Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
Aitareyabrāhmaṇa
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
Kauśikasūtra
KauśS, 3, 2, 15.0 gṛṣṭeḥ pīyūṣaṃ śleṣmamiśram aśnāti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 59.1 madyair mūtraiḥ purīṣair vā śleṣmapūyāśruśoṇitaiḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
Aṣṭasāhasrikā
ASāh, 4, 1.47 śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta tasya tam api śleṣmāṇaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.47 śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta tasya tam api śleṣmāṇaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Carakasaṃhitā
Ca, Sū., 1, 61.2 śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ //
Ca, Sū., 1, 66.2 jayanti pittaṃ śleṣmāṇaṃ kaṣāyakaṭutiktakāḥ /
Ca, Sū., 1, 98.2 śleṣmāṇaṃ śamayet pītaṃ mārutaṃ cānulomayet //
Ca, Sū., 1, 103.1 praśastaṃ baddhaviṇmūtraviṣaśleṣmāmayārśasām /
Ca, Sū., 2, 8.1 upasthite śleṣmapitte vyādhāvāmāśayāśraye /
Ca, Sū., 2, 20.2 dāḍimāmlā hitā peyā pittaśleṣmātisāriṇām //
Ca, Sū., 5, 16.1 cakṣustejomayaṃ tasya viśeṣācchleṣmato bhayam /
Ca, Sū., 5, 16.2 tataḥ śleṣmaharaṃ karma hitaṃ dṛṣṭeḥ prasādanam //
Ca, Sū., 5, 30.1 śleṣmapraseko vaisvaryaṃ galaśuṇḍyupajihvikā /
Ca, Sū., 5, 34.1 vātaśleṣmasamutkleśaḥ kāleṣveṣu hi lakṣyate /
Ca, Sū., 5, 40.2 śītaṃ tu raktapitte syācchleṣmapitte virūkṣaṇam //
Ca, Sū., 6, 22.1 vasante nicitaḥ śleṣmā dinakṛdbhābhirīritaḥ /
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 15.1 mārutaghnaṃ na ca śleṣmavardhanaṃ balavardhanam /
Ca, Sū., 13, 17.1 balaśukrarasaśleṣmamedomajjavivardhanaḥ /
Ca, Sū., 13, 19.2 śleṣmādhiko divā śīte pibeccāmalabhāskare //
Ca, Sū., 13, 21.1 śīte rātrau piban snehaṃ naraḥ śleṣmādhiko 'pi vā /
Ca, Sū., 13, 44.1 pravṛddhaśleṣmamedaskāścalasthūlagalodarāḥ /
Ca, Sū., 14, 8.1 vātaśleṣmaṇi vāte vā kaphe vā sveda iṣyate /
Ca, Sū., 16, 7.1 ṣṭhīvanaṃ hṛdayāśuddhirutkleśaḥ śleṣmapittayoḥ /
Ca, Sū., 16, 14.2 śleṣmapittasamutkleśo nidrānāśo'tinidratā //
Ca, Sū., 17, 24.2 śleṣmā śirasi saṃduṣṭaḥ śirorogāya kalpate //
Ca, Sū., 17, 45.1 prakṛtisthaṃ yadā pittaṃ mārutaḥ śleṣmaṇaḥ kṣaye /
Ca, Sū., 17, 49.1 śleṣmāṇaṃ hi samaṃ pittaṃ yadā vātaparikṣaye /
Ca, Sū., 17, 50.1 pravṛddho hi yadā śleṣmā pitte kṣīṇe samīraṇam /
Ca, Sū., 17, 53.1 hīnavātasya tu śleṣmā pittena sahitaścaran /
Ca, Sū., 17, 55.1 hīnapittasya tu śleṣmā mārutenopasaṃhitaḥ /
Ca, Sū., 17, 59.1 vātapittakṣaye śleṣmā srotāṃsyapidadhadbhṛśam /
Ca, Sū., 17, 60.1 vātaśleṣmakṣaye pittaṃ dehaujaḥ sraṃsayaccaret /
Ca, Sū., 17, 61.1 pittaśleṣmakṣaye vāyurmarmāṇyatinipīḍayan /
Ca, Sū., 17, 79.2 śleṣmā pittaṃ ca medaśca māṃsaṃ cātipravardhate //
Ca, Sū., 17, 105.2 jāyante tā hyatibalāḥ prabhūtaśleṣmamedasaḥ //
Ca, Sū., 17, 117.1 prākṛtastu balaṃ śleṣmā vikṛto mala ucyate /
Ca, Sū., 18, 3.1 trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena //
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 19.1 yasya śleṣmā prakupito jihvāmūle 'vatiṣṭhate /
Ca, Sū., 18, 20.1 yasya śleṣmā prakupitaḥ kākale vyavatiṣṭhate /
Ca, Sū., 18, 21.1 yasya śleṣmā prakupito galabāhye 'vatiṣṭhate /
Ca, Sū., 18, 22.1 yasya śleṣmā prakupitastiṣṭhatyantargale sthiraḥ /
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 19, 5.2 vātapittaśleṣmaṇāṃ punaḥ sthānasaṃsthānaprakṛtiviśeṣānabhisamīkṣya tadātmakānapi ca sarvavikārāṃstānevopadiśanti buddhimantaḥ //
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 10.3 tadyathā aśītirvātavikārāḥ catvāriṃśat pittavikārāḥ viṃśatiḥ śleṣmavikārāḥ //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 21.1 vātaghnānyannapānāni śleṣmamedoharāṇi ca /
Ca, Sū., 21, 42.2 śleṣmā puṣṇāti cāṅgāni sthairyaṃ bhavati cāyuṣaḥ //
Ca, Sū., 21, 44.2 śleṣmapitte divāsvapnastasmātteṣu na śasyate //
Ca, Sū., 21, 45.1 medasvinaḥ snehanityāḥ śleṣmalāḥ śleṣmarogiṇaḥ /
Ca, Sū., 21, 58.1 tamobhavā śleṣmasamudbhavā ca manaḥśarīraśramasaṃbhavā ca /
Ca, Sū., 22, 19.1 prabhūtaśleṣmapittāsramalāḥ saṃsṛṣṭamārutāḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 84.11 pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati /
Ca, Sū., 26, 96.2 nidrālasasyālasasya bhojanaṃ śleṣmakopanam //
Ca, Sū., 27, 19.2 sthairyakṛtsakaṣāyaśca balyaḥ śleṣmavikāranut //
Ca, Sū., 27, 23.2 viśadaḥ śleṣmapittaghno mudgaḥ sūpyottamo mataḥ //
Ca, Sū., 27, 29.1 pittaśleṣmaṇi śasyante sūpeṣvālepaneṣu ca /
Ca, Sū., 27, 68.2 pittaśleṣmavikāreṣu sarakteṣu kapiñjalāḥ //
Ca, Sū., 27, 93.2 madhurā madhurā pāke bhedinī śleṣmavardhanī //
Ca, Sū., 27, 131.2 pittaśleṣmakaraṃ bhavyaṃ grāhi vaktraviśodhanam //
Ca, Sū., 27, 132.2 pittaśleṣmaprakopīṇi karkandhunikucānyapi //
Ca, Sū., 27, 151.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate //
Ca, Sū., 27, 154.1 vātaśleṣmasamuttheṣu sarveṣvevopadiśyate /
Ca, Sū., 27, 160.2 viṣṭambhayati kārañjaṃ vātaśleṣmāvirodhi ca //
Ca, Sū., 27, 163.1 pittaśleṣmaghnamamlaṃ ca vātalaṃ cākṣikīphalam /
Ca, Sū., 27, 163.2 madhurāṇyamlapākīni pittaśleṣmaharāṇi ca //
Ca, Sū., 27, 166.2 vātaśleṣmavibandheṣu rasastasyopadiśyate //
Ca, Sū., 27, 174.1 grāhī gṛñjanakastīkṣṇo vātaśleṣmārśasāṃ hitaḥ /
Ca, Sū., 28, 4.2 kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti /
Ca, Sū., 28, 7.9 eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣān abhinivartayantyagniveśa //
Ca, Nid., 1, 25.0 snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmebhyo 'tisevitebhyaḥ śleṣmā prakopam āpadyate //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 13.2 yaśca tatrānvayaḥ śleṣmā tasya cānadhamaṃ smṛtam //
Ca, Nid., 3, 3.1 iha khalu pañca gulmā bhavanti tadyathāvātagulmaḥ pittagulmaḥ śleṣmagulmo nicayagulmaḥ śoṇitagulma iti //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 6.1 bahudravaḥ śleṣmā doṣaviśeṣaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 12.1 tatra ślokāḥ śleṣmapramehaviśeṣavijñānārthā bhavanti //
Ca, Nid., 4, 13.2 śleṣmakopānnaro mūtramudamehī pramehati //
Ca, Nid., 4, 14.2 kāṇḍekṣurasasaṅkāśaṃ śleṣmakopāt pramehati //
Ca, Nid., 4, 16.2 sāndraprasādamehīti tamāhuḥ śleṣmakopataḥ //
Ca, Nid., 4, 18.2 śukramehinamāhustaṃ puruṣaṃ śleṣmakopataḥ //
Ca, Nid., 4, 19.2 śītamehinamāhustaṃ puruṣaṃ śleṣmakopataḥ //
Ca, Nid., 4, 20.2 sikatāmehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ //
Ca, Nid., 4, 21.2 śanairmehinamāhustaṃ puruṣaṃ śleṣmakopataḥ //
Ca, Nid., 4, 22.2 ālālamehinaṃ vidyāttaṃ naraṃ śleṣmakopataḥ //
Ca, Nid., 4, 23.1 ityete daśa pramehāḥ śleṣmaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 54.1 daśa śleṣmakṛtā yasmāt pramehāḥ ṣaṭ ca pittajāḥ /
Ca, Nid., 5, 3.2 tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṃsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā iti /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 6, 4.3 sa tatrāvasthitaḥ śleṣmāṇamuraḥsthamupasaṃgṛhya pittaṃ ca dūṣayan viharatyūrdhvam adhastiryak ca /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 12.1 etaiścaturbhiḥ śoṣasyāyatanairupasevitairvātapittaśleṣmāṇaḥ prakopamāpadyate /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Vim., 1, 5.1 doṣāḥ punas trayo vātapittaśleṣmāṇaḥ /
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 13.3 tailasarpirmadhūni vātapittaśleṣmapraśamanārthāni dravyāṇi bhavanti //
Ca, Vim., 1, 14.3 madhu ca śleṣmāṇaṃ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca /
Ca, Vim., 1, 14.3 madhu ca śleṣmāṇaṃ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 7.4 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇaḥ praduṣṭā dūṣayitāro bhavanti doṣasvabhāvāditi //
Ca, Vim., 6, 5.4 vātapittaśleṣmāṇastu khalu śārīrā doṣāḥ /
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 27.1 evaṃ dvayānāṃ śleṣmapurīṣasaṃbhavānāṃ krimīṇāṃ samutthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 96.1 śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Śār., 4, 34.1 tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ te śarīraṃ dūṣayanti dvau punaḥ sattvadoṣau rajastamaśca tau sattvaṃ dūṣayataḥ /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 18.1 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇo duṣṭā dūṣayitāro bhavanti doṣasvabhāvāt /
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 6, 15.1 uroyukto bahuśleṣmā nīlaḥ pītaḥ salohitaḥ /
Ca, Indr., 7, 26.1 ūrdhvaṃ ca yaḥ praśvasiti śleṣmaṇā cābhibhūyate /
Ca, Cik., 3, 46.2 vasante śleṣmaṇā tasmājjvaraḥ samupajāyate //
Ca, Cik., 3, 87.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Ca, Cik., 3, 88.2 mohaḥ kāso 'rucistṛṣṇā śleṣmapittapravartanam //
Ca, Cik., 3, 89.1 liptatiktāsyatā tandrā śleṣmapittajvarākṛtiḥ /
Ca, Cik., 3, 92.2 vātaśleṣmolbaṇe vyādhau liṅgaṃ pittāvare viduḥ //
Ca, Cik., 3, 97.2 hīnavāte pittamadhye liṅgaṃ śleṣmādhike matam //
Ca, Cik., 3, 100.2 hīnapitte vātamadhye liṅgaṃ śleṣmādhike viduḥ //
Ca, Cik., 3, 209.1 pittaśleṣmaharastveṣa kaṣāyo hyānulomikaḥ /
Ca, Cik., 3, 209.2 trivṛtāśarkarāyuktaḥ pittaśleṣmajvarāpahaḥ //
Ca, Cik., 3, 271.1 svedanānyannapānāni vātaśleṣmaharāṇi ca /
Ca, Cik., 4, 82.1 kaṣāyayogairvividhairyathoktairdīpte 'nale śleṣmaṇi nirjite ca /
Ca, Cik., 5, 4.1 viṭśleṣmapittātiparisravādvā taireva vṛddhaiḥ paripīḍanādvā /
Ca, Cik., 5, 58.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ māṃsakṣīraghṛtāśinaḥ //
Ca, Cik., 5, 93.2 śleṣmaṇyanubale pūrvaṃ hitaṃ pittānuge param //
Ca, Cik., 5, 141.2 śleṣmagulmamayaḥpātraiḥ sukhoṣṇaiḥ svedayedbhiṣak //
Ca, Cik., 23, 124.2 trayo yathākramaṃ vātapittaśleṣmaprakopaṇāḥ //
Ca, Cik., 23, 129.2 snigdhaḥ pāṇḍuśca sāndrāsṛk śleṣmavyādhisamīraṇaḥ //
Ca, Cik., 1, 3, 61.1 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /
Lalitavistara
LalVis, 3, 12.3 yattasya pittaśleṣmasnāyvasthimāṃsarudhiraṃ cāsīt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 13.3 yatteṣāṃ pittaśleṣmamāṃsāsthisnāyurudhiraṃ cābhūt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
Mahābhārata
MBh, 3, 212, 13.2 śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā //
MBh, 12, 3, 6.1 atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ /
MBh, 12, 3, 21.2 mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase //
MBh, 12, 98, 23.2 visṛjañ śleṣmapittāni kṛpaṇaṃ paridevayan //
MBh, 12, 139, 42.1 sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ /
MBh, 12, 177, 23.1 śleṣmā pittam atha svedo vasā śoṇitam eva ca /
MBh, 12, 181, 8.1 svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam /
MBh, 12, 273, 52.3 śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati //
MBh, 12, 290, 32.2 śleṣmamūtrapurīṣe ca tīvragandhasamanvite //
MBh, 12, 290, 65.1 asthisaṃghātasaṃghāṭaṃ śleṣmaphenam ariṃdama /
MBh, 12, 318, 21.2 prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam //
MBh, 12, 330, 21.2 pittaṃ śleṣmā ca vāyuśca eṣa saṃghāta ucyate //
MBh, 13, 77, 18.2 śleṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet //
MBh, 13, 117, 28.2 mūtraśleṣmapurīṣāṇāṃ sparśaiśca bhṛśadāruṇaiḥ //
MBh, 14, 6, 31.2 śleṣmaṇā cāpi rājānaṃ ṣṭhīvanaiśca samākirat //
Manusmṛti
ManuS, 4, 132.2 śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ //
ManuS, 5, 135.2 śleṣmāśru dūṣikā svedo dvādaśaite nṝṇāṃ malāḥ //
Amarakośa
AKośa, 2, 327.1 māyuḥ pittaṃ kaphaḥ śleṣmā striyāṃ tu tvagasṛgdharā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 5.2 cakṣus tejomayaṃ tasya viśeṣācchleṣmato bhayam //
AHS, Sū., 3, 19.2 vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam //
AHS, Sū., 3, 27.1 pratyahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate /
AHS, Sū., 5, 17.1 hidhmādhmānānilaśleṣmasadyaḥśuddhinavajvare /
AHS, Sū., 5, 30.1 medaḥśukrabalaśleṣmapittaraktāgniśophakṛt /
AHS, Sū., 5, 47.2 nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ //
AHS, Sū., 5, 48.2 hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt //
AHS, Sū., 5, 51.2 cakṣuṣyaṃ chedi tṛṭśleṣmaviṣahidhmāsrapittanut //
AHS, Sū., 5, 65.1 vātaśleṣmaharaṃ yuktyā pītaṃ viṣavad anyathā /
AHS, Sū., 5, 74.2 vātapittakaraḥ sīdhuḥ snehaśleṣmavikārahā //
AHS, Sū., 6, 6.2 svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣmapittalāḥ //
AHS, Sū., 6, 18.1 medaḥśleṣmāsrapitteṣu hitaṃ lepopasekayoḥ /
AHS, Sū., 6, 21.2 māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ //
AHS, Sū., 6, 75.1 grahaṇyarśo'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ /
AHS, Sū., 6, 95.1 svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru /
AHS, Sū., 6, 105.1 vātaśleṣmaharaṃ śuṣkaṃ sarvam āmaṃ tu doṣalam /
AHS, Sū., 6, 129.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaharaṃ laghu //
AHS, Sū., 6, 133.1 āsyaśoṣānilaśleṣmavibandhacchardyarocakān /
AHS, Sū., 6, 147.2 vipāke svādu sāmudraṃ guru śleṣmavivardhanam //
AHS, Sū., 6, 162.2 svādupākānilaśleṣmaśvāsakāsāpahā sarā //
AHS, Sū., 7, 59.2 dhātusāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati //
AHS, Sū., 7, 63.2 ebhir eva ca nidrāyā nāśaḥ śleṣmātisaṃkṣayāt //
AHS, Sū., 8, 10.2 pīḍitaṃ mārutenānnaṃ śleṣmaṇā ruddham antarā //
AHS, Sū., 10, 9.1 kurute 'tyupayogena sa medaḥśleṣmajān gadān /
AHS, Sū., 11, 3.2 śleṣmā sthiratvasnigdhatvasaṃdhibandhakṣamādibhiḥ //
AHS, Sū., 11, 7.2 pittaṃ śleṣmāgnisadanaprasekālasyagauravam //
AHS, Sū., 11, 8.2 raso 'pi śleṣmavad raktaṃ visarpaplīhavidradhīn //
AHS, Sū., 11, 15.2 saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ //
AHS, Sū., 11, 16.2 śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā //
AHS, Sū., 11, 26.2 śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṃ mithaḥ //
AHS, Sū., 11, 28.1 śleṣmaṇānugatā tasmāt saṃkṣayas tadviparyayāt /
AHS, Sū., 12, 15.1 śleṣmā tu pañcadhoraḥsthaḥ sa trikasya svavīryataḥ /
AHS, Sū., 12, 16.2 ato 'valambakaḥ śleṣmā yas tv āmāśayasaṃsthitaḥ //
AHS, Sū., 12, 21.2 śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam //
AHS, Sū., 12, 25.1 varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu /
AHS, Sū., 12, 53.1 śleṣmaṇaḥ snehakāṭhinyakaṇḍūśītatvagauravam /
AHS, Sū., 13, 10.1 śleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamanarecanam /
AHS, Sū., 14, 21.1 tatra medo'nilaśleṣmanāśanaṃ sarvam iṣyate /
AHS, Sū., 15, 31.1 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ /
AHS, Sū., 16, 7.2 mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ //
AHS, Sū., 16, 9.1 granthināḍīkṛmiśleṣmamedomārutarogiṣu /
AHS, Sū., 17, 3.2 kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ //
AHS, Sū., 17, 25.2 svarabhedānilavyādhiśleṣmāmastambhagaurave //
AHS, Sū., 18, 22.2 pittasya darśanaṃ yāvac chedo vā śleṣmaṇo bhavet //
AHS, Sū., 18, 33.2 śleṣmakāle gate jñātvā koṣṭhaṃ samyag virecayet //
AHS, Sū., 18, 38.2 hṛtkukṣyaśuddhir arucir utkleśaḥ śleṣmapittayoḥ //
AHS, Sū., 18, 46.2 srutālpapittaśleṣmāṇaṃ madyapaṃ vātapaittikam //
AHS, Sū., 20, 14.1 prātaḥ śleṣmaṇi madhyāhne pitte sāyaṃ niśoścale /
AHS, Sū., 20, 34.1 śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare /
AHS, Sū., 22, 9.2 āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaś cayam //
AHS, Sū., 24, 11.2 tṛpte viparyayo 'tṛpte 'titṛpte śleṣmajā rujaḥ //
AHS, Sū., 24, 13.2 sa vāte snehanaḥ śleṣmasahite lekhano hitaḥ //
AHS, Sū., 25, 27.2 catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt //
AHS, Sū., 29, 63.2 badhnīyācchithilasthāne vātaśleṣmodbhave samam //
AHS, Sū., 30, 22.2 yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu //
AHS, Śār., 1, 11.1 raktena kuṇapaṃ śleṣmavātābhyāṃ granthisaṃnibham /
AHS, Śār., 3, 10.1 śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat /
AHS, Śār., 3, 96.1 śleṣmā somaḥ śleṣmalas tena saumyo gūḍhasnigdhaśliṣṭasaṃdhyasthimāṃsaḥ /
AHS, Śār., 3, 103.2 śleṣmaprakṛtayas tulyās tathā siṃhāśvagovṛṣaiḥ //
AHS, Śār., 5, 73.2 balamāṃsavihīnasya śleṣmakāsasamanvitaḥ //
AHS, Nidānasthāna, 1, 18.2 pūrvāhṇe pūrvarātre ca śleṣmā dvandvaṃ tu saṃkarāt //
AHS, Nidānasthāna, 2, 25.2 śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam //
AHS, Nidānasthāna, 2, 26.1 śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ /
AHS, Nidānasthāna, 2, 26.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
AHS, Nidānasthāna, 2, 48.1 pavane yogavāhitvācchītaṃ śleṣmayute bhavet /
AHS, Nidānasthāna, 2, 51.1 varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram /
AHS, Nidānasthāna, 3, 10.1 kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ /
AHS, Nidānasthāna, 3, 17.2 pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ //
AHS, Nidānasthāna, 3, 27.1 romaharṣo ghanasnigdhaśvetaśleṣmapravartanam /
AHS, Nidānasthāna, 4, 16.2 śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ //
AHS, Nidānasthāna, 5, 27.1 dhūmāyatīva cātyarthaṃ medasā śleṣmalakṣaṇaḥ /
AHS, Nidānasthāna, 5, 34.2 kaphāt snigdhaṃ ghanaṃ śītaṃ śleṣmatantugavākṣitam //
AHS, Nidānasthāna, 5, 42.2 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat //
AHS, Nidānasthāna, 6, 20.1 śleṣmaṇā chardihṛllāsanidrodardāṅgagauravam /
AHS, Nidānasthāna, 6, 22.1 dhvaṃsake śleṣmaniṣṭhīvaḥ kaṇṭhaśoṣo 'tinidratā /
AHS, Nidānasthāna, 7, 9.2 śuṣkāṇi vātaśleṣmabhyām ārdrāṇi tvasrapittataḥ //
AHS, Nidānasthāna, 7, 37.2 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ //
AHS, Nidānasthāna, 7, 57.1 vyāno gṛhītvā śleṣmāṇaṃ karotyarśas tvaco bahiḥ /
AHS, Nidānasthāna, 7, 58.2 śleṣmaṇā snigdhatā tasya grathitatvaṃ savarṇatā //
AHS, Nidānasthāna, 8, 9.1 saśūlaṃ pāyusaṃtāpapākavāñchleṣmaṇā ghanam /
AHS, Nidānasthāna, 8, 26.2 śleṣmaṇā pacyate duḥkham annaṃ chardirarocakaḥ //
AHS, Nidānasthāna, 8, 28.2 bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam //
AHS, Nidānasthāna, 9, 7.2 śleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam //
AHS, Nidānasthāna, 9, 14.1 vastir nistudyata iva śleṣmaṇā śītalo guruḥ /
AHS, Nidānasthāna, 10, 1.3 pramehā viṃśatis tatra śleṣmato daśa pittataḥ /
AHS, Nidānasthāna, 12, 18.1 śleṣmodare 'ṅgasadanaṃ svāpaḥ śvayathugauravam /
AHS, Nidānasthāna, 13, 2.2 śleṣmatvagraktamāṃsāni pradūṣyāntaram āśritam //
AHS, Nidānasthāna, 14, 9.1 vātaśleṣmodbhavāḥ śleṣmapittād dadrūśatāruṣī /
AHS, Nidānasthāna, 14, 9.1 vātaśleṣmodbhavāḥ śleṣmapittād dadrūśatāruṣī /
AHS, Nidānasthāna, 14, 45.2 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam //
AHS, Nidānasthāna, 15, 48.1 saśleṣmamedaḥpavanam āmam atyarthasaṃcitam /
AHS, Nidānasthāna, 15, 49.1 sakthyasthīni prapūryāntaḥ śleṣmaṇā stimitena tat /
AHS, Nidānasthāna, 16, 46.1 śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ /
AHS, Cikitsitasthāna, 1, 20.1 vātaśleṣmātmake svedaḥ praśastaḥ sa pravartayet /
AHS, Cikitsitasthāna, 1, 40.2 pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate //
AHS, Cikitsitasthāna, 1, 54.2 rugvibandhānilaśleṣmayukte dīpanapācanam //
AHS, Cikitsitasthāna, 1, 61.2 vātaśleṣmajvaraśvāsakāsapīnasaśūlajit //
AHS, Cikitsitasthāna, 1, 67.1 sakāsaśvāsapārśvārtau vātaśleṣmottare jvare /
AHS, Cikitsitasthāna, 1, 71.1 śleṣmābhiṣyaṇṇadehānām ataḥ prāg api yojayet /
AHS, Cikitsitasthāna, 1, 73.1 śleṣmottare vītatuṣās tathā vāṭīkṛtā yavāḥ /
AHS, Cikitsitasthāna, 1, 80.1 śleṣmakṣayavivṛddhoṣmā balavān analas tadā /
AHS, Cikitsitasthāna, 1, 106.2 kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛḍvataḥ //
AHS, Cikitsitasthāna, 3, 27.2 yuñjyād virekāya yutāṃ ghanaśleṣmaṇi tiktakaiḥ //
AHS, Cikitsitasthāna, 3, 33.2 ghanaśleṣmaṇi lehāśca tiktakā madhusaṃyutāḥ //
AHS, Cikitsitasthāna, 3, 57.1 peyānupānaṃ tat sarvavātaśleṣmāmayāpaham /
AHS, Cikitsitasthāna, 3, 69.2 vātaśleṣmottarān kāsān acireṇa cirantanān //
AHS, Cikitsitasthāna, 3, 72.1 vātaśleṣmātmake śuṣke snigdham ārdre virūkṣaṇam /
AHS, Cikitsitasthāna, 4, 38.2 samadhvekaikaśo lihyād bahuśleṣmāthavā pibet //
AHS, Cikitsitasthāna, 5, 63.1 śleṣmaṇo 'tiprasekena vāyuḥ śleṣmāṇam asyati /
AHS, Cikitsitasthāna, 5, 63.1 śleṣmaṇo 'tiprasekena vāyuḥ śleṣmāṇam asyati /
AHS, Cikitsitasthāna, 6, 11.1 sarpir vā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣmadhāmagam /
AHS, Cikitsitasthāna, 6, 54.2 śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet //
AHS, Cikitsitasthāna, 7, 33.2 ullekhanopavāsābhyāṃ jayecchleṣmolbaṇaṃ pibet //
AHS, Cikitsitasthāna, 8, 44.1 vātaśleṣmavikārāṇāṃ śataṃ ca vinivartate /
AHS, Cikitsitasthāna, 8, 96.2 tatrānubandho vātasya śleṣmaṇo yadi viṭ ślathā //
AHS, Cikitsitasthāna, 9, 103.1 śleṣmātīsāre vātoktaṃ viśeṣād āmapācanam /
AHS, Cikitsitasthāna, 9, 106.1 kvathitā yadi vā piṣṭāḥ śleṣmātīsārabheṣajam /
AHS, Cikitsitasthāna, 9, 107.1 pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā /
AHS, Cikitsitasthāna, 9, 116.2 cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit //
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 9, 118.1 vātaśleṣmavibandhe vā sravatyati kaphe 'pi vā /
AHS, Cikitsitasthāna, 10, 18.2 vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām //
AHS, Cikitsitasthāna, 10, 32.1 vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate /
AHS, Cikitsitasthāna, 10, 45.1 grahaṇyāṃ śleṣmaduṣṭāyāṃ tīkṣṇaiḥ pracchardane kṛte /
AHS, Cikitsitasthāna, 10, 56.1 vātaśleṣmāmayān sarvān hanyād viṣagarāṃśca saḥ /
AHS, Cikitsitasthāna, 10, 90.1 yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam /
AHS, Cikitsitasthāna, 12, 33.2 yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam //
AHS, Cikitsitasthāna, 13, 33.2 vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ //
AHS, Cikitsitasthāna, 14, 43.2 śleṣmaṇyanubale vāyau pitte tu payasā saha //
AHS, Cikitsitasthāna, 14, 76.1 śleṣmaje vāmayet pūrvam avamyam upavāsayet /
AHS, Cikitsitasthāna, 14, 88.1 śleṣmagulmam ayaḥpātraiḥ sukhoṣṇaiḥ svedayet tataḥ /
AHS, Cikitsitasthāna, 14, 107.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ rasakṣīraghṛtāśinaḥ //
AHS, Cikitsitasthāna, 15, 101.1 chidrodaram ṛte svedācchleṣmodaravad ācaret /
AHS, Cikitsitasthāna, 17, 33.2 āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet //
AHS, Cikitsitasthāna, 18, 9.1 nirāme śleṣmaṇi kṣīṇe vātapittottare hitam /
AHS, Cikitsitasthāna, 18, 15.1 nalamūlānyanantā ca lepaḥ śleṣmavisarpahā /
AHS, Cikitsitasthāna, 18, 34.2 punaścāpahṛte rakte vātaśleṣmajid auṣadham //
AHS, Cikitsitasthāna, 19, 80.2 abhyaṅgena śleṣmavātodbhavānāṃ nāśāyālaṃ vajrakaṃ vajratulyam //
AHS, Cikitsitasthāna, 19, 92.1 vātottareṣu sarpir vamanaṃ śleṣmottareṣu kuṣṭheṣu /
AHS, Cikitsitasthāna, 21, 31.1 avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣmanibarhaṇaiḥ /
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 21, 45.2 śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ //
AHS, Cikitsitasthāna, 21, 50.2 khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān //
AHS, Cikitsitasthāna, 21, 55.1 śleṣmamedaḥkṣaye cātra snehādīn avacārayet /
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Cikitsitasthāna, 21, 83.1 snehasvedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ /
AHS, Cikitsitasthāna, 22, 39.1 vātaśleṣmottare koṣṇā lepādyās tatra śītalaiḥ /
AHS, Kalpasiddhisthāna, 1, 9.2 śleṣmajvarapratiśyāyagulmāntarvidradhīṣu ca //
AHS, Kalpasiddhisthāna, 1, 25.2 vimṛdya pūtaṃ taṃ kvāthaṃ pittaśleṣmajvarī pibet //
AHS, Kalpasiddhisthāna, 1, 28.2 pittaśleṣmajvare kṣīraṃ pittodrikte prayojayet //
AHS, Kalpasiddhisthāna, 1, 35.1 kāsagulmodaragare vāte śleṣmāśayasthite /
AHS, Kalpasiddhisthāna, 2, 50.1 śleṣmāmayodaragaraśvayathvādiṣu kalpayet /
AHS, Kalpasiddhisthāna, 2, 52.2 guru prakopi vātasya pittaśleṣmavilāyanam //
AHS, Kalpasiddhisthāna, 5, 35.1 sammūrchāglānibhir vidyācchleṣmaṇā sneham āvṛtam /
AHS, Utt., 2, 16.1 śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ /
AHS, Utt., 2, 71.1 tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ /
AHS, Utt., 6, 44.2 vātaśleṣmātmake prāyaḥ paittike tu praśasyate //
AHS, Utt., 9, 28.2 prāyaḥ kṣīraghṛtāśitvād bālānāṃ śleṣmajā gadāḥ //
AHS, Utt., 11, 25.1 añjanaṃ śleṣmatimirapillaśukrārmaśoṣajit /
AHS, Utt., 13, 55.2 nasyaṃ sarvordhvajatrūtthavātaśleṣmāmayārtijit //
AHS, Utt., 13, 68.1 śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam /
AHS, Utt., 14, 4.1 ślaiṣmiko liṅganāśo hi sitatvācchleṣmaṇaḥ sitaḥ /
AHS, Utt., 15, 24.1 vātodbhūtaḥ pañcarātreṇa dṛṣṭiṃ saptāhena śleṣmajāto 'dhimanthaḥ /
AHS, Utt., 16, 24.2 phena aileyakaṃ sarjo vartiḥ śleṣmākṣiroganut //
AHS, Utt., 17, 10.1 śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ /
AHS, Utt., 17, 11.1 vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet /
AHS, Utt., 18, 22.2 śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ //
AHS, Utt., 18, 22.2 śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ //
AHS, Utt., 19, 12.1 pūyopamāsitāraktagrathitaśleṣmasaṃsrutiḥ /
AHS, Utt., 19, 13.2 śleṣmā sacikkaṇaḥ pīto 'jñānaṃ ca rasagandhayoḥ //
AHS, Utt., 19, 17.2 naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā //
AHS, Utt., 19, 19.1 sa ghrāṇapākaḥ srāvastu tatsaṃjñaḥ śleṣmasaṃbhavaḥ /
AHS, Utt., 19, 23.2 śleṣmā ca pūtir nirgacchet pūtināsaṃ vadanti tam //
AHS, Utt., 19, 25.1 pittaśleṣmāvaruddho 'ntar nāsāyāṃ śoṣayen marut /
AHS, Utt., 21, 3.1 kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantar mukhaṃ gadān /
AHS, Utt., 21, 20.2 śleṣmaraktena pūtīni vahantyasram ahetukam //
AHS, Utt., 21, 28.1 pratihantyabhyavahṛtim śleṣmaṇā so 'dhimāṃsakaḥ /
AHS, Utt., 21, 40.1 kolābhaḥ śleṣmamedobhyāṃ puppuṭo nīrujaḥ sthiraḥ /
AHS, Utt., 21, 53.2 pavanaśleṣmamedobhir galagaṇḍo bhaved bahiḥ /
AHS, Utt., 21, 56.1 medasaḥ śleṣmavaddhānivṛddhyoḥ so 'nuvidhīyate /
AHS, Utt., 21, 57.1 śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ /
AHS, Utt., 22, 110.2 yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya //
AHS, Utt., 23, 22.2 kapāle kledabahulāḥ pittāsṛkśleṣmajantubhiḥ //
AHS, Utt., 23, 25.1 pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ /
AHS, Utt., 24, 13.2 śleṣmābhitāpe jīrṇājyasnehitaiḥ kaṭukair vamet //
AHS, Utt., 25, 65.2 āragvadhādiḥ śleṣmaghnaḥ kaphe miśrāstu miśraje //
AHS, Utt., 29, 4.2 bhinno 'sram uṣṇaṃ sravati śleṣmaṇā nīrujo ghanaḥ //
AHS, Utt., 29, 8.2 śleṣmatulyākṛtiṃ dehakṣayavṛddhikṣayodayam //
AHS, Utt., 30, 17.1 pākonmukhān srutāsrasya pittaśleṣmaharair jayet /
AHS, Utt., 31, 30.2 vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati //
AHS, Utt., 31, 32.1 asamyagvamanodīrṇapittaśleṣmānnanigrahaiḥ /
AHS, Utt., 32, 7.1 vidārikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 33, 7.1 śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ /
AHS, Utt., 33, 48.2 vātaśleṣmāmayavyāptā śvetapicchilavāhinī //
AHS, Utt., 33, 50.1 akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ /
AHS, Utt., 34, 14.1 aṣṭhīlikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 35, 70.2 ayatnācchleṣmagaṃ sādhyaṃ yatnāt pittāśayāśrayam /
AHS, Utt., 36, 54.2 hṛdayāvaraṇe cāsya śleṣmā hṛdyupacīyate //
AHS, Utt., 37, 19.2 saśaityamukhamādhuryair vidyācchleṣmādhikaṃ viṣam //
AHS, Utt., 38, 5.2 śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ //
AHS, Utt., 38, 8.2 śunaḥ śleṣmolbaṇā doṣāḥ saṃjñāṃ saṃjñāvahāśritāḥ //
AHS, Utt., 40, 86.1 vāte pitte śleṣmaśāntau ca pathyaṃ tailaṃ sarpir mākṣikaṃ ca krameṇa /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.5 śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kaphavilayanāyeti /
ASaṃ, 1, 12, 31.1 vipāke svādu sāmudraṃ guru śleṣmavivardhanam /
ASaṃ, 1, 12, 43.1 kāsaśvāsagalaśleṣmapittaśukraharaṃ laghu /
Bodhicaryāvatāra
BoCA, 9, 58.2 na siṃhāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 6, 3.0 evaṃ grahabahutve sati yo 'yaṃ vātapittaśleṣmaṇāṃ samūhaḥ sāṃnipātiko'yaṃ mahāgrahaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 38.1 haredvasante śleṣmāṇaṃ pittaṃ śaradi nirharet /
Su, Sū., 13, 7.2 tasmācchleṣmopasṛṣṭe tu hitaṃ tadavasecane //
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 15, 4.3 saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 12.2 stanyakṣaye stanayor mlānatā stanyāsaṃbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ /
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 21, 3.1 vātapittaśleṣmāṇa eva dehasambhavahetavaḥ /
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 12.1 ata ūrdhvaṃ śleṣmasthānānyanuvyākhyāsyāmaḥ /
Su, Sū., 21, 13.2 āmāśaye sambhavati śleṣmā madhuraśītalaḥ //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 15.1 śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca /
Su, Sū., 21, 23.1 divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūmatilapiṣṭavikṛtidadhidugdhakṛśarāpāyasekṣuvikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmā prakopamāpadyate //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 27, 5.5 āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet /
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 31.2 bāle vivardhate śleṣmā madhyame pittam eva tu /
Su, Sū., 37, 6.2 ekaiṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahṛt //
Su, Sū., 38, 7.1 āragvadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ /
Su, Sū., 38, 36.2 jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 38, 55.1 eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ /
Su, Sū., 38, 77.2 pañcakau śleṣmaśamanāvitarau parikīrtitau //
Su, Sū., 39, 9.1 kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaukākādanīlāṅgalakīhastikarṇamuñjātakalāmajjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādir bṛhatyādir muṣkakādir vacādiḥ surasādir āragvadhādir iti samāsena śleṣmasaṃśamano vargaḥ //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 8.1 ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 41, 8.1 khatejo'nilajaiḥ śleṣmā śamameti śarīriṇām /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 4.1 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ //
Su, Sū., 42, 5.1 tatra vāyor ātmaivātmā pittamāgneyaṃ śleṣmā saumya iti //
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 44, 19.2 sarvaśleṣmavikārāṇāṃ śreṣṭhametadvirecanam //
Su, Sū., 44, 47.1 tatastrivṛdvidhānena yojayecchleṣmapittayoḥ /
Su, Sū., 44, 48.2 mehagulmānilaśleṣmavibandhāṃstailam eva ca //
Su, Sū., 44, 51.1 jīrṇe saṃtarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham /
Su, Sū., 44, 59.1 bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ /
Su, Sū., 45, 33.1 vātaśleṣmaharam vāpyaṃ sakṣāraṃ kaṭu pittalam /
Su, Sū., 45, 33.2 sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu //
Su, Sū., 45, 35.2 vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 88.1 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 126.1 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 140.2 bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram //
Su, Sū., 45, 167.1 yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti //
Su, Sū., 45, 184.2 śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ //
Su, Sū., 45, 210.2 vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu //
Su, Sū., 46, 15.2 kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ //
Su, Sū., 46, 22.2 śleṣmaghnā baddhanisyandā vātapittaprakopaṇāḥ //
Su, Sū., 46, 28.2 baddhamūtrapurīṣāśca pittaśleṣmaharāstathā //
Su, Sū., 46, 44.1 snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca /
Su, Sū., 46, 68.2 pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ //
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 88.1 bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru /
Su, Sū., 46, 96.2 svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ //
Su, Sū., 46, 110.2 śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ //
Su, Sū., 46, 116.3 muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 46, 119.2 uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ //
Su, Sū., 46, 155.1 āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam /
Su, Sū., 46, 157.2 pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam //
Su, Sū., 46, 162.2 vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt /
Su, Sū., 46, 181.3 raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru //
Su, Sū., 46, 188.1 pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca /
Su, Sū., 46, 192.2 snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam //
Su, Sū., 46, 197.1 aṅkolasya phalaṃ visraṃ guru śleṣmaharaṃ himam /
Su, Sū., 46, 222.1 kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca /
Su, Sū., 46, 224.1 svādupākyārdramaricaṃ guru śleṣmapraseki ca /
Su, Sū., 46, 229.2 kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam //
Su, Sū., 46, 259.2 upodikā sarā snigdhā balyā śleṣmakarī himā //
Su, Sū., 46, 272.2 kausumbhaṃ madhuraṃ rūkṣamuṣṇaṃ śleṣmaharaṃ laghu //
Su, Sū., 46, 287.2 śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvacca kuṅkumam //
Su, Sū., 46, 289.2 madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca //
Su, Sū., 46, 291.2 viṣyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat //
Su, Sū., 46, 305.1 surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt /
Su, Sū., 46, 309.1 varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ /
Su, Sū., 46, 323.2 śukraśleṣmavibandhārśogulmaplīhavināśanau //
Su, Sū., 46, 325.1 virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ /
Su, Sū., 46, 400.2 pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ //
Su, Sū., 46, 402.2 viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ //
Su, Nid., 1, 44.2 tadvat pittaṃ dūṣitenāsṛjāktaṃ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ //
Su, Nid., 1, 46.1 kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte /
Su, Nid., 1, 67.2 manyāstambhaṃ prakurute sa eva śleṣmaṇāvṛtaḥ //
Su, Nid., 1, 83.2 śuddhaḥ śleṣmānvito vāpi bādhiryaṃ tena jāyate //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Nid., 2, 19.3 śleṣmaṇā tu savarṇatvaṃ granthitvaṃ ca vinirdiśet //
Su, Nid., 3, 3.1 catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti //
Su, Nid., 3, 3.1 catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti //
Su, Nid., 3, 4.1 tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṃpṛkto 'nupraviśya bastimaśmarīṃ janayati //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 7.1 tatra vātenāruṇaṃ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṃ dadrukuṣṭhaṃ ceti /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 5, 17.1 kilāsam api kuṣṭhavikalpa eva tattrividhaṃ vātena pittena śleṣmaṇā ceti /
Su, Nid., 5, 17.3 tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca /
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 10, 6.1 śleṣmātmakaḥ sarati mandam aśīghrapākaḥ snigdhaḥ sitaśvayathur alparug ugrakaṇḍuḥ /
Su, Nid., 12, 3.1 vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 5.2 piḍakā śleṣmavātābhyāṃ yavaprakhyeti socyate //
Su, Nid., 13, 13.2 śālūkavatpanasikāṃ tāṃ vidyācchleṣmavātajām //
Su, Nid., 13, 26.2 prāpya māṃsasirāsnāyu śleṣmā medastathānilaḥ //
Su, Nid., 13, 34.2 pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ //
Su, Nid., 13, 51.1 sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā /
Su, Nid., 13, 61.2 prāhurvṛṣaṇakacchūṃ tāṃ śleṣmaraktaprakopajām //
Su, Nid., 16, 4.1 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhighātanimittāḥ //
Su, Nid., 16, 41.1 śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ /
Su, Nid., 16, 43.1 kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt /
Su, Nid., 16, 44.1 duṣṭaṃ māṃsaṃ śleṣmaṇā nīrujaṃ ca tālvantaḥsthaṃ māṃsasaṃghātam āhuḥ /
Su, Nid., 16, 54.1 gale tu śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam /
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 4, 7.2 śleṣmaṇā veṣṭitāṃś cāpi kalābhāgāṃstu tān viduḥ //
Su, Śār., 4, 15.3 sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā //
Su, Śār., 4, 26.1 asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 56.2 tamovātakaphāttandrā nidrā śleṣmatamobhavā //
Su, Śār., 4, 76.2 tārkṣyahaṃsasamānūkāḥ śleṣmaprakṛtayo narāḥ //
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 7, 13.1 yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 13.2 tadāsya vividhā rogā jāyante śleṣmasaṃbhavāḥ //
Su, Śār., 7, 16.2 śleṣmāṇaṃ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 10, 7.1 tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 20.1 manyāstambhe 'pyetadeva vidhānaṃ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 6, 5.1 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni //
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 16, 23.1 mūtrair uṣṇaiśca satataṃ svedayecchleṣmavidradhim /
Su, Cik., 18, 12.1 hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu /
Su, Cik., 19, 13.2 vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ //
Su, Cik., 20, 11.2 upācaredanuśayīṃ śleṣmavidradhivadbhiṣak //
Su, Cik., 20, 32.1 pittaśleṣmavisarpoktā kriyā vā saṃpraśasyate /
