Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Amarakośa
Divyāvadāna

Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 1.9 kāṇā syād akharvā śroṇā saptaśaphā /
Ṛgveda
ṚV, 1, 112, 8.1 yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ /
ṚV, 1, 161, 10.1 śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam /
ṚV, 2, 13, 12.2 nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ //
ṚV, 2, 15, 7.2 prati śroṇa sthād vy anag acaṣṭa somasya tā mada indraś cakāra //
ṚV, 4, 30, 19.1 anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan /
ṚV, 8, 79, 2.2 prem andhaḥ khyan niḥ śroṇo bhūt //
ṚV, 10, 25, 11.2 ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase //
Ṛgvedakhilāni
ṚVKh, 2, 10, 2.2 anūnaḥ pūrṇo jāyatām anandhośroṇopiśācadhītaḥ //
Amarakośa
AKośa, 2, 312.2 pṛśniralpatanau śroṇaḥ paṅgau muṇḍastu muṇḍite //
Divyāvadāna
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //