Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 1.1 tatraite ślokāḥ //
AĀ, 5, 1, 1, 14.5 mana ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam /
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
Aitareyabrāhmaṇa
AB, 8, 21, 13.0 tad apy eṣa śloko 'bhigītaḥ //
AB, 8, 22, 3.0 tad apy ete ślokā abhigītāḥ //
AB, 8, 23, 2.0 tad apy ete ślokā abhigītāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 53, 1.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ samānānām uttamaśloko astu //
AVP, 5, 14, 1.1 bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha /
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 7.2 abhi kranda stanayotpipānaḥ ślokakṛn mitratūryāya svardhī //
AVŚ, 16, 2, 4.0 suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam //
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 18.1 athāpy atrānnagītau ślokāv udāharanti /
BaudhDhS, 2, 7, 15.1 api cātra prajāpatigītau ślokau bhavataḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 19.1 ślokaṃ tu lākṣaṇā udāharanti /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.15 yathā ha vai padenānuvinded evaṃ kīrtiṃ ślokaṃ vindate ya evaṃ veda //
BĀU, 1, 5, 1.8 iti ślokāḥ //
BĀU, 1, 5, 23.1 athaiṣa śloko bhavati yataś codeti sūryo 'staṃ yatra ca gacchatīti /
BĀU, 2, 2, 3.1 tad eṣa śloko bhavati /
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 3, 9, 28.1 tān haitaiḥ ślokaiḥ papraccha /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 3, 11.1 tad ete ślokā bhavanti /
BĀU, 4, 4, 6.1 tad eṣa śloko bhavati /
BĀU, 4, 4, 7.1 tad eṣa śloko bhavati /
BĀU, 4, 4, 8.1 tad ete ślokā bhavanti /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
Chāndogyopaniṣad
ChU, 2, 21, 3.1 tad eṣa ślokaḥ /
ChU, 3, 11, 1.2 tad eṣa ślokaḥ //
ChU, 5, 2, 8.1 tad eṣa ślokaḥ /
ChU, 5, 10, 8.5 tad eṣa ślokaḥ //
ChU, 5, 24, 4.3 tad eṣa ślokaḥ //
ChU, 7, 26, 2.1 tad eṣa ślokaḥ /
ChU, 8, 6, 6.1 tad eṣa ślokaḥ /
Gopathabrāhmaṇa
GB, 1, 1, 12, 10.0 athāpy eṣa prākrīḍitaḥ ślokaḥ pratyabhivadati //
GB, 1, 1, 23, 25.0 śloke ślokaḥ //
GB, 1, 1, 23, 25.0 śloke ślokaḥ //
GB, 2, 2, 5, 12.0 tad api ślokāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 5.1 tad eṣa ślokaḥ /
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām /
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
Jaiminīyabrāhmaṇa
JB, 1, 258, 1.0 tasyaiṣa ślokaḥ //
Kauśikasūtra
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 8, 9, 37.1 tatra ślokau /
KauśS, 9, 6, 12.1 tad api śloko vadati /
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
KU, 1, 6.15 tad etad ṛkślokenābhyuktam //
Kāṭhakasaṃhitā
KS, 8, 9, 23.0 ślokāyaiva //
KS, 15, 7, 70.0 ślokāya svāhā //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 11, 1.9 ślokāya svāhā /
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 11, 2, 4.0 svaraś ca me ślokaś ca me //
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 10.0 ślokānuślokābhyāṃ havirdhāne upatiṣṭhante kīrtim eva taj jayanti //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 7.2 puṇyaṃ ślokaṃ śṛṇvīya /
TB, 3, 1, 5, 7.5 tato vai sa puṇyaṃ ślokam aśṛṇuta /
TB, 3, 1, 5, 7.7 puṇyaṃ ha vai ślokaṃ śṛṇute /
TB, 3, 1, 5, 7.13 ślokāya svāhā śrutāya svāheti //
Taittirīyopaniṣad
TU, 2, 1, 3.15 tadapyeṣa śloko bhavati //
TU, 2, 2, 1.25 tadapyeṣa śloko bhavati //
TU, 2, 3, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 4, 1.13 tadapyeṣa śloko bhavati //
TU, 2, 5, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 6, 1.16 tadapyeṣa śloko bhavati //
TU, 2, 7, 1.10 tadapyeṣa śloko bhavati //
TU, 2, 8, 5.7 tadapyeṣa śloko bhavati //
TU, 3, 10, 6.3 ahaṃ ślokakṛd ahaṃ ślokakṛd ahaṃ ślokakṛt /
TU, 3, 10, 6.3 ahaṃ ślokakṛd ahaṃ ślokakṛd ahaṃ ślokakṛt /
TU, 3, 10, 6.3 ahaṃ ślokakṛd ahaṃ ślokakṛd ahaṃ ślokakṛt /
Vaitānasūtra
VaitS, 1, 4, 23.2 tad api ślokau vadataḥ /
VaitS, 2, 5, 12.1 tad api ślokau vadataḥ /
VaitS, 3, 9, 20.1 tatra ślokaḥ /
VaitS, 3, 10, 4.1 tatra ślokaḥ /
VaitS, 3, 10, 11.1 tatra ślokaḥ /
VaitS, 6, 1, 15.1 tad etacchloko 'bhivadati /
Vasiṣṭhadharmasūtra
VasDhS, 3, 2.1 mānavaṃ cātra ślokam udāharanti /
VasDhS, 13, 16.1 mānavaṃ cātra ślokam udāharanti /
VasDhS, 14, 16.1 api hy atra prājāpatyāñ ślokān udāharanti /
VasDhS, 14, 24.1 api hy atra prājāpatyāñ ślokān udāharanti /
VasDhS, 14, 29.1 api hy atra prājāpatyāñ ślokān udāharanti /
VasDhS, 17, 17.1 tatra ślokaḥ /
VasDhS, 18, 13.1 athāpi yamagītāñ ślokān udāharanti /
VasDhS, 19, 37.1 śulke cāpi mānavaṃ ślokam udāharanti /
VasDhS, 19, 48.1 yamagītaṃ cātra ślokam udāharanti /
VasDhS, 20, 18.1 mānavaṃ cātra ślokam udāharanti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 5.10 ślokāya svāhā /
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 31.1 maṅgalyanāmno hvayati suślokāḥ sumaṅgalāḥ satyarājāna iti //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 13.1 atha purāṇe ślokāv udāharanti /
ĀpDhS, 1, 22, 3.1 tatrātmalābhīyāñ ślokān udāhariṣyāmaḥ //
ĀpDhS, 2, 23, 3.0 atha purāṇe ślokāv udāharanti //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 10, 5, 2, 4.1 tad eṣa śloko bhavaty antaram mṛtyor amṛtam iti /
ŚBM, 10, 5, 2, 4.12 etad eṣa śloko bhavati //
ŚBM, 10, 5, 2, 18.1 tad eṣa śloko bhavaty anne bhāty apaśrito rasānāṃ saṃkṣare 'mṛta iti /
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 13, 7, 1, 15.2 tad api bhūmiḥ ślokaṃ jagau /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 6.1 tad api ślokāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 6, 14.0 tad etacchlokenābhyuktam //
ŚāṅkhĀ, 12, 3, 5.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ sajātānām uttamaśloko astu //
Ṛgveda
ṚV, 1, 38, 14.1 mimīhi ślokam āsye parjanya iva tatanaḥ /
ṚV, 1, 51, 12.2 indra yathā sutasomeṣu cākano 'narvāṇaṃ ślokam ā rohase divi //
ṚV, 1, 83, 6.1 barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi /
ṚV, 1, 92, 17.1 yāv itthā ślokam ā divo jyotir janāya cakrathuḥ /
ṚV, 1, 118, 3.1 pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 139, 10.2 jagṛbhmā dūraādiśaṃ ślokam adrer adha tmanā /
ṚV, 1, 190, 3.1 upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū /
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 54, 11.2 deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim //
ṚV, 3, 58, 3.1 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 4, 23, 8.2 ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ //
ṚV, 4, 53, 3.1 āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe /
ṚV, 5, 82, 9.1 ya imā viśvā jātāny āśrāvayati ślokena /
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 7, 82, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 7, 83, 10.2 avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe //
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 9, 92, 1.2 āpacchlokam indriyam pūyamānaḥ prati devāṁ ajuṣata prayobhiḥ //
ṚV, 10, 12, 5.2 mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti //
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 76, 4.2 ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ //
ṚV, 10, 159, 3.2 utāham asmi saṃjayā patyau me śloka uttamaḥ //
Aṣṭasāhasrikā
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 25.0 satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic //
Aṣṭādhyāyī, 3, 2, 23.0 na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu //
Carakasaṃhitā
Ca, Sū., 2, 34.1 tatra ślokaḥ /
Ca, Sū., 3, 30.1 tatra ślokaḥ /
Ca, Sū., 4, 23.1 tatra ślokāḥ /
Ca, Sū., 5, 105.1 tatra ślokāḥ /
Ca, Sū., 6, 51.1 tatra ślokaḥ /
Ca, Sū., 7, 63.1 tatra ślokāḥ /
Ca, Sū., 8, 30.1 tatra ślokāḥ /
Ca, Sū., 9, 27.1 tatra ślokau /
Ca, Sū., 10, 23.1 tatra ślokau /
Ca, Sū., 11, 64.1 tatra ślokau /
Ca, Sū., 11, 66.0 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne tisraiṣaṇīyo nāmaikādaśo'dhyāyaḥ //
Ca, Sū., 13, 100.1 tatra ślokaḥ /
Ca, Sū., 14, 68.1 tatra ślokāḥ /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 23.1 tatra ślokāḥ /
Ca, Sū., 16, 39.1 tatra ślokāḥ /
Ca, Sū., 17, 120.1 tatra ślokau /
Ca, Sū., 18, 54.1 tatra ślokāḥ /
Ca, Sū., 19, 8.1 tatra ślokau /
Ca, Sū., 20, 23.1 tatra ślokāḥ /
Ca, Sū., 20, 26.1 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne mahārogādhyāyo nāma viṃśo 'dhyāyaḥ //
Ca, Sū., 21, 60.1 tatra ślokāḥ /
Ca, Sū., 22, 44.1 tatra ślokāḥ /
Ca, Sū., 23, 40.1 tatra ślokaḥ /
Ca, Sū., 24, 59.1 tatra ślokau /
Ca, Sū., 25, 51.1 tatra ślokaḥ /
Ca, Sū., 26, 114.0 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṃśo'dhyāyaḥ //
Ca, Sū., 29, 14.1 tatra ślokaḥ /
Ca, Sū., 29, 14.2 daśaprāṇāyatanike ślokasthānārthasaṃgrahaḥ /
Ca, Sū., 30, 33.1 tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānāni /
Ca, Sū., 30, 33.2 tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ //
Ca, Sū., 30, 86.1 tatra ślokāḥ /
Ca, Nid., 1, 41.1 gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate /
Ca, Nid., 1, 42.1 tatra ślokāḥ /
Ca, Nid., 2, 28.1 tatra ślokau /
Ca, Nid., 3, 18.1 tatra ślokaḥ /
Ca, Nid., 4, 12.1 tatra ślokāḥ śleṣmapramehaviśeṣavijñānārthā bhavanti //
Ca, Nid., 4, 28.1 tatra ślokāḥ pittapramehaviśeṣavijñānārthā bhavanti //
Ca, Nid., 4, 40.1 tatra ślokā vātapramehaviśeṣavijñānārthā bhavanti //
Ca, Nid., 4, 53.1 tatra ślokāḥ /
Ca, Nid., 5, 16.1 tatra ślokaḥ /
Ca, Nid., 6, 17.1 tatra ślokaḥ /
Ca, Nid., 7, 24.1 tatra ślokaḥ /
Ca, Nid., 8, 42.1 tatra ślokāḥ /
Ca, Vim., 2, 19.1 tatra ślokaḥ /
Ca, Vim., 3, 49.1 tatra ślokāḥ /
Ca, Vim., 4, 13.1 tatra ślokau /
Ca, Vim., 5, 27.1 tatra ślokāḥ /
Ca, Vim., 7, 31.1 tatra ślokau /
Ca, Vim., 8, 22.1 tatra ślokau /
Ca, Vim., 8, 145.1 tatra ślokāḥ /
Ca, Vim., 8, 152.1 tatra ślokāḥ /
Ca, Śār., 2, 48.1 tatra ślokaḥ /
Ca, Śār., 3, 26.1 tatra ślokau /
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Śār., 4, 42.1 tatra ślokāḥ /
Ca, Śār., 5, 25.1 tatra ślokau /
Ca, Śār., 6, 31.1 tatra ślokāḥ /
Ca, Śār., 7, 19.1 tatra ślokau /
Ca, Śār., 8, 68.1 tatra ślokau /
Ca, Indr., 1, 27.1 tatra ślokaḥ /
Ca, Indr., 2, 23.1 tatra ślokaḥ /
Ca, Indr., 3, 7.1 tatra ślokaḥ /
Ca, Indr., 4, 27.1 tatra ślokaḥ /
Ca, Indr., 5, 47.1 tatra ślokaḥ /
Ca, Indr., 6, 25.1 tatra ślokaḥ /
Ca, Indr., 7, 32.1 tatra ślokaḥ /
Ca, Indr., 8, 27.1 tatra ślokaḥ /
Ca, Indr., 9, 23.1 tatra ślokau /
Ca, Indr., 10, 21.1 tatra ślokaḥ /
Ca, Indr., 11, 29.1 tatra ślokaḥ /
Ca, Cik., 3, 202.2 guḍūcyāmalakaṃ mustamardhaślokasamāpanāḥ //
Ca, Cik., 3, 346.1 tatra ślokaḥ /
Ca, Cik., 4, 110.1 tatra ślokau /
Ca, Cik., 5, 183.1 tatra ślokāḥ /
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
Mahābhārata
MBh, 1, 1, 61.3 idaṃ śatasahasrākhyaṃ ślokānāṃ puṇyakarmaṇām /
MBh, 1, 1, 214.29 ślokā ye bhārate vāpi kvacit kecid vyavasthitāḥ /
MBh, 1, 1, 214.31 tacchlokāṃśca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ /
MBh, 1, 2, 72.3 ślokānāṃ ca sahasraṃ ca pañcāśacchatam eva ca /
MBh, 1, 2, 74.3 ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā /
MBh, 1, 2, 74.4 ślokāśca caturāśītiḥ parvaṇyasmiṃstathaiva ca /
MBh, 1, 2, 96.1 sapta ślokasahasrāṇi tathā nava śatāni ca /
MBh, 1, 2, 96.2 ślokāśca caturāśītir dṛṣṭo grantho mahātmanā //
MBh, 1, 2, 104.1 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca /
MBh, 1, 2, 104.1 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca /
MBh, 1, 2, 104.2 ślokāścaikādaśa jñeyāḥ parvaṇyasmin prakīrtitāḥ //
MBh, 1, 2, 129.1 ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca /
MBh, 1, 2, 129.2 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 135.1 saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu /
MBh, 1, 2, 135.2 ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu /
MBh, 1, 2, 135.2 ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu /
MBh, 1, 2, 152.2 ślokānāṃ ṣaṭ sahasrāṇi tāvantyeva śatāni ca //
MBh, 1, 2, 153.1 ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā /
MBh, 1, 2, 159.1 pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca /
MBh, 1, 2, 159.2 ślokāśca caturāśītiḥ parvaṇyasmin prakīrtitāḥ /
MBh, 1, 2, 167.2 aṣṭau ślokasahasrāṇi tathā nava śatāni ca //
MBh, 1, 2, 168.1 ślokā nava tathaivātra saṃkhyātāstattvadarśinā /
MBh, 1, 2, 172.3 catvāryeva sahasrāṇi nava ślokaśatāni ca /
MBh, 1, 2, 172.4 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 177.1 saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate /
MBh, 1, 2, 177.2 trīṇi ślokasahasrāṇi dve śate viṃśatistathā /
MBh, 1, 2, 189.2 ślokāgram atra kathitaṃ śatānyaṣṭau tathaiva ca //
MBh, 1, 2, 190.1 ślokāśca saptatiḥ proktā yathāvad abhisaṃkhyayā /
MBh, 1, 2, 195.1 ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate /
MBh, 1, 2, 200.1 ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa /
MBh, 1, 2, 205.3 ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca //
MBh, 1, 2, 211.1 trīṇi ślokasahasrāṇi tāvantyeva śatāni ca /
MBh, 1, 2, 211.2 viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 219.1 sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca /
MBh, 1, 2, 219.1 sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca /
MBh, 1, 2, 219.2 ṣaḍ eva ca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 229.2 adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam /
MBh, 1, 2, 229.3 ślokānāṃ viṃśatiścaiva saṃkhyātā tattvadarśinā //
MBh, 1, 2, 231.1 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā /
MBh, 1, 2, 231.2 viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā //
MBh, 1, 2, 232.24 ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ /
MBh, 1, 2, 232.25 nava ślokāstathaivānye saṃkhyātāḥ paramarṣiṇā //
MBh, 1, 2, 233.26 daśaślokasahasrāṇi viṃśacchlokaśatāni ca /
MBh, 1, 2, 233.26 daśaślokasahasrāṇi viṃśacchlokaśatāni ca /
MBh, 1, 2, 233.30 aṣṭādaśasahasrāṇi ślokānāṃ kīrtitāni vai /
MBh, 1, 2, 233.31 aṣṭādaśasahasrāṇi ślokānāṃ ca śataṃ tathā /
MBh, 1, 2, 233.32 ślokāśca caturāśītir harivaṃśe prakīrtitāḥ /
MBh, 1, 2, 233.40 ślokānāṃ ca sahasrāṇi daśa trīṇi śatāni ca /
MBh, 1, 2, 233.45 ślokānāṃ ca sahasrāṇi navatir daśa eva ca /
MBh, 1, 2, 233.46 eṣā vai parvaṇāṃ saṃkhyā ślokā granthe yathākramam /
MBh, 1, 3, 138.3 praviśya ca nāgān astuvad ebhiḥ ślokaiḥ //
MBh, 1, 56, 13.1 idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām /
MBh, 1, 56, 13.6 ślokānāṃ tu sahasrāṇi navatiśca daśaiva ca /
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā /
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā /
MBh, 1, 90, 29.3 tatra ślokau bhavataḥ //
MBh, 3, 2, 19.2 ātmavyavasthānakarā gītāḥ ślokā mahātmanā //
MBh, 3, 64, 9.2 sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha //
MBh, 3, 64, 14.2 niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati //
MBh, 3, 86, 19.2 purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira //
MBh, 3, 88, 15.2 imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ //
MBh, 3, 134, 19.4 etāvad uktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ /
MBh, 3, 190, 34.2 ślokau cātra bhavataḥ /
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 5, 62, 10.2 ślokenānena kauravya papraccha sa munistadā //
MBh, 5, 178, 23.2 maruttena mahābuddhe gītaḥ śloko mahātmanā //
MBh, 7, 118, 48.1 api cāyaṃ purā gītaḥ śloko vālmīkinā bhuvi /
MBh, 9, 53, 33.3 viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ //
MBh, 9, 57, 12.2 ślokastattvārthasahitastanme nigadataḥ śṛṇu //
MBh, 10, 1, 50.2 ślokau nyāyam avekṣadbhistattvārthaṃ tattvadarśibhiḥ //
MBh, 12, 56, 23.1 manunā cāpi rājendra gītau ślokau mahātmanā /
MBh, 12, 56, 28.1 ślokau cośanasā gītau purā tāta maharṣiṇā /
MBh, 12, 56, 38.1 bārhaspatye ca śāstre vai ślokā viniyatāḥ purā /
MBh, 12, 57, 2.1 bhagavān uśanā cāha ślokam atra viśāṃ pate /
MBh, 12, 57, 6.1 maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ /
MBh, 12, 57, 40.1 ślokaścāyaṃ purā gīto bhārgaveṇa mahātmanā /
MBh, 12, 57, 43.1 prācetasena manunā ślokau cemāvudāhṛtau /
MBh, 12, 58, 13.2 rājadharmasya yanmūlaṃ ślokāṃścātra nibodha me //
MBh, 12, 69, 69.1 asmin arthe ca yau ślokau gītāvaṅgirasā svayam /
MBh, 12, 184, 9.2 bhavati cātra ślokaḥ /
MBh, 12, 184, 12.2 bhavati cātra ślokaḥ /
MBh, 12, 184, 14.2 ślokau cātra bhavataḥ /
MBh, 12, 322, 36.1 kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam /
MBh, 12, 329, 8.5 api cātra sanatkumāragītāḥ ślokā bhavanti //