Su, Cik., 23, 3.1 ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā vātapittaśleṣmasannipātaviṣanimittaḥ //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 24, 9.2 taddaurgandhyopadehau tu śleṣmāṇaṃ cāpakarṣati //
Su, Cik., 24, 60.1 śleṣmamārutakope tu jñātvā vyādhibalābalam /
Su, Cik., 24, 61.1 atiśītāmbu śīte ca śleṣmamārutakopanam /
Su, Cik., 31, 22.2 vātapittādhiko rātrau vātaśleṣmādhiko divā //
Su, Cik., 32, 14.1 tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṃsṛṣṭe dravasveda iti //
Su, Cik., 33, 13.2 tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 33, 20.2 athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṃ pātuṃ prayacchet //
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 37, 85.1 śleṣmābhibhūte snehe tu praseko madhurāsyatā /
Su, Cik., 38, 12.1 pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt /
Su, Cik., 38, 66.2 āmāṭopāpacīśleṣmagulmakrimivikāriṇām //
Su, Cik., 39, 16.1 śleṣmāntatvādvirekasya na tāmicchati tadvidaḥ /
Su, Cik., 39, 16.2 eko virekaḥ śleṣmānto na dvitīyo 'sti kaścana //
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 57.2 śleṣmasthānāvirodhitvātteṣu tailaṃ vidhīyate //
Su, Ka., 1, 39.1 tudyate dahyate cāpi śleṣmā cāsyāt prasicyate /
Su, Ka., 3, 27.1 śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 5, 54.2 śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ //
Su, Ka., 7, 43.2 śleṣmapraduṣṭo muṣṇāti saṃjñāṃ saṃjñāvahāśritaḥ //
Su, Ka., 8, 14.2 trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ //
Su, Utt., 1, 20.1 guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ /
Su, Utt., 1, 34.2 dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ //
Su, Utt., 1, 35.2 śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu //
Su, Utt., 1, 35.2 śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu //
Su, Utt., 2, 6.2 śvetaṃ sāndraṃ picchilaṃ saṃsravedyaḥ śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ //
Su, Utt., 6, 17.2 nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam //
Su, Utt., 7, 30.2 śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍuram //
Su, Utt., 7, 37.2 tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu //
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 11, 5.1 tadannapānaṃ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim /
Su, Utt., 17, 4.2 pittaśleṣmaharaṃ kuryādvidhiṃ śastrakṣatādṛte //
Su, Utt., 17, 10.1 añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau /
Su, Utt., 17, 23.2 yakṛdrasenāñjanaṃ vā śleṣmopahatadṛṣṭaye //
Su, Utt., 18, 43.2 tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ //
Su, Utt., 20, 11.2 viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ //
Su, Utt., 22, 7.1 taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam /
Su, Utt., 22, 17.2 ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca //
Su, Utt., 38, 15.2 karṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ prajāyate //
Su, Utt., 38, 17.2 catasṛṣvapi cādyāsu śleṣmaliṅgocchritirbhavet //
Su, Utt., 39, 49.2 santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ //
Su, Utt., 39, 50.2 muhurdāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ //
Su, Utt., 39, 59.1 tvaksthau śleṣmānilau śītamādau janayato jvare /
Su, Utt., 39, 139.1 hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ /
Su, Utt., 39, 194.2 dātavyaṃ śvāsakāsaghnaṃ śleṣmotseke galagrahe //
Su, Utt., 39, 197.1 kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃ jvaram /
Su, Utt., 39, 198.1 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje /
Su, Utt., 40, 12.1 śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ bhaktadveṣī niḥsvanaṃ hṛṣṭaromā /
Su, Utt., 40, 12.1 śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ bhaktadveṣī niḥsvanaṃ hṛṣṭaromā /
Su, Utt., 40, 57.2 nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye //
Su, Utt., 41, 20.1 ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ /
Su, Utt., 41, 24.3 tasyorasi kṣate raktaṃ pūyaḥ śleṣmā ca gacchati //
Su, Utt., 42, 18.1 śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu /
Su, Utt., 42, 86.2 etacchleṣmasamutthasya śūlasyoktaṃ nidarśanam //
Su, Utt., 42, 110.2 pippalī śṛṅgaveraṃ ca śleṣmaśūle bhiṣagjitam //
Su, Utt., 42, 117.1 taduṣṇavāriṇā pītaṃ śleṣmaśūle bhiṣagjitam /
Su, Utt., 42, 117.2 ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ //
Su, Utt., 47, 19.1 śleṣmātmake vamathuśītakaphaprasekāḥ sarvātmake bhavati sarvavikārasaṃpat /
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 47, 29.1 pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṃ syāt /
Su, Utt., 51, 50.1 vātaśleṣmavibandhe vā bhiṣag dhūmaṃ prayojayet /
Su, Utt., 54, 5.2 svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati //
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Su, Utt., 58, 69.2 vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet //
Su, Utt., 59, 6.2 saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati //
Su, Utt., 59, 12.2 śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ //
Su, Utt., 64, 32.1 hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām /
Su, Utt., 65, 15.1 anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.5 śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.11 śārīraṃ vātapittaśleṣmaṇāṃ vaiṣamyanimittam /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 1, 17, 62.1 kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ /
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 12, 28.2 śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet //
ViPur, 3, 12, 29.1 śleṣmasiṃhānakotsargo nānnakāle praśasyate /
Viṣṇusmṛti
ViSmṛ, 9, 29.1 na śleṣmavyādhyarditānāṃ bhīrūṇāṃ śvāsakāsinām ambujīvināṃ codakam //
ViSmṛ, 22, 81.2 śleṣmāśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ //
ViSmṛ, 54, 19.1 śleṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yājñavalkyasmṛti
YāSmṛ, 3, 11.1 śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ /
YāSmṛ, 3, 97.1 vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau /
YāSmṛ, 3, 106.1 ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca /
YāSmṛ, 3, 107.1 śleṣmaujasas tāvad eva retasas tāvad eva tu /
Śatakatraya
ŚTr, 3, 17.1 stanau māṃsagranthī kanakakalaśāv ity upamitī mukhaṃ śleṣmāgāraṃ tad api ca śaśāṅkena tulitam /
Amaraughaśāsana
AmarŚās, 1, 28.1 vātapittaśleṣmāṇa iti prakṛtitrayam //
AmarŚās, 1, 29.1 vātaḥ prāṇaprakṛtiḥ pittaṃ hutāśanodbhūtaṃ śleṣmā nirodhāt bhavati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 5.2 vāyvākāśadhātubhyāṃ vāyuḥ āgneyaṃ pittam ambhaḥpṛthivībhyāṃ śleṣmā //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 19.0 yathā madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākitayā sakaṣāyatvād raukṣyācca vātaṃ janayati śītavīryatvāc ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 28.0 sa tu snehagauravābhyāṃ janayati śleṣmāṇam vṛddhaṃ ca mūlakaṃ svādupākatayā //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 1.0 śleṣmaghnagaṇam āha āragvadhādir iti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 66.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
AṣṭNigh, 1, 130.1 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ /
AṣṭNigh, 1, 378.1 māyuḥ pittaṃ vahnikāntaṃ kaphaḥ śleṣmā ca picchilaḥ /
Bhāratamañjarī
BhāMañj, 13, 600.2 antaḥ prasupto nirnidraḥ śleṣmavyālagnalocanaḥ //
BhāMañj, 13, 1014.1 kāmayecca jale yaśca kṣipecchleṣmamalādikam /
BhāMañj, 13, 1609.1 padā spṛśatu gāṃ vahnimapsu śleṣmābhiyacchatu /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 23.1 āṭarūṣo himastiktaḥ pittaśleṣmāsrakāsajit /
DhanvNigh, 1, 29.1 nimbastiktarasaḥ śīto laghuḥ śleṣmāsrapittanut /
DhanvNigh, 1, 35.2 śleṣmapittāsraśophārtikāsatṛṣṇājvarāpahā //
DhanvNigh, 1, 41.1 mustā tiktakaṣāyātiśiśirā śleṣmaraktajit /
DhanvNigh, 1, 45.1 parpaṭaḥ śītalastiktaḥ pittaśleṣmajvarāpahaḥ /
DhanvNigh, 1, 47.1 bālakaṃ śītalaṃ tiktaṃ pittaśleṣmavisarpajit /
DhanvNigh, 1, 77.1 devadāru rase tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
DhanvNigh, 1, 110.2 śophaśleṣmāgnimāndyāmavibandhāṃśca vināśayet //
DhanvNigh, 1, 113.2 pittaśleṣmāmavātātīsārakāsārucīrjayet //
DhanvNigh, 1, 122.2 kṣayadāhajvarān hanti śleṣmaśukravivardhanaḥ //
DhanvNigh, 1, 129.2 dāhaghnī kṣayahantrī ca śleṣmaśukravivardhinī //
DhanvNigh, 1, 164.1 vākucī śītalā tiktā śleṣmakuṣṭhakṛmīñjayet /
DhanvNigh, 1, 166.2 śleṣmajvarapratiśyāyagulmeṣu vidradhīṣu ca //
DhanvNigh, 1, 185.1 karkoṭakīyugaṃ tiktaṃ hanti śleṣmaviṣadvayam /
DhanvNigh, 1, 188.2 kāsagulmodaragare vāte śleṣmāśayasthite //
DhanvNigh, 1, 238.1 trivṛtā kaṭur uṣṇā tu kṛmiśleṣmodarajvarān /
DhanvNigh, 1, 242.2 kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi //
DhanvNigh, 2, 2.1 śatāhvā kaṭukā tiktā snigdhoṣṇā śleṣmavātajit /
DhanvNigh, 2, 7.1 vāmanī kaṭutiktoṣṇā vātaśleṣmarujāpahā /
DhanvNigh, 2, 24.1 virūkṣaṇo'nilaharaḥ śleṣmahā pittadūṣaṇaḥ /
DhanvNigh, Candanādivarga, 12.1 kuṅkumaṃ kaṭukaṃ tiktamuṣṇaṃ śleṣmasamīrajit /
DhanvNigh, Candanādivarga, 28.1 kastūrikā rase tiktā kaṭuḥ śleṣmānilāpahā /
DhanvNigh, Candanādivarga, 36.2 mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param //
DhanvNigh, Candanādivarga, 82.2 kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī //
DhanvNigh, Candanādivarga, 115.2 viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
DhanvNigh, Candanādivarga, 119.1 kunduruḥ kaṭukas tikto vātaśleṣmamalāpahaḥ /
DhanvNigh, Candanādivarga, 125.2 gulmodaravibandhādhmānaśleṣmakrimivināśanaḥ //
DhanvNigh, 6, 14.1 trapu satiktamuṣṇaṃ ca rūkṣaṃ śleṣmavighātakṛt /
Garuḍapurāṇa
GarPur, 1, 146, 19.2 pūrvāhne pūrvarātre ca śleṣmā vakṣyāmi saṅkarān //
GarPur, 1, 147, 10.2 śītajāḍyatimirabhramitandrāśleṣmavātajanitajvaraliṅgam //
GarPur, 1, 147, 11.1 śītastambhasvedadāhāvyavasthāstṛṣṇā kāsaḥ śleṣmapittapravṛttiḥ /
GarPur, 1, 147, 11.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
GarPur, 1, 147, 34.2 pavanairyogavāhitvācchītaṃ śleṣmayute bhavet //
GarPur, 1, 147, 37.2 varṣāsu māruto duṣṭaḥ pittaśleṣmānvitaṃ jvaram //
GarPur, 1, 147, 77.1 pralimpanniva gātrāṇi śleṣmaṇā gauraveṇa ca /
GarPur, 1, 147, 78.2 stabdhāṅgaḥ śleṣmabhūyiṣṭho bhaved aṅgabalāśakaḥ //
GarPur, 1, 147, 82.1 āmāśaye yadātmasthe śleṣmapitte hyadhaḥ sthite /
GarPur, 1, 147, 83.1 kāye pittaṃ yadā nyastaṃ śleṣmā cānte vyavasthitaḥ /
GarPur, 1, 149, 1.3 pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ //
GarPur, 1, 149, 9.2 romaharṣo dhanasnigdhaṃ śleṣmaṇāṃ ca pravartanam //
GarPur, 1, 150, 17.1 śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ /
GarPur, 1, 152, 27.1 dhūmāyatīva cātyarthamudeti śleṣmalakṣaṇam /
GarPur, 1, 153, 8.1 kaphātsnigdhaṃ ghanaṃ pītaṃ śleṣmatastu samākṣikam /
GarPur, 1, 154, 5.1 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat /
GarPur, 1, 155, 14.1 śleṣmaṇaśchardirhṛllāso nidrā codaragauravam /
GarPur, 1, 155, 16.1 dhvaṃsakaśleṣmaniṣṭhīvāḥ kaṇṭhaśoṣo 'tinidratā /
GarPur, 1, 156, 10.1 śuṣkāṇi vātaśleṣmabhyāmārdrāṇi tvasya pittataḥ /
GarPur, 1, 156, 38.1 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ /
GarPur, 1, 156, 57.2 vyāno gṛhītvā śleṣmāṇaṃ karotyarśastvaco bahiḥ //
GarPur, 1, 156, 59.1 śleṣmaṇaḥ snigdhatā tasya grathitatvaṃ savarṇatā /
GarPur, 1, 157, 9.2 saśūlapāyusantāpapākavāñchleṣmaṇā ghanam //
GarPur, 1, 157, 25.1 śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ /
GarPur, 1, 157, 27.1 saṃbhinnaśleṣmasaṃśliṣṭaguru cāmlaiḥ pravartacam /
GarPur, 1, 158, 8.1 śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam /
GarPur, 1, 158, 14.2 bastirnistudyata iva śleṣmaṇā śītalo guruḥ //
GarPur, 1, 159, 1.3 pramehā viṃśatistatra śleṣmaṇo daśa pittataḥ //
GarPur, 1, 160, 40.2 tataḥ piṇḍakavacchleṣmā malasaṃsṛṣṭa eva ca //
GarPur, 1, 160, 45.2 hīyate dīpyate śleṣmā svasthānaṃ dahatīvaca //
GarPur, 1, 161, 18.2 śleṣmodareṣu sadanaṃ svedaśvayathugauravam //
GarPur, 1, 162, 3.1 tvagasṛkśleṣmamāṃsāni pradūṣyan rasamāśritam /
GarPur, 1, 164, 9.1 vātaśleṣmodbhavāḥ śleṣmapittāddadrūśatāruṣī /
GarPur, 1, 164, 9.1 vātaśleṣmodbhavāḥ śleṣmapittāddadrūśatāruṣī /
GarPur, 1, 165, 4.1 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajā bāhyasambhavāḥ /
GarPur, 1, 166, 46.1 śleṣmabhedaḥ samaye paramatyarthasaṃcitam /
GarPur, 1, 166, 47.1 sakthyasthīni prapūryāntaḥ śleṣmaṇā stambhitena tat /
GarPur, 1, 167, 43.2 śleṣmaṇā prāvṛte prāṇe nādaḥ sroto'varodhanam //
GarPur, 1, 168, 17.1 madhuro lavaṇaḥ snigdho guruḥ śleṣmātipicchilaḥ /
GarPur, 1, 168, 35.2 svapne jalaśilālokī śleṣmaprakṛtiko naraḥ //
GarPur, 1, 168, 38.2 tīkṣṇe pittapratīkāro mande śleṣmaviśodhanam //
GarPur, 1, 169, 2.1 mahāśāli paraṃ vṛṣyaṃ kalamaḥ śleṣmapittahā /
GarPur, 1, 169, 3.1 śyāmākaḥ śoṣaṇo rūkṣo vātalaḥ śleṣmapittahā /
GarPur, 1, 169, 4.1 bahuvāraḥ sakṛcchītaḥ śleṣmapittaharo yavaḥ /
GarPur, 1, 169, 5.2 māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ //
GarPur, 1, 169, 6.1 avṛṣyaḥ śleṣmapittaghno rājamāṣo 'nilārtinut /
GarPur, 1, 169, 23.2 vātaśleṣmaharaṃ tvamlaṃ sraṃsanaṃ tintiḍīphalam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 54.2 grāhī tikto'nilaśleṣmapittakāsāmanāśanaḥ //
MPālNigh, Abhayādivarga, 108.3 śleṣmakṛt pittavātaghnī grāhiṇī gulmanāśinī //
MPālNigh, Abhayādivarga, 110.2 kaṭuḥ pāke jvaraśleṣmapittaśophodarāpahā //
MPālNigh, Abhayādivarga, 125.2 recanaḥ kṛmiśūlāmaśoṣaśleṣmaviṣāpahaḥ /
MPālNigh, Abhayādivarga, 155.2 tatphalaṃ lekhanaṃ grāhi guru śleṣmānilāpaham /
MPālNigh, Abhayādivarga, 158.1 kāñcanāro himo grāhī tuvaraḥ śleṣmapittajit /
MPālNigh, Abhayādivarga, 161.3 kṛmikuṣṭhānilaśleṣmavraṇāruciviṣāpahā //
MPālNigh, Abhayādivarga, 169.2 śophānilavraṇaśleṣmaharā rucyā rasāyanī //
MPālNigh, Abhayādivarga, 171.2 vātalā grāhiṇī śleṣmaraktavidradhināśinī //
MPālNigh, Abhayādivarga, 173.1 rāsnāmapācanī tiktā gurūṣṇā śleṣmavātajit /
MPālNigh, Abhayādivarga, 175.1 aśvagandhānilaśleṣmaśophaśvitrakṣayāpahā /
MPālNigh, Abhayādivarga, 221.1 pāṭhoṣṇā kaṭukā tīkṣṇā vātaśleṣmaharā laghuḥ /
MPālNigh, Abhayādivarga, 226.1 gururuṣṇā viṣaśleṣmaśophayonyakṣiśūlajit /
MPālNigh, Abhayādivarga, 229.1 haridrā kaṭukā tiktā rūkṣoṣṇā śleṣmapittanut /
MPālNigh, Abhayādivarga, 243.1 śaṇapuṣpī kaṭuḥ pittaśleṣmajicchardikāriṇī /
MPālNigh, Abhayādivarga, 243.4 trāyamāṇā sarā pittajvaraśleṣmāsraśūlajit //
MPālNigh, Abhayādivarga, 247.0 viṣoṣṇā pācanī tiktā śleṣmavātātisārajit //
MPālNigh, Abhayādivarga, 252.3 tatpuṣpaṃ madhuraṃ grāhi satiktaṃ śleṣmapittajit //
MPālNigh, Abhayādivarga, 263.1 lajjāluḥ śītalā tiktā kaṣāyā śleṣmapittajit /
MPālNigh, Abhayādivarga, 269.2 putrajīvo gurur vṛṣyo garbhadaḥ śleṣmavātakṛt //
MPālNigh, Abhayādivarga, 276.2 arkapuṣpī kṛmiśleṣmamehacittavikārahṛt //
MPālNigh, Abhayādivarga, 278.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
MPālNigh, Abhayādivarga, 310.2 śothaharā kuṣṭhapittaśleṣmaharā sarā //
MPālNigh, Abhayādivarga, 311.2 balā viṣaśleṣmakṛminudvijayapradā //
MPālNigh, Abhayādivarga, 313.2 mayūraśikhā laghvī pittaśleṣmātisārajit //
MPālNigh, Abhayādivarga, 322.2 aphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalam //
MPālNigh, 2, 8.2 kiṃcittīkṣṇaguṇaṃ śleṣmapraseki syādapittalam //
MPālNigh, 2, 17.2 gajakṛṣṇā kaṭur vātaśleṣmanud vahnivardhinī //
MPālNigh, 2, 20.3 śleṣmānilaharo grāhī tacchākaṃ śleṣmapittajit //
MPālNigh, 2, 20.3 śleṣmānilaharo grāhī tacchākaṃ śleṣmapittajit //
MPālNigh, 2, 23.2 uṣṇā jvarānilaśleṣmavraṇaśūlākṣiroganut /
MPālNigh, 2, 24.3 rūkṣoṣṇā tatphalaṃ kāsavamiśleṣmānilāñjayet //
MPālNigh, 2, 32.2 vātaśleṣmodarānāhaśūlakrimīñjayet //
MPālNigh, 2, 41.2 gulmādhmānodaraśleṣmakṛmivātavibandhanut //
MPālNigh, 2, 47.2 hṛdvastirugvibandhārśaḥśleṣmagulmānilāpaham //
MPālNigh, 2, 62.1 yavakṣāro 'gnikṛd vātaśleṣmaśvāsagalāmayān /
MPālNigh, 4, 40.1 rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 6.1, 4.0 śleṣmā paṭṭavastraṃ niṣekāt hṛdi āhādṛṣṭetyādi //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
Rasahṛdayatantra
RHT, 19, 4.1 tadanu ca śuddhādūrdhvaṃ śleṣmānte recite sakalam /
Rasamañjarī
RMañj, 5, 49.2 mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //
RMañj, 6, 39.3 saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //
RMañj, 6, 56.1 dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /
RMañj, 6, 156.0 śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //
RMañj, 6, 208.1 vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
Rasaprakāśasudhākara
RPSudh, 4, 103.2 viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //
RPSudh, 4, 116.1 śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /
RPSudh, 5, 57.1 śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ /
RPSudh, 5, 120.1 sarvamehaharaścaiva pittaśleṣmavināśanaḥ /
RPSudh, 6, 10.1 vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /
RPSudh, 6, 21.1 rasāyanavarā sarvā vātaśleṣmavināśinī /
RPSudh, 6, 65.2 soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /
RPSudh, 6, 76.1 sthūlā varāṭikā proktā guruśca śleṣmapittahā /
RPSudh, 6, 90.1 nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 8, 29.2 śvāse śūle cānile śleṣmaje vā kāse'rśaḥsu viḍgrahe cātisāre //
Rasaratnasamuccaya
RRS, 3, 54.2 viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
RRS, 3, 73.1 śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /
RRS, 3, 129.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
RRS, 3, 140.0 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RRS, 3, 156.1 sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /
RRS, 3, 160.1 pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
RRS, 5, 155.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //
RRS, 12, 11.2 prasvedaḥ svalpadāhaśca śleṣmajajvaralakṣaṇam //
RRS, 12, 39.2 vātaśleṣmajvare deyaṃ dvaṃdvaje vā tridoṣaje //
RRS, 13, 38.1 guṭikāṃ badarākārāṃ śleṣmakāsāpanuttaye /
RRS, 13, 47.1 śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ /
RRS, 14, 40.2 jāte śleṣmavikāre tu kadalīphalamāharet //
RRS, 14, 41.1 bhṛṣṭvā tanmaricaiḥ sārdhaṃ bhojayecchleṣmanuttaye /
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 15, 53.1 takreṇa śleṣmavātotthe vātapitte ghṛtānvitaḥ /
RRS, 15, 53.2 śleṣmapitte cārdrakeṇa nirguṇḍyā sānnipātike //
RRS, 15, 80.2 śleṣmārśasāṃ praśāntyarthaṃ deyamānandabhairavam /
RRS, 16, 112.1 savātaśleṣmajānrogānkṣaṇād evāpakarṣati /
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
RRS, 16, 146.3 ajīrṇaśleṣmavātaghnī dīpanī rucivardhinī //
Rasaratnākara
RRĀ, R.kh., 10, 67.2 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu //
RRĀ, R.kh., 10, 70.2 sālasārādirapyeṣa gaṇaḥ śleṣmagadāpahaḥ //
RRĀ, Ras.kh., 6, 87.1 kāsaśvāsamahātisāraśamano mandāgnisaṃdīpano hy arśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut /
Rasendracintāmaṇi
RCint, 6, 79.2 plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma //
RCint, 6, 80.0 rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //
RCint, 8, 44.1 bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /
RCint, 8, 148.2 pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ //
RCint, 8, 224.1 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
Rasendracūḍāmaṇi
RCūM, 10, 56.1 pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
RCūM, 11, 34.1 śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /
RCūM, 11, 79.2 viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
RCūM, 11, 93.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /
RCūM, 11, 101.2 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RCūM, 11, 112.1 sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 133.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
Rasendrasārasaṃgraha
RSS, 1, 295.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
RSS, 1, 327.2 śṛṅgaverādiko hyeṣa gaṇaḥ śleṣmagadāpahaḥ //
RSS, 1, 328.2 gokṣurādiriti prokto vātaśleṣmaharo gaṇaḥ //
RSS, 1, 329.3 paṭolādiriti jñeyaḥ pittaśleṣmagadāpahaḥ //
Rasārṇava
RArṇ, 7, 38.1 rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /
RArṇ, 18, 163.1 tasya mūtrapurīṣaistu śleṣmaṇāṅgamalaistathā /
Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, Guḍ, 72.2 gulmapittodaraśleṣmakrimikuṣṭhajvarāpahā //
RājNigh, Guḍ, 95.1 indīvarā kaṭuḥ śītā pittaśleṣmāpahārikā /
RājNigh, Guḍ, 122.2 mukhakaṇṭhotthadoṣaghnī śleṣmaśuddhikarī parā //
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Parp., 10.1 parpaṭaḥ śītalas tiktaḥ pittaśleṣmajvarāpahaḥ /
RājNigh, Parp., 13.2 kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ //
RājNigh, Parp., 16.2 śukraśleṣmakaro dāhakṣayajvaraharaś ca saḥ //
RājNigh, Parp., 32.2 rucimedhākarī śleṣmakrimikuṣṭhaharā parā //
RājNigh, Pipp., 13.2 dīpanī mārutaśvāsakāsaśleṣmakṣayāpahā //
RājNigh, Pipp., 23.1 kaṭūṣṇaṃ pippalīmūlaṃ śleṣmakrimivināśanam /
RājNigh, Pipp., 32.1 maricaṃ kaṭu tiktoṣṇaṃ laghu śleṣmavināśanam /
RājNigh, Pipp., 40.1 yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī /
RājNigh, Pipp., 64.2 śleṣmādhmānaharā jīrṇā jantughnī dīpanī parā //
RājNigh, Pipp., 82.2 śophakampodaraśleṣmaśamanī pācanī ca sā //
RājNigh, Pipp., 167.1 trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit /
RājNigh, Pipp., 194.2 vraṇamehajvaraśleṣmaviṣanetrāmayāpahā //
RājNigh, Pipp., 205.1 lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut /
RājNigh, Pipp., 244.2 śleṣmavātāpahārī ca vastrarañjanako laghuḥ //
RājNigh, Śat., 13.1 śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut /
RājNigh, Śat., 29.1 vijñeyā śvetabṛhatī vātaśleṣmavināśanī /
RājNigh, Śat., 114.1 hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit /
RājNigh, Śat., 153.2 śleṣmaśophasamīrārtipradarādhmānahāriṇī //
RājNigh, Śat., 165.2 kausumbhaḥ kaṭukaḥ pāke śleṣmahṛd dīpanaś ca saḥ //
RājNigh, Mūl., 33.2 śophādhmānasamīrārtipittaśleṣmāpasārakaḥ //
RājNigh, Mūl., 61.2 kaṇṭhaśoṣaśamano 'tidīpanaḥ śleṣmapittaśamano 'tibṛṃhaṇaḥ //
RājNigh, Mūl., 74.1 kāsālur ugrakaṇḍūtivātaśleṣmāmayāpahaḥ /
RājNigh, Mūl., 75.2 phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ //
RājNigh, Mūl., 98.2 dīpano gulmahāraś ca vātaśleṣmāpakarṣakṛt //
RājNigh, Mūl., 127.1 cillī vāstukatulyā ca sakṣārā śleṣmapittanut /
RājNigh, Mūl., 137.2 nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī //
RājNigh, Mūl., 142.2 īṣat kaṣāyaḥ saṃgrāhī pittaśleṣmakaro laghuḥ //
RājNigh, Mūl., 151.2 pittaśleṣmakarī cānyā sūkṣmā jīrṇajvarāpahā //
RājNigh, Mūl., 156.1 varṣābhūvasukau śleṣmavahnimāndyānilāpahau /
RājNigh, Mūl., 184.1 asiśimbī tu madhurā kaṣāyā śleṣmapittajit /
RājNigh, Mūl., 204.2 vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt //
RājNigh, Mūl., 216.2 śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca //
RājNigh, Śālm., 10.2 kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ //
RājNigh, Śālm., 116.2 sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca //
RājNigh, Prabh, 23.2 śophaśleṣmāgnimāndyārśoviḍbandhādhmānanāśanī //
RājNigh, Prabh, 30.2 pittaśleṣmātisāraghnaṃ saṃnipātajvarāpaham //
RājNigh, Prabh, 92.2 tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ //
RājNigh, Prabh, 139.1 putrajīvo himo vṛṣyaḥ śleṣmado garbhajīvadaḥ /
RājNigh, Kar., 73.1 sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit /
RājNigh, Kar., 116.2 vātaśleṣmarujāṃ hantrī pittacchardivināśinī //
RājNigh, Kar., 124.1 tiktā bhramaramārī syād vātaśleṣmajvarāpahā /
RājNigh, Kar., 150.1 tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit /
RājNigh, Āmr, 31.1 bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut /
RājNigh, Āmr, 54.2 āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balaṃ ca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam //
RājNigh, Āmr, 210.2 vātaśleṣmārucighnaś ca bālarakṣākaraḥ paraḥ //
RājNigh, Āmr, 240.2 śleṣmāpahaṃ dīpanapācanaṃ ca balapradaṃ puṣṭikaraṃ rasāḍhyam //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 256.2 śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca //
RājNigh, 12, 15.1 kairātam uṣṇaṃ kaṭuśītalaṃ ca śleṣmānilaghnaṃ śramapittahāri /
RājNigh, 12, 17.1 pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham /
RājNigh, 12, 29.1 snigdhadāru smṛtaṃ tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
RājNigh, 12, 31.1 devakāṣṭhaṃ tu tiktoṣṇaṃ rūkṣaṃ śleṣmānilāpaham /
RājNigh, 12, 126.1 spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit /
RājNigh, 12, 126.2 śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā //
RājNigh, 12, 149.1 śrīveṣṭaḥ kaṭutiktaś ca kaṣāyaḥ śleṣmapittajit /
RājNigh, 13, 204.2 vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //
RājNigh, Pānīyādivarga, 40.2 vātāṭopaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākaṃ ca dhatte //
RājNigh, Pānīyādivarga, 50.0 vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru //
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
RājNigh, Pānīyādivarga, 131.1 navaṃ madhu bhavet sthaulyaṃ nātiśleṣmakaraṃ param /
RājNigh, Kṣīrādivarga, 41.1 māhiṣaṃ madhuraṃ snigdhaṃ śleṣmakṛd raktapittajit /
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Kṣīrādivarga, 77.1 dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam /
RājNigh, Kṣīrādivarga, 78.1 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
RājNigh, Śālyādivarga, 33.0 pittaśleṣmakaro vṛṣyaḥ kalamo madhurastathā //
RājNigh, Śālyādivarga, 53.2 pittaśleṣmaharā rūkṣā umpikānilanāśinī //
RājNigh, Śālyādivarga, 65.1 śārado yāvanālastu śleṣmadaḥ picchilo guruḥ /
RājNigh, Śālyādivarga, 67.2 guruḥ śleṣmāmado balyo ruciro vīryavardhanaḥ //
RājNigh, Śālyādivarga, 72.1 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Śālyādivarga, 159.0 kṣārodakasamutpannaṃ dhānyaṃ śleṣmarujāpaham //
RājNigh, Māṃsādivarga, 27.1 hastikravyaṃ guru snigdhaṃ vātalaṃ śleṣmakārakam /
RājNigh, Māṃsādivarga, 43.0 picchilaṃ nākulaṃ māṃsaṃ vātaghnaṃ śleṣmapittakṛt //
RājNigh, Māṃsādivarga, 47.0 āraṇyakukkuṭakravyaṃ hṛdyaṃ śleṣmaharaṃ laghu //
RājNigh, Rogādivarga, 31.2 ślaiṣmikaḥ śleṣmasambhūtaḥ samūhaḥ sāṃnipātikaḥ //
RājNigh, Sattvādivarga, 2.1 sattvaṃ śleṣmā rajaḥ pittaṃ tamaścāpi samīraṇaḥ /
RājNigh, Sattvādivarga, 19.1 śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 4.0 tena tridoṣātmake'pi jvare vātādhike vātajvara evaṃ pittajvaraḥ śleṣmajvara ityevaṃrūpo vyapadeśa upapannaḥ //
SarvSund zu AHS, Sū., 15, 7.2, 1.1 āragvadhādyādayo gaṇāḥ saptaite balāsaṃ śleṣmāṇaṃ jayanti //
SarvSund zu AHS, Sū., 16, 3.2, 14.0 yathottaraṃ trayaḥ snehā majjavasātailākhyā vātaśleṣmaghnāḥ //
SarvSund zu AHS, Sū., 16, 3.2, 15.0 tena majjā vātaśleṣmaghno vasā vātaśleṣmaghnatarā tailaṃ vātaśleṣmaghnatamam ity avagantavyam //
SarvSund zu AHS, Sū., 16, 3.2, 15.0 tena majjā vātaśleṣmaghno vasā vātaśleṣmaghnatarā tailaṃ vātaśleṣmaghnatamam ity avagantavyam //
SarvSund zu AHS, Sū., 16, 3.2, 15.0 tena majjā vātaśleṣmaghno vasā vātaśleṣmaghnatarā tailaṃ vātaśleṣmaghnatamam ity avagantavyam //
SarvSund zu AHS, Sū., 16, 3.2, 16.0 anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv api vātaghnā iti gamyate //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
Ānandakanda
ĀK, 1, 6, 125.1 tasya mūtrapurīṣaistu śleṣmaṇāṅgamalais tathā /
ĀK, 1, 19, 23.1 śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam /
ĀK, 1, 19, 29.1 śleṣmakṣayaścānudinaṃ tasmādvāyoścayo bhavet /
ĀK, 1, 19, 37.1 śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā /
ĀK, 1, 19, 44.1 divāniśādimadhyānte śleṣmapittasamīraṇāḥ /
ĀK, 1, 19, 71.2 vātaśleṣmaharā rucyā guṭikaiṣā prakīrtitā //
ĀK, 1, 19, 73.1 śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim /
ĀK, 1, 19, 74.1 śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ /
ĀK, 1, 19, 84.2 purāṇāḥ kaṭukāstiktāḥ kaṣāyāḥ śleṣmahāriṇaḥ //
ĀK, 1, 19, 150.1 vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ /
ĀK, 1, 19, 196.2 rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca //
ĀK, 1, 19, 211.1 āṭopamasakṛtkuryācchleṣmajān āmayānapi /
ĀK, 1, 20, 151.1 viṣāgnibhītisaṃhartrī vātaśleṣmādirogahṛt /
ĀK, 2, 1, 51.2 vātaśleṣmapramehādikaram āyurnibarhaṇam //
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 1, 267.1 vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param /
ĀK, 2, 1, 272.1 sīsasattvaṃ marucchleṣmaśamanaṃ puṅgadāpaham /
ĀK, 2, 1, 309.1 tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ /
ĀK, 2, 6, 15.1 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam /
ĀK, 2, 6, 19.2 mehapāṇḍujvaraśleṣmavātapittapradau smṛtau //
ĀK, 2, 8, 171.2 vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ //
ĀK, 2, 8, 203.2 pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ //
ĀK, 2, 10, 31.1 gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā /
ĀK, 2, 10, 50.2 vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 3, 1.2 asaṃghātamiti pittaśleṣmavad avayavasaṃghātarahitam /
ĀVDīp zu Ca, Sū., 20, 8, 4.0 pittasthāneṣu āmāśaya iti āmāśayādhobhāgaḥ śleṣmasthāneṣvāmāśaya āmāśayordhvabhāgaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 5.0 evaṃ ca pittaśleṣmaṇorapi cātmarūpādi vyākhyeyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 165.2, 11.0 karkandhūḥ śṛgālabadarī karkandhūnikucayor vicchidya pāṭhena nityaṃ pittaśleṣmakartṛtvaṃ tayor darśayati //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 3.0 ṛtavaścāhorātrāhārayoḥ kālāśca ṛtvahorātrāhārakālāḥ teṣāṃ bhedo vidhiḥ tatra viśeṣeṇa niyato balakālaviśeṣaḥ ṛtvahorātrāhārakālavidhiviniyataḥ tatra ṛtuviniyato balakālaviśeṣo yathā śleṣmajvarasya vasantaḥ ahorātraviniyato yathā śleṣmajvarasya pūrvāhṇaḥ pradoṣaśca āhāraviniyato yathā śleṣmajvarasya bhuktamātrakālaḥ evamādyunneyam //
ĀVDīp zu Ca, Vim., 1, 6.2, 6.0 evaṃ pittaśleṣmaṇorapi enadenaṃ śabdayos tātparyaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 22.10, 3.0 vikāramapekṣata iti bālyādikṛtaṃ tu śleṣmavikāraṃ jvarādikaṃ cāhāraniyamārthamapekṣata ityarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 42.2 abhighātasamutthaikā śleṣmajānyā ca pittajā //
Śyainikaśāstra, 5, 45.2 śleṣmaje māricaṃ cūrṇaṃ nasye prāk saṃprayojayet //
Śyainikaśāstra, 5, 64.1 śleṣmādhikyādapi tathā duścikitsyaḥ prajāyate /
Śyainikaśāstra, 5, 65.2 śleṣmaje tu śire vedhye taptalauhaśalākayā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 3.1 haṃsapārāvatagatiṃ dhatte śleṣmaprakopataḥ /
ŚdhSaṃh, 2, 12, 64.1 kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /
ŚdhSaṃh, 2, 12, 96.1 śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam /
ŚdhSaṃh, 2, 12, 104.2 madhuyuktaṃ tathā śleṣmakope dadyāduḍārdrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 8.0 śleṣmaprakopāt haṃsapārāvatagatiṃ dhatte //
Abhinavacintāmaṇi
ACint, 1, 101.2 dīpanī mārutaṃ śvāsaṃ kāsaṃ śleṣmakṣayāpahā //
ACint, 1, 103.1 śuṇṭhī snigdhā śothaśūlānilaghnī coṣṇā kaṭvī śleṣmadoṣān nihanti /
Bhāvaprakāśa
BhPr, 6, 2, 55.2 anuṣṇā kaṭukā snigdhā vātaśleṣmaharī laghuḥ //
BhPr, 6, 2, 62.2 kiṃcit tīkṣṇaguṇaṃ śleṣmapraseki syād apittalam //
BhPr, 6, 2, 70.1 gajakṛṣṇā kaṭurvātaśleṣmahṛdvahnivardhinī /
BhPr, 6, 2, 72.2 vātaśleṣmaharo grāhī vātaghnaḥ śleṣmapittahṛt //
BhPr, 6, 2, 72.2 vātaśleṣmaharo grāhī vātaghnaḥ śleṣmapittahṛt //
BhPr, 6, 2, 78.2 vātaśleṣmodarānāhagulmaplīhakṛmipraṇut //
BhPr, 6, 2, 92.1 uṣṇā jvarānilaśleṣmavraṇaśūlākṣirogahṛt /
BhPr, 6, 2, 93.2 rūkṣoṣṇā pācanī kāsavamiśleṣmānilān haret //
BhPr, 6, 2, 96.1 methikā vātaśamanī śleṣmaghnī jvaranāśinī /
BhPr, 6, 2, 98.1 candraśūraṃ hitaṃ hikkāvātaśleṣmātisāriṇām /
BhPr, 6, 2, 113.2 śūlādhmānodaraśleṣmakṛmivātavibandhanut //
BhPr, 6, 2, 161.2 dīpanaṃ gudakīlāsravātāsraśleṣmaśūlajit //
BhPr, 6, 2, 193.1 gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk /
BhPr, 6, 2, 206.2 rasāñjanaṃ kaṭu śleṣmaviṣanetravikāranut //
BhPr, 6, 2, 210.1 viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut /
BhPr, 6, 2, 234.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
BhPr, 6, 2, 240.2 āphūkaṃ śoṣaṇaṃ grāhi śleṣmaghnaṃ vātapittalam /
BhPr, 6, 2, 256.1 nihanti śūlavātāmaśleṣmaśvāsagalāmayān /
BhPr, 6, 2, 263.1 śūlagulmavibandhāmavātaśleṣmaharaṃ saram /
BhPr, 6, Karpūrādivarga, 9.2 cakṣuṣyā chedinī śleṣmatṛṣṇāvastyāsyarogahṛt //
BhPr, 6, Karpūrādivarga, 13.2 śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut //
BhPr, 6, Karpūrādivarga, 19.1 pataṃgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut /
BhPr, 6, Karpūrādivarga, 25.3 pramehapīnasaśleṣmakāsakaṇḍūsamīranut //
BhPr, 6, Karpūrādivarga, 31.1 vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittanut /
BhPr, 6, Karpūrādivarga, 54.3 kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpaham //
BhPr, 6, Karpūrādivarga, 62.1 rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā /
BhPr, 6, Guḍūcyādivarga, 12.2 balyaṃ śleṣmāsyadaurgandhyamalavātaśramāpaham //
BhPr, 6, Guḍūcyādivarga, 13.3 vātaśleṣmaharo balyo laghuruṣṇaśca pācanaḥ //
BhPr, 6, Guḍūcyādivarga, 26.3 grāhī tikto'nilaśleṣmapittakāsapraṇāśanaḥ //
BhPr, 6, 8, 26.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 6, 8, 152.2 vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /
BhPr, 6, 8, 155.2 kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut //
BhPr, 7, 3, 68.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 7, 3, 144.2 rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ //
BhPr, 7, 3, 254.2 yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //
Gheraṇḍasaṃhitā
GherS, 3, 99.1 kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāś ca viṃśatiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.1, 3.0 kuliṅgo gṛhacaṭakaḥ haṃsapārāvatagatiṃ śleṣmaprakopataḥ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghulekhanaṃ vā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 27.1 vātaśleṣmavikāreṣu śvayathau vividhātmake /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 21.1 medaḥśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret /
HYP, Dvitīya upadeśaḥ, 65.2 vātapittaśleṣmaharaṃ śarīrāgnivivardhanam //
Janmamaraṇavicāra
JanMVic, 1, 84.2 vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau //
JanMVic, 1, 93.1 śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca /
JanMVic, 1, 94.1 śleṣmaujasas tāvad eva retasas tāvad eva ca /
Kaiyadevanighaṇṭu
KaiNigh, 2, 89.1 śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham /
KaiNigh, 2, 128.1 ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /
KaiNigh, 2, 133.1 śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 31-33, 2.0 dvitīyena mantreṇa darbhakhaṇḍaṃ lohitaliptaṃ śleṣmaśrapaṇaṃ nihitam //
Mugdhāvabodhinī
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 11.2 ante śleṣmavikāreṇa nāḍiketi tridhā matā //
Nāḍīparīkṣā, 1, 16.2 śleṣmaṇā stimitā stabdhā miśrāṃ miśraistu lakṣayet //
Nāḍīparīkṣā, 1, 40.2 saralā śleṣmakopena nāḍī doṣaiḥ pṛthak smṛtā //
Nāḍīparīkṣā, 1, 43.1 sthūlā ca cañcalā śītā mandā syācchleṣmavātajā /
Nāḍīparīkṣā, 1, 43.2 sūkṣmā śītā sthirā nāḍī pittaśleṣmasamudbhavā //
Nāḍīparīkṣā, 1, 45.2 nāḍī tantusamā mandā śītalā śleṣmadoṣajā //
Nāḍīparīkṣā, 1, 59.2 śleṣmakāse sthirā mandā śvāse tīvragatirbhavet //
Nāḍīparīkṣā, 1, 75.1 pūrvaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇam ābibhratīṃ svasthānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva /
Rasasaṃketakalikā
RSK, 3, 12.1 śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /
RSK, 4, 81.2 vāte mandānale'jīrṇe jvaraśleṣmaviṣūcike //
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 157.1 yathā vātapittaśleṣmāṇa evaṃ rāgadveṣamohā dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni //
Sātvatatantra
SātT, 7, 35.2 śleṣmaprakṣepaṇaṃ caiva tattṛṇair dantadhāvanam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.2 nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ /
Yogaratnākara
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /
YRā, Dh., 83.2 kajjalīmadhukṛṣṇābhyāṃ śleṣmaroganivāraṇam //
YRā, Dh., 104.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ krimināśanam //
YRā, Dh., 151.2 kaṭphalaṃ pippalī kṣaudraṃ śleṣmaroganivāraṇam //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 351.2 viṣadoṣaharo hṛdyo vātaśleṣmavikāranut //
YRā, Dh., 355.2 yogavāhi paraṃ śleṣmavātahṛtsaṃnipātajit //
YRā, Dh., 363.1 viṣaṃ rasāyanaṃ balyaṃ vātaśleṣmavikāranut /
YRā, Dh., 375.2 nihanti plīhagulmārśoyakṛcchleṣmodarakrimīn //
YRā, Dh., 379.3 koṣṇā vṛṣyā kuṣṭhakaṇḍūśleṣmapittavraṇāpahā //
YRā, Dh., 381.2 viṣamuṣṭistiktakaṭustīkṣṇoṣṇaḥ śleṣmavātahā //
YRā, Dh., 383.2 uṣṇaḥ saro vraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //
YRā, Dh., 388.2 uṣṇo gururvraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //
YRā, Dh., 390.1 aphukaṃ śoṣaṇaṃ grāhī śleṣmaghnaṃ vātapittalam /