Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
Atharvaveda (Śaunaka)
AVŚ, 9, 4, 13.1 bhasad āsīd ādityānāṃ śroṇī āstāṃ bṛhaspateḥ /
AVŚ, 9, 7, 9.0 brahma ca kṣatraṃ ca śroṇī balam ūrū //
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 9, 21.1 yau ta ūrū aṣṭhīvantau ye śroṇī yā ca te bhasat /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 9.0 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām //
BaudhŚS, 4, 3, 10.0 siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyāṃ śroṇyām //
BaudhŚS, 4, 6, 10.0 saṃ yajñapatir āśiṣā iti dakṣiṇasyāṃ śroṇyām //
Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 3.4 saṃ yajñapatir āśiṣeti śroṇyoḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 3, 7.0 tasyās trīṇi savyāny upoddharati pārśvam apaghanīṃ śroṇīm iti //
Kauśikasūtra
KauśS, 11, 2, 14.0 śroṇyoḥ śakaṭam //
KauśS, 14, 1, 5.1 ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām //
KauśS, 14, 1, 8.1 dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām //
Kāṭhakasaṃhitā
KS, 21, 5, 62.0 yajñāyajñīyaṃ pucche gāyati śroṇyāṃ vāmadevyam //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 16.0 śroṇyā avadāya gudasyāvadyati //
MS, 3, 11, 8, 5.1 pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 1.3 iti saṃmṛṣṭām āhavanīyalakṣmyai prāñcāv aṃsāv unnayati pratīcī śroṇī prāgudakpravaṇāṃ saṃnatamadhyām antikajaghanām //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
Āpastambaśrautasūtra
ĀpŚS, 7, 26, 10.0 śāmitrān nirūḍhapaśubandha uttarasyāṃ vediśroṇyām //
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
Buddhacarita
BCar, 3, 16.2 gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca //
BCar, 4, 34.2 babhramurdarśayantyo 'sya śroṇīstanvaṃśukāvṛtāḥ //
Carakasaṃhitā
Ca, Śār., 8, 41.3 athāsyāḥ pārṣṇyā śroṇīm ākoṭayet /
Mahābhārata
MBh, 1, 9, 3.3 yadi pīnāyataśroṇī padmapattranibhekṣaṇā /
MBh, 1, 92, 27.7 śroṇībhareṇa madhyena stanābhyām urasā dṛśā /
MBh, 1, 96, 53.60 śroṇībharālasagamā rākācandranibhānanā /
MBh, 1, 113, 30.3 tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim /
MBh, 1, 140, 5.2 āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā //
MBh, 1, 140, 7.2 mā bhaistvaṃ vipulaśroṇi naiṣa kaścin mayi sthite /
MBh, 1, 140, 10.2 māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam //
MBh, 1, 161, 2.2 punaḥ pīnāyataśroṇī darśayāmāsa taṃ nṛpam //
MBh, 1, 161, 5.2 dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām //
MBh, 1, 161, 9.2 sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane //
MBh, 1, 214, 20.3 striyaśca vipulaśroṇyaścārupīnapayodharāḥ /
MBh, 3, 44, 32.1 mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ /
MBh, 3, 61, 62.1 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā /
MBh, 3, 74, 20.2 tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam //
MBh, 3, 277, 26.1 tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva /
MBh, 4, 8, 23.1 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam /
MBh, 5, 9, 11.1 śṛṅgāraveṣāḥ suśroṇyo bhāvair yuktā manoharaiḥ /
MBh, 5, 13, 6.2 evaṃ bhavatu suśroṇi yathā mām abhibhāṣase /
MBh, 5, 15, 8.1 na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa /
MBh, 5, 80, 43.1 stanau pīnāyataśroṇī sahitāvabhivarṣatī /
MBh, 5, 191, 16.1 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane /
MBh, 8, 51, 78.2 patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi //
MBh, 11, 17, 23.1 prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām /
MBh, 12, 14, 5.1 āmantrya vipulaśroṇī sāmnā paramavalgunā /
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 12, 347, 4.2 madviyogena suśroṇi viyuktā dharmasetunā //
MBh, 13, 78, 25.1 taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ /
MBh, 13, 134, 8.2 gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā //
MBh, 14, 55, 12.2 jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā /
MBh, 14, 60, 39.2 bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum //
MBh, 14, 82, 3.1 kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane /
Rāmāyaṇa
Rām, Ki, 65, 14.1 tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm /
Rām, Su, 18, 15.2 tasmiṃstasmin pṛthuśroṇi cakṣur mama nibadhyate //
Rām, Su, 20, 26.1 śroṇīsūtreṇa mahatā mecakena susaṃvṛtaḥ /
Rām, Yu, 53, 23.1 śroṇīsūtreṇa mahatā mecakena virājitaḥ /
Rām, Yu, 68, 29.2 sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā //
Rām, Utt, 9, 12.1 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām /
Rām, Utt, 9, 18.2 prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ //
Rām, Utt, 17, 19.1 avaliptāsi suśroṇi yasyāste matir īdṛśī /
Rām, Utt, 26, 18.1 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham /
Rām, Utt, 31, 20.2 vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 15.1 pīvarorustanaśroṇyaḥ samadāḥ pramadāḥ priyāḥ /
AHS, Śār., 3, 21.2 ṣoḍaśadviguṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe //
AHS, Utt., 27, 29.1 śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 161.1 tatas tāratarārāvaiḥ śroṇīcaraṇabhūṣaṇaiḥ /
Harivaṃśa
HV, 2, 8.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā /
HV, 9, 10.2 satyena caiva suśroṇi prītau svo varavarṇini //
Meghadūta
Megh, Uttarameghaḥ, 22.2 śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ //
Suśrutasaṃhitā
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 8, 8.5 śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet /
Su, Cik., 3, 50.1 śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā /
Su, Cik., 39, 33.2 cirāsanāttathā sthānācchroṇyāṃ bhavati vedanā //
Viṣṇupurāṇa
ViPur, 1, 15, 20.1 tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 87.2 akṣatālūṣake śroṇīphalake ca vinirdiśet //
Śatakatraya
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 69.2 na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 20.1 hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 32.1 śroṇyor adhyastayā kāñcyā kāñcanyā bahuratnayā /
BhāgPur, 4, 25, 23.1 piśaṅganīvīṃ suśroṇīṃ śyāmāṃ kanakamekhalām /
Bhāratamañjarī
BhāMañj, 1, 231.2 viśālapulinaśroṇīṃ kāminīmiva hāriṇīm //
BhāMañj, 1, 573.1 śroṇītaṭe dhṛtapado madanālavāle helāvalannayanapatrayuto 'tha tasyāḥ /
BhāMañj, 1, 770.1 upasṛtya pṛthuśroṇī sā śanairvalguvādinī /
Garuḍapurāṇa
GarPur, 1, 65, 96.2 śroṇīlalāṭakaṃ strīṇāmūru kūrmonnataṃ śubham //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 69.1 kaṭiḥ kakudmatī śroṇī nitambaśca kaṭīrakam /
Skandapurāṇa
SkPur, 13, 84.1 vistīrṇapulinaśroṇī kūjatsārasamekhalā /
Āryāsaptaśatī
Āsapt, 2, 499.2 sanmaitrīva śroṇī paraṃ nidāghe'pi na vighaṭitā //
Āsapt, 2, 545.1 śroṇī bhūmāv aṅke priyo bhayaṃ manasi patibhuje mauliḥ /
Haribhaktivilāsa
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
Janmamaraṇavicāra
JanMVic, 1, 76.2 akṣisthalūṣake śroṇīphalake ca vinirdiśet //
Kokilasaṃdeśa
KokSam, 2, 30.2 śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm //
KokSam, 2, 31.1 maccitākhyadvipaniyamanālānayor dvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam /
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 99.1 kambale kambalaṃ dadyācchroṇyāṃ madhu ghṛtaṃ tathā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 5.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapā ivāṃsāchidre śroṇī kavaṣā ūrū srekaparṇāṣṭhīvantā //