Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Skandapurāṇa
Āyurvedadīpikā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 2.6 na śruteḥ śrotāraṃ śṛṇuyāḥ /
BĀU, 3, 7, 23.2 adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 8, 11.1 tad vā etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ /
BĀU, 3, 8, 11.3 nānyad ato 'sti śrotṛ /
BĀU, 4, 3, 27.2 na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt /
Chāndogyopaniṣad
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 8.0 śrotāraṃ vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
Ṛgveda
ṚV, 3, 26, 2.2 bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam //
Avadānaśataka
AvŚat, 1, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 2, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 3, 14.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 4, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 6, 12.1 tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 7, 13.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 8, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 9, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 10, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 17, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 20, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 22, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 23, 9.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Buddhacarita
BCar, 12, 38.1 draṣṭā śrotā ca mantā ca kāryakaraṇameva ca /
Carakasaṃhitā
Ca, Indr., 4, 19.1 aśabdasya ca yaḥ śrotā śabdān yaśca na budhyate /
Ca, Indr., 9, 14.2 śrotāraṃ cāpyaśabdasya dūrataḥ parivarjayet //
Mahābhārata
MBh, 1, 2, 236.16 idaṃ pravartate sarvaṃ śrotṝṇāṃ prītaye kṣitau /
MBh, 2, 57, 17.2 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
MBh, 3, 188, 46.1 na kaścit kasyacicchrotā na kaścit kasyacid guruḥ /
MBh, 3, 188, 63.2 śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ //
MBh, 5, 37, 14.2 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
MBh, 5, 78, 18.1 śrotā cārthasya vidurastvaṃ ca vaktā janārdana /
MBh, 5, 104, 5.2 durlabho vai suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 5, 122, 26.1 yo 'satsevī vṛthācāro na śrotā suhṛdāṃ sadā /
MBh, 12, 118, 17.2 śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ //
MBh, 12, 126, 52.1 tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣvarthakṛteṣviha /
MBh, 12, 136, 10.2 naitasya kaścid vaktāsti śrotā cāpi sudurlabhaḥ //
MBh, 12, 162, 4.1 durlabho hi suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 12, 308, 92.1 vaktavye tu yadā vaktā śrotāram avamanyate /
MBh, 12, 308, 94.2 śrotuścaivātmanaścaiva sa vaktā netaro nṛpa //
MBh, 13, 8, 8.1 ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ /
MBh, 14, 20, 21.1 ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ /
MBh, 14, 25, 6.1 ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ /
MBh, 14, 26, 4.1 ekaḥ śrotā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 8.2 darśanenaiva jānīyācchrotṛśrotavyakādi ca //
MMadhKār, 9, 8.1 draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ /
MMadhKār, 9, 9.1 draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi /
MMadhKār, 9, 9.2 sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet //
Rāmāyaṇa
Rām, Ār, 35, 2.2 apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ //
Rām, Yu, 10, 16.2 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
Rām, Utt, 85, 9.1 teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam /
Rām, Utt, 85, 10.2 na ca tṛptiṃ yayuḥ sarve śrotāro geyasaṃpadā //
Rām, Utt, 85, 16.2 śrotāraścaiva rāmaśca sarva eva suvismitāḥ //
Saundarānanda
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 41.1 śrotāraṃ cāsya śabdasya dūrataḥ parivarjayet /
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
Bhallaṭaśataka
BhallŚ, 1, 90.1 anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 111.2 śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ //
Divyāvadāna
Divyāv, 4, 39.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 5, 11.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 11, 64.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām /
Divyāv, 19, 79.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṅkṣitānām /
Kumārasaṃbhava
KumSaṃ, 1, 45.2 apy anyapuṣṭā pratikūlaśabdā śrotur vitantrīr iva tāḍyamānā //
Kātyāyanasmṛti
KātySmṛ, 1, 59.1 śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ //
Liṅgapurāṇa
LiPur, 2, 11, 25.1 śrāvyaṃ sarvamumārūpaṃ śrotā devo maheśvaraḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 148.2 tacchrotāraḥ pramāṇaṃ syuḥ pramāṇaṃ hy uttarakriyā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 13.0 śrotā śravaṇaṃ śravyam iti //
PABh zu PāśupSūtra, 1, 21, 14.0 tatra śrotā siddhaḥ //
PABh zu PāśupSūtra, 5, 3, 12.0 sa ca śrotā spraṣṭā draṣṭā rasayitā ghrātā mantā vaktā boddhā ityevamādiḥ //
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.19 tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte //
Viṣṇusmṛti
ViSmṛ, 8, 12.1 uddiṣṭasākṣiṇi mṛte deśāntaragate ca tadabhihitaśrotāraḥ pramāṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 7.1 āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 47.1 mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ /
BhāgPur, 10, 1, 16.2 vaktāraṃ pracchakaṃ śrotṝṃstatpādasalilaṃ yathā //
Bhāratamañjarī
BhāMañj, 13, 405.1 śrotāraḥ sādhuvacasāṃ bhettāro dhanahāriṇām /
Garuḍapurāṇa
GarPur, 1, 2, 44.1 jñātā śrotā tathā mantā vaktā vaktavyameva ca /
GarPur, 1, 14, 4.2 ṣaḍvidheṣu sthito draṣṭā śrotā ghrātā hyatīndriyaḥ //
GarPur, 1, 15, 134.1 śrotrā śrotraniyantā ca śrotavyaḥ śravaṇaṃ tathā /
Hitopadeśa
Hitop, 2, 135.3 vaktā śrotā ca yatrāsti ramante tatra sampadaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 20.2 kiṃtv eko 'stu mama praṣṭā nikhilaśrotṛsaṃmataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 19.0 tat ity anantaraṃ tantrāvatārakaṃ bharadvājam ṛṣim iti ṛ gatāv iti dhātvarthataḥ sarveṣāṃ ca gatyarthānāṃ jñānārthatvād avagataparamārthatayā ṛṣiḥ taṃ namaskṛtya śṛṇuteti śrotṝṇāṃ namaskāropadeśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 6.0 vipretyāmantraṇena vaktā śrotāraṃ munim avahitaṃ karoti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 8.1, 2.0 saṃjñāntarametat karotītyarthaḥ 'mlabhojananimitto ṣaṣṭeścārvāg śārīrāḥ samudāyasaṃkhyā putrādiviyoge abhihananaṃ kālavaiṣamyaṃ evākhilaṃ rogān hi śrotṛvyākhyātroḥ āpannā strīyonipravṛttasya raktam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 3.0 asmābhistu śrotṛhitārthāya te'pi varṇyante //
Skandapurāṇa
SkPur, 21, 40.2 namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
Śukasaptati
Śusa, 23, 6.3 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 18.1 draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ /
Sātvatatantra
SātT, 9, 30.1 tāni tantrāṇi śrotāraḥ samānīya mahītale /