Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Rasamañjarī
Rasaratnākara
Ānandakanda

Mahābhārata
MBh, 5, 37, 25.1 astabdham aklībam adīrghasūtraṃ sānukrośaṃ ślakṣṇam ahāryam anyaiḥ /
MBh, 12, 118, 14.2 dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 18, 65.2 sīvyet tataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ //
Divyāvadāna
Divyāv, 8, 375.0 anekāni yojanāni gatvā adrākṣīt ślakṣṇaṃ parvatam anupūrvapravaṇamanupūrvaprāgbhāram //
Divyāv, 8, 386.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sphaṭikaparvataṃ ślakṣṇaṃ nirālambamagamyaṃ manuṣyamātrasya //
Kāmasūtra
KāSū, 3, 4, 40.3 ślakṣṇam ākāram ajānatīva pratigṛhṇīyāt /
Rasamañjarī
RMañj, 8, 11.3 hanti vartiḥ kṛtā ślakṣṇaṃ śukrāṇāṃ nāśinī param //
Rasaratnākara
RRĀ, Ras.kh., 8, 171.1 sthūlaścetpeṣayecchlakṣṇaṃ tena mūṣāṃ tu kārayet /
Ānandakanda
ĀK, 1, 12, 186.2 yadi sthūlaṃ peṣayettaṃ ślakṣṇaṃ mūṣāntareṇa hi //
ĀK, 1, 24, 180.2 ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ //
ĀK, 2, 7, 101.1 maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /