.3 pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ //
Liṅgapurāṇa
LiPur, 1, 72, 17.2 gaṅgādyāḥ saritaḥ śreṣṭhāḥ sarvābharaṇabhūṣitāḥ //
Matsyapurāṇa
MPur, 148, 29.2 vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 136.1 pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 11.2 mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṃ śuci //
Rasamañjarī
RMañj, 3, 89.2 sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //