Occurrences

Atharvaprāyaścittāni
Taittirīyasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa

Atharvaprāyaścittāni
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Taittirīyasaṃhitā
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
Matsyapurāṇa
MPur, 139, 37.2 āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām //
Suśrutasaṃhitā
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 16.1 kāñcīguṇollasacchroṇiṃ hṛdayāmbhojaviṣṭaram /