Occurrences

Atharvaveda (Paippalāda)
Gopathabrāhmaṇa
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa

Atharvaveda (Paippalāda)
AVP, 10, 11, 8.1 yo me annaṃ yo me rasaṃ vācaṃ śreṣṭhāṃ jighāṃsati /
AVP, 10, 12, 2.1 yo me veśma yo me sabhāṃ śriyaṃ śreṣṭhāṃ jighāṃsati /
Gopathabrāhmaṇa
GB, 1, 3, 19, 3.0 śreṣṭhāṃ dhiyaṃ kṣiyatīti //
Mānavagṛhyasūtra
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
Vārāhagṛhyasūtra
VārGS, 10, 8.0 bandhumatīṃ kanyām aspṛṣṭamaithunām upayacchetānagnikāṃ śreṣṭhām //
Mahābhārata
MBh, 1, 117, 4.2 dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata /
MBh, 2, 4, 1.1 tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt /
MBh, 3, 108, 4.3 patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt //
MBh, 5, 183, 15.2 mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām //
MBh, 7, 57, 24.1 saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām /
MBh, 7, 154, 52.2 śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ samādade tasya vadhaṃ cikīrṣan //
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 9, 36, 36.1 nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī /
MBh, 9, 36, 47.2 śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ //
MBh, 9, 41, 12.2 sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocanaḥ //
MBh, 9, 42, 8.2 āhūya saritāṃ śreṣṭhām idaṃ vacanam abruvan //
MBh, 9, 42, 12.1 evam uktvā saricchreṣṭhām ūcuste 'tha parasparam /
MBh, 9, 43, 51.1 puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm /
MBh, 12, 68, 36.1 yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ /
MBh, 13, 84, 66.3 papraccha saritāṃ śreṣṭhāṃ kaccid garbhaḥ sukhodayaḥ //
MBh, 13, 89, 11.1 śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt /
Rāmāyaṇa
Rām, Bā, 34, 6.2 jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām //
Rām, Bā, 44, 6.1 tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm /
Rām, Ay, 9, 28.1 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm /
Bodhicaryāvatāra
BoCA, 5, 83.2 netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ //
BoCA, 7, 15.1 muktvā dharmaratiṃ śreṣṭhāmanantaratisaṃtatim /
Harivaṃśa
HV, 10, 66.2 yaḥ sa gaṅgāṃ saricchreṣṭhām avātārayata prabhuḥ /
Liṅgapurāṇa
LiPur, 1, 41, 44.2 sā cāsṛjattadā lakṣmīṃ durgāṃ śreṣṭhāṃ sarasvatīm //
LiPur, 2, 6, 4.1 śriyaṃ padmāṃ tathā śreṣṭhāṃ bhāgamekamakārayat /
LiPur, 2, 48, 45.2 śreṣṭhāṃ durgāṃ tathā caṇḍīṃ gāyatryā vai yathāvidhi //
Matsyapurāṇa
MPur, 39, 21.2 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā /
MPur, 116, 6.2 sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām //
Bhāgavatapurāṇa
BhāgPur, 11, 4, 15.2 urvaśīm apsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ //
Skandapurāṇa
SkPur, 10, 21.2 ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
SkPur, 19, 11.2 adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām //