Occurrences

Dhanvantarinighaṇṭu

Dhanvantarinighaṇṭu
DhanvNigh, 1, 23.1 āṭarūṣo himastiktaḥ pittaśleṣmāsrakāsajit /
DhanvNigh, 1, 29.1 nimbastiktarasaḥ śīto laghuḥ śleṣmāsrapittanut /
DhanvNigh, 1, 35.2 śleṣmapittāsraśophārtikāsatṛṣṇājvarāpahā //
DhanvNigh, 1, 41.1 mustā tiktakaṣāyātiśiśirā śleṣmaraktajit /
DhanvNigh, 1, 45.1 parpaṭaḥ śītalastiktaḥ pittaśleṣmajvarāpahaḥ /
DhanvNigh, 1, 47.1 bālakaṃ śītalaṃ tiktaṃ pittaśleṣmavisarpajit /
DhanvNigh, 1, 77.1 devadāru rase tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
DhanvNigh, 1, 110.2 śophaśleṣmāgnimāndyāmavibandhāṃśca vināśayet //
DhanvNigh, 1, 113.2 pittaśleṣmāmavātātīsārakāsārucīrjayet //
DhanvNigh, 1, 122.2 kṣayadāhajvarān hanti śleṣmaśukravivardhanaḥ //
DhanvNigh, 1, 129.2 dāhaghnī kṣayahantrī ca śleṣmaśukravivardhinī //
DhanvNigh, 1, 164.1 vākucī śītalā tiktā śleṣmakuṣṭhakṛmīñjayet /
DhanvNigh, 1, 166.2 śleṣmajvarapratiśyāyagulmeṣu vidradhīṣu ca //
DhanvNigh, 1, 185.1 karkoṭakīyugaṃ tiktaṃ hanti śleṣmaviṣadvayam /
DhanvNigh, 1, 188.2 kāsagulmodaragare vāte śleṣmāśayasthite //
DhanvNigh, 1, 238.1 trivṛtā kaṭur uṣṇā tu kṛmiśleṣmodarajvarān /
DhanvNigh, 1, 242.2 kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi //
DhanvNigh, 2, 2.1 śatāhvā kaṭukā tiktā snigdhoṣṇā śleṣmavātajit /
DhanvNigh, 2, 7.1 vāmanī kaṭutiktoṣṇā vātaśleṣmarujāpahā /
DhanvNigh, 2, 24.1 virūkṣaṇo'nilaharaḥ śleṣmahā pittadūṣaṇaḥ /
DhanvNigh, Candanādivarga, 12.1 kuṅkumaṃ kaṭukaṃ tiktamuṣṇaṃ śleṣmasamīrajit /
DhanvNigh, Candanādivarga, 28.1 kastūrikā rase tiktā kaṭuḥ śleṣmānilāpahā /
DhanvNigh, Candanādivarga, 36.2 mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param //
DhanvNigh, Candanādivarga, 82.2 kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī //
DhanvNigh, Candanādivarga, 115.2 viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
DhanvNigh, Candanādivarga, 119.1 kunduruḥ kaṭukas tikto vātaśleṣmamalāpahaḥ /
DhanvNigh, Candanādivarga, 125.2 gulmodaravibandhādhmānaśleṣmakrimivināśanaḥ //
DhanvNigh, 6, 14.1 trapu satiktamuṣṇaṃ ca rūkṣaṃ śleṣmavighātakṛt /