Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 18, 69.1 bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa //
Divyāv, 18, 133.1 sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //