Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāmasūtra
Kūrmapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 7.0 svānām evainaṃ tacchraiṣṭhyaṃ gamayati //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 25, 9.0 tiṣṭhante 'smai svā jyaiṣṭhyāya śraiṣṭhyāya sam asmin svāḥ śreṣṭhatāyāṃ jānate ya evaṃ veda //
AB, 7, 18, 8.0 te samyañco vaiśvāmitrāḥ sarve sākaṃ sarātayaḥ devarātāya tasthire dhṛtyai śraiṣṭhyāya gāthināḥ //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
Atharvaveda (Paippalāda)
AVP, 1, 19, 3.2 tena tvam agna iha vardhayemaṃ rāyaspoṣaṃ śraiṣṭhyam ā dhehy asmai //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 3.2 tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam //
AVŚ, 10, 6, 31.3 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 6, 32.2 sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ //
AVŚ, 10, 6, 34.2 taṃ tvaṃ śatadakṣiṇa maṇe śraiṣṭhyāya jinvatāt //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 13, 2.4 yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya /
BĀU, 5, 13, 3.4 samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante /
Chāndogyopaniṣad
ChU, 5, 2, 6.5 sa mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyam ādhipatyaṃ gamayatu /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
Jaiminīyabrāhmaṇa
JB, 1, 67, 22.0 aśnute jyaiṣṭhyaṃ śraiṣṭhyaṃ ya evaṃ veda //
JB, 1, 91, 1.0 pavasva vāco agriya iti śraiṣṭhyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 91, 4.0 so 'kāmayata śraiṣṭhyam āsāṃ prajānāṃ gaccheyam iti //
JB, 1, 91, 7.0 tato vai sa tāsāṃ prajānāṃ śraiṣṭhyam agacchat //
JB, 1, 91, 8.0 gacchati svānāṃ śraiṣṭhyaṃ ya evaṃ veda //
JB, 1, 94, 2.0 eta eta ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 96, 16.0 eṣa eṣa ity evaināñ jyaiṣṭhyāya śraiṣṭhyāyābhivadati //
JB, 1, 172, 1.0 dāśaspatyaṃ śraiṣṭhyakāmaḥ kurvīta //
JB, 2, 64, 24.0 sā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādatse //
JB, 2, 64, 25.0 mā ma indriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādithāḥ //
JB, 2, 64, 27.0 tasyaiṣā devatā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśo nādatte //
Jaiminīyaśrautasūtra
JaimŚS, 23, 6.0 adarśi gātuvittama iti jāte gāthinaḥ kauśikasya sāmāgneś ca śraiṣṭhyam //
Kauśikasūtra
KauśS, 11, 10, 6.5 sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatv iti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 6, 14.0 sa eṣa śraiṣṭhyakāmasya pauruṣakāmasya yajñaḥ //
KauṣB, 4, 6, 15.0 tena śraiṣṭhyakāmaḥ pauruṣakāmo yajate //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 4.0 kṛṣṇājināntaṃ ca mā maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīr iti putrāyainat pradāya varuṇapraghāsavat snānaprabhṛty ā samidādhānāt //
KātyŚS, 10, 9, 9.0 sruvāhutiṃ juhoti maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā iti //
Kāṭhakasaṃhitā
KS, 11, 3, 8.0 tava vai śraiṣṭhyāya saṃjñāsyanta iti //
KS, 11, 3, 12.0 ta indrasyaiva śraiṣṭhyāya samajānata //
KS, 21, 5, 41.0 tato vai te vyāvṛtam agacchañchraiṣṭhyaṃ devānām //
KS, 21, 5, 48.0 vyāvṛtam eva gacchati śraiṣṭhyaṃ samānānām //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 9.2 tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi mā //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 14, 30.0 asyā janatāyāḥ śraiṣṭhyāya svāhā //
MS, 2, 2, 6, 1.5 devā anyonyasya śraiṣṭhye 'tiṣṭhamānāś caturdhā vyudakrāman /
Mānavagṛhyasūtra
MānGS, 1, 22, 11.2 adhvanām adhvapate śraiṣṭhyasya svasty asyādhvanaḥ pāram aśīya /
Pañcaviṃśabrāhmaṇa
PB, 6, 3, 9.0 prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 6, 3, 9.0 prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 6, 3, 10.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 3.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 15, 3, 30.0 varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.4 saṃpattir bhūtir bhūmirvṛṣṭirjyaiṣṭhyaṃ śraiṣṭhyaṃ śrīḥ prajām ihāvatu svāhā /
PārGS, 3, 2, 7.3 suvīryo'yaṃ śraiṣṭhye dadhātu nāviti //
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 10.10 śraiṣṭhyāya svāheti //
TB, 3, 1, 4, 14.2 śraiṣṭhyaṃ devānām abhijayeveti /
TB, 3, 1, 4, 14.3 tāv etam indrāgnibhyāṃ viśākhābhyāṃ puroḍāśam ekādaśakapālaṃ niravapatām tato vai tau śraiṣṭhyaṃ devānām abhyajayatām /
TB, 3, 1, 4, 14.4 śraiṣṭhyaṃ ha vai samānānām abhijayati /
TB, 3, 1, 4, 14.9 śraiṣṭhyāya svāhābhijityai svāheti //
Taittirīyasaṃhitā
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
Vaitānasūtra
VaitS, 5, 3, 2.1 utkrāntaḥ śreyasaḥ śraiṣṭhyakāmasya //
VaitS, 8, 5, 42.1 sarvamedhaḥ śraiṣṭhyakāmasya //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 3.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāyābhyarcyante //
ŚāṅkhĀ, 4, 6, 5.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya yujyante //
ŚāṅkhĀ, 4, 6, 7.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya saṃnamante //
ŚāṅkhĀ, 6, 15, 4.0 sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭhyāya yamyate //
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
Ṛgvedakhilāni
ṚVKh, 4, 13, 3.1 viṣṇoḥ śraiṣṭhyena rūpeṇāsyāṃ nāryāṃ gavīnyām /
Buddhacarita
BCar, 1, 46.1 tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke /
Mahābhārata
MBh, 2, 13, 31.1 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān /
MBh, 5, 29, 12.1 hitvā sukhaṃ manasaśca priyāṇi tena śakraḥ karmaṇā śraiṣṭhyam āpa /
MBh, 7, 5, 22.1 varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā /
MBh, 7, 29, 28.1 tato 'rjuno 'stravicchraiṣṭhyaṃ darśayann ātmano 'riṣu /
MBh, 12, 58, 14.2 utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca //
MBh, 12, 59, 93.2 eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa //
MBh, 12, 220, 16.1 śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān /
MBh, 12, 220, 36.2 kecit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā //
MBh, 12, 289, 2.3 vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai //
MBh, 12, 289, 3.2 vadanti kāraṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅ manīṣiṇaḥ //
MBh, 13, 107, 94.2 jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ //
Manusmṛti
ManuS, 1, 100.2 śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati //
ManuS, 10, 3.1 vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt /
ManuS, 12, 38.2 sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathottaram //
Rāmāyaṇa
Rām, Ay, 1, 21.2 śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api //
Kāmasūtra
KāSū, 3, 4, 49.2 tatrābhiyoktari śraiṣṭhyam anurāgātmako hi saḥ //
Kūrmapurāṇa
KūPur, 2, 20, 12.1 jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān /
KūPur, 2, 20, 14.1 sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ /
KūPur, 2, 20, 21.2 jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ /
Viṣṇusmṛti
ViSmṛ, 78, 18.1 jñātiśraiṣṭhyaṃ haste //
ViSmṛ, 78, 27.1 śraiṣṭhyam abhijiti //
Yājñavalkyasmṛti
YāSmṛ, 1, 263.2 jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā //
YāSmṛ, 1, 265.2 putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //
Garuḍapurāṇa
GarPur, 1, 99, 41.1 putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
Śyainikaśāstra
Śyainikaśāstra, 6, 48.2 ativiśrambhaṇāt vājā gatāḥ śraiṣṭhyaṃ patatriṣu //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 1.2 sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 11, 1.6 teneṣṭvā sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.2 sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 12, 1.6 teneṣṭvā sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 16, 15, 1.5 tato vai tat sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 16, 15, 1.7 tato vai sa sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //