Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 37.1 eṣa vā atithir yacchrotriyas tasmāt pūrvo nāśnīyāt //
AVŚ, 10, 2, 20.1 kena śrotriyam āpnoti kenemaṃ parameṣṭhinam /
AVŚ, 10, 2, 21.1 brahma śrotriyam āpnoti brahmemaṃ parameṣṭhinam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 15.1 catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ syur anyatra śrotriyarājanyapravrajitamānuṣyahīnebhyaḥ //
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 1, 21, 14.5 tasmācchrotriyam anūcānam aprajo 'sīti na vadanti //
BaudhDhS, 2, 5, 15.1 śrotriyāya vāgraṃ dadyāt //
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
BaudhGS, 1, 7, 3.1 ekāṃ śākhām adhītya śrotriyaḥ //
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 3, 3, 28.1 api vā yo 'nūcānaḥ śrotriyaḥ sa dvādaśarātraṃ parākaṃ vā vrataṃ caren na tv evāsaṃmitī syāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 12.1 anugato manthyaḥ śrotriyāgārād vāhāryaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 33.6 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.8 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.10 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 6, 1, 14.10 tad vidvāṃsaḥ śrotriyā aśiṣyanta ācāmanty aśitvācāmanti /
BĀU, 6, 4, 12.11 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icchet /
Chāndogyopaniṣad
ChU, 5, 11, 1.1 prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ /
ChU, 5, 11, 3.2 prakṣyanti mām ime mahāśālā mahāśrotriyāḥ /
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
Gautamadharmasūtra
GautDhS, 1, 5, 18.1 samadviguṇasāhasrānantyāni phalānyabrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ //
GautDhS, 1, 5, 27.1 rājñaś ca śrotriyasya //
GautDhS, 1, 5, 29.1 śrotriyasya tu pādyam arghyam annaviśeṣāṃś ca prakārayet //
GautDhS, 1, 6, 17.0 śrotriyaś cāraṇas tribhiḥ //
GautDhS, 1, 6, 24.1 rājñā tu śrotriyāya śrotriyāya //
GautDhS, 1, 6, 24.1 rājñā tu śrotriyāya śrotriyāya //
GautDhS, 2, 1, 9.1 bibhṛyād brāhmaṇāñ śrotriyān //
GautDhS, 2, 5, 21.1 śrotriye copasaṃpanne //
GautDhS, 2, 6, 9.1 śrotriyān vāgrūpavayaḥśīlasampannān //
GautDhS, 3, 4, 30.1 trīṇi śrotriyasya //
GautDhS, 3, 10, 39.1 śrotriyā brāhmaṇasyānapatyasya rikthaṃ bhajeran //
GautDhS, 3, 10, 48.1 asambhave tveteṣāṃ śrotriyo vedavicchiṣṭo vipratipattau yad āha //
Gopathabrāhmaṇa
GB, 1, 1, 13, 11.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve śrotriyā yajñaṃ tataṃ sāvasāya ha smāhety abhivrajanti //
GB, 2, 2, 6, 32.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 4.1 anugato manthyaḥ śrotriyāgārād vāhāryaḥ //
HirGS, 1, 26, 20.1 atraikatarasmin yatrāvasyet tasmiñchrotriyāgārād agnim āhṛtya /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 45, 1.2 mano vā cakṣur apānam āhuḥ śrotraṃ śrotriyā bahudhā vadantīti //
JUB, 2, 6, 11.1 evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ /
Jaiminīyabrāhmaṇa
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
JB, 1, 327, 13.0 atha ye 'śānte bṛhadrathantare gāyanti te haite yuvānaś śrotriyāḥ pramīyante svayam upariṣṭād vāmadevyam //
Kauśikasūtra
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 11, 10, 8.1 prāgratamaṃ śrotriyāya //
KauśS, 12, 2, 18.1 tasya bhūyomātram iva bhuktvā brāhmaṇāya śrotriyāya prayacchet //
KauśS, 12, 2, 19.1 śrotriyālābhe vṛṣalāya prayacchet //
Kauṣītakibrāhmaṇa
KauṣB, 8, 4, 4.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 36.0 jñātaye cāśrotriyāya //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 2.0 śrotriyo 'nyo vedādhyāyī //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 12.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaṇiṣṭham //
MuṇḍU, 3, 2, 10.2 kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 9.1 ācāryam arhayecchrotriyaḥ //
MānGS, 2, 14, 18.1 śrotriyo 'dhyāpaka ācāryatvaṃ na prāpnoti //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 6.1 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icched uta hy evaṃvitparo bhavati //
Taittirīyopaniṣad
TU, 2, 8, 2.1 sa eko manuṣyagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.1 śrotriyasya cākāmahatasya /
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 7.0 vedamadhītya śārīrair ā pāṇigrahaṇātsaṃskṛtaḥ pākayajñairapi yajan śrotriyaḥ //
VaikhGS, 1, 6, 1.0 atha puṇyāhaṃ pañcāvarāñchrotriyān āhūyābhipūjayati //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
VaikhGS, 3, 5, 10.0 hutaśeṣeṇa śrotriyaṃ brāhmaṇaṃ tarpayitvā tasmā ṛṣabhaṃ dattvānṛṇo bhavatīti vijñāyate //
VaikhGS, 3, 6, 4.0 śrotriyāgārānmathitvā vāgnimādāya punar aupāsanam ādadhīta //
VaikhGS, 3, 22, 13.0 pādodakaṃ dattvā pūrvavat saguḍabhakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bhojanaṃ svastivācanam //
Vaitānasūtra
VaitS, 3, 3, 27.2 kāmam anūcānaḥ śrotriyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.4 tasmācchrotriyam anūcānam aprajo 'sīti na vadantīti //
VasDhS, 3, 1.1 aśrotriyā ananuvākyā anagnayo vā śūdrasadharmāṇo bhavanti //
VasDhS, 3, 8.1 śrotriyāya ca deyāni havyakavyāni nityaśaḥ /
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 5, 10.2 kulaṃ cāśrotriyam yeṣāṃ sarve te śūdradharmiṇa iti //
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 16, 18.3 rājasvaṃ śrotriyadravyaṃ na saṃbhogena hīyate //
VasDhS, 16, 28.1 śrotriyo rūpavāñ śīlavān puṇyavān satyavān sākṣiṇaḥ //
VasDhS, 19, 23.1 akaraḥ śrotriyo rājapumān anāthapravrajitabālavṛddhataruṇaprajātāḥ //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 28, 17.2 aśrotriyasya viprasya hastaṃ dṛṣṭvā nirākṛteḥ //
Vārāhagṛhyasūtra
VārGS, 6, 34.1 śrotriyo 'nyo vedapāṭhī /
Āpastambadharmasūtra
ĀpDhS, 1, 3, 34.0 tair vipravāse 'nyebhyo 'pi śrotriyebhyaḥ //
ĀpDhS, 1, 10, 11.0 śrotriyasaṃsthāyām aparisaṃvatsarāyām ekām //
ĀpDhS, 1, 10, 13.0 śrotriyābhyāgame 'dhijigāṃsamāno 'dhīyāno vānujñāpyādhīyīta //
ĀpDhS, 1, 14, 13.2 trivarṣapūrvaḥ śrotriyaḥ abhivādanam arhati //
ĀpDhS, 1, 14, 30.0 nāsambhāṣya śrotriyaṃ vyativrajet //
ĀpDhS, 1, 18, 33.0 yaś ca sarvān varjayate sarvānnī ca śrotriyo nirākṛtir vṛṣalīpatiḥ //
ĀpDhS, 1, 24, 24.0 guruṃ hatvā śrotriyaṃ vā karmasamāptam etenaiva vidhinottamād ucchvāsāc caret //
ĀpDhS, 2, 6, 4.0 dharmeṇa vedānām ekaikāṃ śākhām adhītya śrotriyo bhavati //
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 25, 8.0 āvasathe śrotriyāvarārdhyān atithīn vāsayet //
ĀpDhS, 2, 26, 10.0 akaraḥ śrotriyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 5, 18.1 śrotriyāgārād vāhāryaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 27.0 samānagrāmīye ca śrotriye //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 19.0 devapitṛnarebhyo dattvā śrotriyaṃ bhojayet //
ŚāṅkhGS, 4, 12, 3.0 sametya śrotriyasya //
ŚāṅkhGS, 4, 12, 4.0 proṣya pratyetyāśrotriyasya //
Arthaśāstra
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 2, 1, 7.1 ṛtvigācāryapurohitaśrotriyebhyo brahmadeyāny adaṇḍakarāṇy abhirūpadāyādakāni prayacchet adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni //
ArthaŚ, 2, 12, 33.1 śrotriyāstapasvino viṣṭayaśca bhaktalavaṇaṃ hareyuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 65.0 poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadbaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtair jātiḥ //
Mahābhārata
MBh, 1, 37, 26.12 daśaśrotriyasamo rājā ityevaṃ manur abravīt //
MBh, 1, 88, 12.49 rakṣanti śrotriyāḥ paṅktiṃ yatibhir bhuktam akṣayam /
MBh, 1, 88, 12.50 labdhvā pātraṃ tu vidvāṃsaṃ śrotriyaṃ suvrataṃ śucim /
MBh, 1, 122, 37.1 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 154, 15.2 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 154, 15.2 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 2, 53, 11.2 śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira /
MBh, 2, 53, 11.2 śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira /
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 6, 15.1 na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 30.2 śrutena śrotriyo bhavati tapasā vindate mahat /
MBh, 5, 40, 8.1 ajaśca kāṃsyaṃ ca rathaśca nityaṃ madhvākarṣaḥ śakuniḥ śrotriyaśca /
MBh, 5, 130, 6.1 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 12, 10, 1.2 śrotriyasyeva te rājan mandakasyāvipaścitaḥ /
MBh, 12, 97, 21.2 anyatra śrotriyasvācca tāpasasvācca bhārata //
MBh, 12, 109, 15.1 daśaiva tu sadācāryaḥ śrotriyān atiricyate /
MBh, 12, 159, 55.2 trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte //
MBh, 12, 173, 9.1 manuṣyo brāhmaṇaścāsi śrotriyaścāsi kāśyapa /
MBh, 12, 226, 7.1 prajāvāñ śrotriyo yajvā mukto divyaistribhir ṛṇaiḥ /
MBh, 12, 231, 2.2 prajāvāñ śrotriyo yajvā vṛddhaḥ prajño 'nasūyakaḥ /
MBh, 12, 235, 8.1 vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ /
MBh, 12, 256, 9.1 śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ /
MBh, 12, 276, 49.1 śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ /
MBh, 13, 29, 13.1 tataścatuḥśate kāle śrotriyo nāma jāyate /
MBh, 13, 29, 13.2 śrotriyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 33, 2.4 śrotriyān brāhmaṇān vṛddhānnityam evābhipūjayet //
MBh, 13, 65, 28.1 adhyāpakakule jātaḥ śrotriyo niyatendriyaḥ /
MBh, 13, 68, 15.1 bhikṣave bahuputrāya śrotriyāyāhitāgnaye /
MBh, 13, 77, 14.1 vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa /
MBh, 13, 90, 21.1 mātāpitror yaśca vaśyaḥ śrotriyo daśapūruṣaḥ /
MBh, 13, 104, 14.2 śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati /
MBh, 13, 125, 37.1 śrotriyāṃśca vikarmasthān prājñāṃścāpyajitendriyān /
MBh, 13, 128, 42.2 brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ //
Manusmṛti
ManuS, 2, 134.2 tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu //
ManuS, 3, 120.1 rājā ca śrotriyaś caiva yajñakarmaṇyupasthitau /
ManuS, 3, 128.1 śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ /
ManuS, 3, 137.1 jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā /
ManuS, 3, 184.2 śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ //
ManuS, 4, 31.1 vedavidyāvratasnātān śrotriyān gṛhamedhinaḥ /
ManuS, 4, 224.1 śrotriyasya kadaryasya vadānyasya ca vārddhuṣeḥ /
ManuS, 5, 81.1 śrotriye tūpasaṃpanne trirātram aśucir bhavet /
ManuS, 7, 133.1 mriyamāṇo 'py ādadīta na rājā śrotriyāt karam /
ManuS, 7, 133.2 na ca kṣudhāsya saṃsīdet śrotriyo viṣaye vasan //
ManuS, 7, 134.1 yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā /
ManuS, 8, 65.2 na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ //
ManuS, 8, 149.2 rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati //
ManuS, 8, 393.1 śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan /
ManuS, 8, 393.1 śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan /
ManuS, 8, 394.2 śrotriyeṣūpakurvaṃś ca na dāpyāḥ kenacit karam //
ManuS, 8, 395.1 śrotriyaṃ vyādhitārtau ca bālavṛddhāv akiṃcanam /
Śira'upaniṣad
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 89.1 etatkathāvasāne ca puruṣau śrotriyākṛtī /
BKŚS, 22, 237.1 tvādṛṅ navadaśaprāyaḥ śrotriyaḥ sakutūhalaḥ /
Daśakumāracarita
DKCar, 2, 8, 58.0 dvitīye bhojanānantaraṃ śrotriya iva svādhyāyamārabheta //
Divyāvadāna
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Harivaṃśa
HV, 18, 16.2 jātau śrotriyadāyādau vedavedāṅgapāragau //
HV, 18, 24.2 te jātāḥ śrotriyakule sudaridre sahodarāḥ //
Kāmasūtra
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 1, 5, 22.1 saṃbandhisakhiśrotriyarājadāravarjam iti goṇikāputraḥ //
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
KāSū, 3, 5, 5.2 tataḥ śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 330.2 bālaśrotriyavitte ca mātṛtaḥ pitṛtaḥ kramāt //
KātySmṛ, 1, 514.2 tat tad evāgrato deyaṃ rājñaḥ syācchrotriyād anu //
KātySmṛ, 1, 934.2 apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet //
KātySmṛ, 1, 934.2 apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet //
Kūrmapurāṇa
KūPur, 2, 21, 11.1 yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ /
KūPur, 2, 23, 35.2 ekāhaṃ syādupādhyāye svagrāme śrotriye 'pi ca //
KūPur, 2, 26, 11.1 śrotriyāya kulīnāya vinītāya tapasvine /
KūPur, 2, 26, 56.2 tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ //
KūPur, 2, 26, 65.1 saṃnikṛṣṭam atikramya śrotriyaṃ yaḥ prayacchati /
Liṅgapurāṇa
LiPur, 1, 26, 13.2 ṛṣīn kaniṣṭhāṅgulinā śrotriyaḥ sarvasiddhaye //
LiPur, 1, 81, 47.2 bhojayedbrāhmaṇānbhaktyā śrotriyān vedapāragān //
LiPur, 1, 83, 36.2 brāhmaṇān bhojayitvā ca śrotriyān vedapāragān //
LiPur, 1, 83, 39.1 brāhmaṇān bhojayitvā ca śrotriyān vedapāragān /
LiPur, 1, 89, 15.2 śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu //
LiPur, 1, 89, 89.2 ācāryamaraṇe caiva trirātraṃ śrotriye mṛte //
LiPur, 2, 6, 29.2 śrotriyā brāhmaṇā gāvo guravo 'tithayaḥ sadā //
LiPur, 2, 6, 31.3 na śrotriyā dvijā gāvo guravo 'tithayaḥ sadā /
LiPur, 2, 6, 41.1 atithiḥ śrotriyo vāpi gurur vā vaiṣṇavo'pi vā /
LiPur, 2, 30, 12.2 śrotriyāya daridrāya dāpayettilaparvatam //
LiPur, 2, 40, 4.2 dātavyā śrotriyāyaiva brāhmaṇāya tapasvine //
LiPur, 2, 42, 4.2 brāhmaṇāya daridrāya śrotriyāyāhitāgnaye //
LiPur, 2, 45, 7.1 śrotriyo 'śrotriyo vāpi brāhmaṇaḥ kṣatriyo 'pi vā /
Matsyapurāṇa
MPur, 16, 8.1 śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ /
MPur, 16, 8.1 śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ /
MPur, 95, 30.2 guṇajñe śrotriye dadyādācārye tattvavedini //
MPur, 105, 17.1 prayāge śrotriyaṃ santaṃ grāhayitvā yathāvidhi /
Nāradasmṛti
NāSmṛ, 2, 1, 73.2 rājasvaṃ śrotriyasvaṃ ca nopabhogena jīryate //
NāSmṛ, 2, 1, 138.1 śrotriyādyā vacanataḥ stenādyā doṣadarśanāt /
NāSmṛ, 2, 1, 140.1 śrotriyās tāpasā vṛddhā ye ca pravrajitā narāḥ /
NāSmṛ, 2, 1, 161.2 lubdhakaśrotriyācārahīnaklībakuśīlavāḥ //
Suśrutasaṃhitā
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
Viṣṇupurāṇa
ViPur, 3, 11, 65.2 nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet //
ViPur, 3, 15, 2.2 vedavicchrotriyo yogī tathā vai jyeṣṭhasāmagaḥ //
ViPur, 3, 15, 9.1 prathame 'hni budhaḥ śastāñśrotriyādīnnimantrayet /
Viṣṇusmṛti
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 30, 23.1 na rājaśrotriyagobrāhmaṇavyasane //
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
ViSmṛ, 36, 6.1 śrotriyartvigupādhyāyamitrapatnyabhigamanaṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 54.1 daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt /
YāSmṛ, 1, 55.1 etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ /
YāSmṛ, 1, 109.1 mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet /
YāSmṛ, 1, 111.1 adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ /
YāSmṛ, 1, 113.1 atithiṃ śrotriyaṃ tṛptam ā sīmantam anuvrajet /
YāSmṛ, 1, 144.2 upākarmaṇi cotsarge svaśākhāśrotriye tathā //
YāSmṛ, 1, 219.1 agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā /
YāSmṛ, 1, 276.1 ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā /
YāSmṛ, 1, 334.2 naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca //
YāSmṛ, 1, 340.2 saddānamānasatkārān śrotriyān vāsayet sadā //
YāSmṛ, 2, 25.2 tathopanidhirājastrīśrotriyāṇāṃ dhanair api //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 54.1 śrotriyaṃ devatāṃ tīrtham aṅganāṃ bhūpatiṃ priyam /
Bhāratamañjarī
BhāMañj, 13, 1637.1 brāhmaṇaḥ śrotriyaścāhaṃ brahmacārī jitendriyaḥ /
Garuḍapurāṇa
GarPur, 1, 63, 5.2 dve dve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca //
GarPur, 1, 65, 7.2 nṛpāṇāṃ śrotriyāṇāṃ ca dve dve śriye ca dhīmatām //
GarPur, 1, 95, 4.1 daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt /
GarPur, 1, 95, 4.2 savarṇaḥ śrotriyo vidvānvaro doṣānvito na ca //
GarPur, 1, 96, 20.1 āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca /
GarPur, 1, 96, 21.2 adhvanīno 'tithiḥ proktaḥ śrotriyo vedapāragaḥ //
GarPur, 1, 96, 23.2 śrotriyaṃ vātithiṃ tṛptam ā sīmāntād anuvrajet //
GarPur, 1, 96, 47.2 upākarmaṇi cotsarge svaśākhaśrotriye mṛte //
GarPur, 1, 99, 3.2 agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā //
GarPur, 1, 106, 17.1 gurvantevāsyanūcānamātulaśrotriyeṣu ca /
GarPur, 1, 107, 19.2 agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ //
GarPur, 1, 110, 26.1 dhaninaḥ śrotriyo rājā nadī vaidyastu pañcamaḥ /
GarPur, 1, 110, 28.1 kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
GarPur, 1, 111, 28.2 mānave śrotriye caiva bhṛtyavarge sadaiva hi //
Hitopadeśa
Hitop, 1, 109.2 dhanikaḥ śrotriyo rājā nadī vaidyas tu pañcamaḥ /
Hitop, 1, 111.3 ṛṇadātā ca vaidyaś ca śrotriyaḥ sajalā nadī //
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Kathāsaritsāgara
KSS, 3, 6, 134.2 munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā //
Haribhaktivilāsa
HBhVil, 1, 35.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 21.0 tasmān nāśrotriye pravṛñjyāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 21.2 rājānaḥ śrotriyāś caiva sadyaḥ śaucāḥ prakīrtitāḥ //
ParDhSmṛti, 12, 51.1 kuṭumbine daridrāya śrotriyāya viśeṣataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 48.1 śrotriye kulasampanne śuciṣmati jitendriye /
SkPur (Rkh), Revākhaṇḍa, 56, 40.2 yaḥ śrāddhaṃ kurute bhaktyā śrotriyair brāhmaṇair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 63, 6.2 brāhmaṇaiḥ śrotriyaiḥ pārtha ṣaṭkarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 9.2 patnībhartārasaṃyuktaṃ vidvāṃsaṃ śrotriyaṃ dvijam //
SkPur (Rkh), Revākhaṇḍa, 90, 111.1 vedāntagāya dātavyā śrotriyāya kuṭumbine /
SkPur (Rkh), Revākhaṇḍa, 90, 111.2 vedāntagasute deyā śrotriye gṛhapālake //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 2.0 vikalpaḥ śrotriyasya //
ŚāṅkhŚS, 15, 14, 8.0 yeṣām ubhayataḥ śrotriyā daśapuruṣaṃ te yājayeyuḥ //
ŚāṅkhŚS, 16, 2, 29.0 tasya devā viśas ta ima āsata iti yūno 'pratigrāhakān śrotriyān upadiśati //
ŚāṅkhŚS, 16, 22, 29.0 sarvavedatrirātre triśukriyo brahmā yasyobhayataḥ śrotriyās tripuruṣam //