Occurrences

Aitareya-Āraṇyaka
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Garuḍapurāṇa
Sphuṭārthāvyākhyā
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 5, 3, 2, 1.2 saṃveśaś cakṣuṣaḥ saṃbhavaḥ śrotrasya pratiṣṭhā hṛdayasya sarvam //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 18.1 prāṇasya prāṇam uta cakṣuṣaś cakṣur uta śrotrasya śrotram manaso ye mano viduḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 4, 18, 2.1 śrotrasya śrotram manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ /
Kāṭhakasaṃhitā
KS, 9, 13, 15.0 śrotrāya kam amāvasyejyate na śrotrasya gṛhaye ya evaṃ veda //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 5, 32.0 na śrotrasya gṛhe ya evaṃ veda //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 1, 6.1 śrotram paṅktir iti tad ya eva śrotrasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 6.2 śrotrasyaivaitad vīryam /
ŚBM, 10, 5, 3, 7.14 etāvatī vai śrotrasya vibhūtir etāvatī visṛṣṭir etāvac chrotraṃ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 128.2 śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat //
Suśrutasaṃhitā
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 28.2, 1.4 tad yathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdas tvacaḥ sparśaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 21.0 tau śrotrasyeśāte //
KaṭhĀ, 3, 4, 21.2 śrotrasya tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //