Occurrences

Carakasaṃhitā
Mahābhārata
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa

Carakasaṃhitā
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Mahābhārata
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
Haribhaktivilāsa
HBhVil, 1, 160.2 tasya śreṣṭhatamā mantrās teṣv apy aṣṭādaśākṣaraḥ //