Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Dhanvantarinighaṇṭu
Hitopadeśa
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 1, 68, 2.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
Atharvaveda (Śaunaka)
AVŚ, 6, 138, 1.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
Gopathabrāhmaṇa
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 3.0 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 4.1 kanyāṃ vopavāsayed adṛṣṭarajasam ādarśaṃ cāyam agniḥ śreṣṭhatama ity etena /
Taittirīyasaṃhitā
TS, 1, 1, 1, 3.0 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 15.0 ayam agniḥ śreṣṭhatama iti punar āhavanīyam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
Ṛgveda
ṚV, 1, 113, 12.2 sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha //
ṚV, 5, 61, 1.1 ke ṣṭhā naraḥ śreṣṭhatamā ya eka eka āyaya /
Carakasaṃhitā
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Mahābhārata
MBh, 1, 1, 63.35 manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt /
MBh, 1, 1, 131.2 na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 68, 40.1 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā /
MBh, 1, 68, 40.3 bhāryā śreṣṭhatamā loke /
MBh, 2, 11, 42.2 taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā //
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 254, 7.2 etaṃ kuruśreṣṭhatamaṃ vadanti yudhiṣṭhiraṃ dharmasutaṃ patiṃ me //
MBh, 5, 7, 12.1 tvaṃ ca śreṣṭhatamo loke satām adya janārdana /
MBh, 5, 22, 25.1 astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām /
MBh, 8, 46, 47.1 yaḥ śastrabhṛcchreṣṭhatamaṃ pṛthivyāṃ pitāmahaṃ vyākṣipad alpacetāḥ /
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 335, 77.2 nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ //
MBh, 13, 14, 102.2 arcayadhvaṃ sadā liṅgaṃ tasmācchreṣṭhatamo hi saḥ //
MBh, 13, 23, 24.3 kiṃ ca śreṣṭhatamaṃ śaucaṃ tanme brūhi pitāmaha //
MBh, 13, 121, 15.2 teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ //
MBh, 14, 63, 15.1 adyaiva nakṣatram ahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu /
Rāmāyaṇa
Rām, Su, 45, 22.2 rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ //
Saundarānanda
SaundĀ, 5, 24.1 śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ /
SaundĀ, 18, 34.1 bhavatyarūpo 'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamairguṇaiḥ svaiḥ /
Liṅgapurāṇa
LiPur, 1, 86, 1.2 japācchreṣṭhatamaṃ prāhurbrāhmaṇā dagdhakilbiṣāḥ /
LiPur, 1, 92, 103.2 mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam //
Suśrutasaṃhitā
Su, Sū., 1, 17.2 śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṃ bhaviṣyathaḥ bhavadbhyāṃ yajñasya śiraḥ saṃdhātavyam iti /
Su, Sū., 40, 15.2 raso nāsti vinā dravyāddravyaṃ śreṣṭhatamaṃ smṛtam //
Su, Sū., 43, 3.1 vamanadravyāṇāṃ phalādīnāṃ madanaphalāni śreṣṭhatamāni bhavanti /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 10.2 gandhena tu viśeṣaḥ syāt pūrvaṃ śreṣṭhatamaṃ guṇaiḥ //
Hitopadeśa
Hitop, 3, 89.2 prasiddhakṣatriyaprāyaṃ balaṃ śreṣṭhatamaṃ viduḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
Rasamañjarī
RMañj, 5, 66.2 ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto //
Rasaprakāśasudhākara
RPSudh, 4, 58.2 saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ //
Rasaratnasamuccaya
RRS, 5, 149.2 ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //
Rasendracintāmaṇi
RCint, 6, 84.2 ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
Rasendrasārasaṃgraha
RSS, 1, 348.2 ayaḥsamānaṃ nahi kiṃcid asti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
Tantrāloka
TĀ, 4, 73.2 tasya yo 'kalpito bhāgaḥ sa tu śreṣṭhatamaḥ smṛtaḥ //
Ānandakanda
ĀK, 1, 3, 6.2 maghāśvinī śreṣṭhatamā dīkṣākarmaṇi tārakāḥ //
ĀK, 1, 7, 4.2 pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat //
ĀK, 1, 7, 49.2 atha vakṣye śreṣṭhatamaṃ śṛṇu hemarasāyanam //
ĀK, 1, 7, 84.1 tebhyaḥ kāntaṃ śreṣṭhatamaṃ valīrukpalitāpaham /
ĀK, 2, 1, 152.1 kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /
ĀK, 2, 1, 194.1 pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.1 iti tasmādeteṣāṃ madhye kāntalohaṃ śreṣṭhatamaṃ yataḥ /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 20.2 gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 42.2 loke śreṣṭhatamaṃ bhūyāt sarvapāpapraṇāśanam //
GokPurS, 7, 8.3 siddhim icchāmi bhagavan tīrthaṃ śreṣṭhatamaṃ bhavet //
GokPurS, 7, 74.2 loke śreṣṭhatamo bhūtvā cacāra sa mahāmuniḥ //
Haribhaktivilāsa
HBhVil, 1, 160.2 tasya śreṣṭhatamā mantrās teṣv apy aṣṭādaśākṣaraḥ //