MBh, 13, 46, 11.2 videharājaduhitā cātra ślokam agāyata //
MBh, 13, 69, 30.2 vāsudeva imaṃ ślokaṃ jagāda kurunandana //
MBh, 18, 5, 46.2 ślokaiścaturbhirbhagavān putram adhyāpayacchukam //
Rāmāyaṇa
Rām, Bā, 2, 17.2 śokārtasya pravṛtto me śloko bhavatu nānyathā //
Rām, Bā, 2, 29.2 śloka eva tvayā baddho nātra kāryā vicāraṇā //
Rām, Bā, 2, 34.2 kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām //
Rām, Bā, 2, 38.1 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ /
Rām, Bā, 2, 39.2 so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ //
Rām, Bā, 2, 41.2 samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ //
Rām, Bā, 4, 16.1 aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ /
Rām, Ki, 33, 11.1 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ /
Rām, Yu, 10, 6.1 śrūyante hastibhir gītāḥ ślokāḥ padmavane kvacit /
Rām, Yu, 101, 34.2 ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama //
Śvetāśvataropaniṣad
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
Agnipurāṇa
AgniPur, 18, 4.2 ślokaṃ papāṭha hy uśanā vṛddhiṃ dṛṣṭvā sa tasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 57.2 saptaitān payasā yogān ardhaślokasamāpanān //
AHS, Cikitsitasthāna, 1, 50.2 dhātrīmustāmṛtākṣaudram ardhaślokasamāpanāḥ //
AHS, Cikitsitasthāna, 3, 47.2 kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ //
AHS, Cikitsitasthāna, 9, 64.1 ardhaślokaiḥ smṛtā yogāḥ sakṣaudrās taṇḍulāmbunā /
AHS, Utt., 11, 44.1 kuryād añjanayogau vā ślokārdhagaditāvimau /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 131.2 bandinaḥ paṭhataḥ ślokam uccakair uccarann iti //
BKŚS, 20, 67.1 athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ /
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 32.0 iyamidānīmācāryaviṣṇuguptena mauryārthe ṣaḍbhiḥ ślokasahasraiḥ saṃkṣiptā //
Divyāvadāna
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Harivaṃśa
HV, 2, 12.2 devāsurāṇām ācāryaḥ ślokam apy uśanā jagau //
HV, 17, 11.1 idaṃ ca vākyasaṃdarbhaślokam ekam udāhṛtam /
HV, 18, 30.1 imaṃ ślokaṃ mahārthaṃ tvaṃ rājānaṃ sahamantriṇam /
HV, 19, 13.2 ślokaṃ so 'dhītya putrebhyaḥ kṛtakṛtya ivābhavat //
HV, 19, 14.2 na dadarśāntaraṃ cāpi ślokaṃ śrāvayituṃ tadā //
HV, 19, 17.2 śrāvayāmāsa rājānaṃ ślokaṃ taṃ sacivau ca tau //
Kāmasūtra
KāSū, 1, 1, 13.93 sapādaṃ ślokasahasram /
KāSū, 1, 2, 38.1 bhavanti cātra ślokāḥ /
KāSū, 1, 5, 28.1 bhavati cātra ślokaḥ /
KāSū, 2, 3, 30.1 bhavati cātra ślokaḥ /
KāSū, 2, 6, 47.1 bhavataścātra ślokau /
KāSū, 2, 7, 29.1 bhavanti cātra ślokāḥ /
KāSū, 2, 8, 21.1 bhavanti cātra ślokāḥ /
KāSū, 2, 9, 28.1 bhavanti cātra ślokāḥ /
KāSū, 2, 10, 25.1 bhavanti cātra ślokāḥ /
KāSū, 3, 1, 17.1 bhavanti cātra ślokāḥ /
KāSū, 3, 2, 21.1 bhavanti cātra ślokāḥ /
KāSū, 3, 3, 6.1 bhavataścātra ślokau /
KāSū, 4, 2, 64.1 bhavanti cātra ślokāḥ /
KāSū, 5, 1, 17.1 ślokāvatra bhavataḥ /
KāSū, 5, 2, 11.1 ślokāvatra bhavataḥ /
KāSū, 5, 3, 14.1 bhavanti cātra ślokāḥ /
KāSū, 5, 4, 22.1 bhavanti cātra ślokāḥ /
KāSū, 5, 5, 20.1 ślokāvatra bhavataḥ /
KāSū, 6, 1, 13.1 bhavanti cātra ślokāḥ /
KāSū, 6, 2, 9.1 bhavataścātra ślokau /
KāSū, 6, 3, 10.1 bhavataścātra ślokau /
KāSū, 6, 4, 20.1 bhavanti cātra ślokāḥ /
KāSū, 6, 5, 33.1 bhavanti cātra ślokāḥ /
KāSū, 6, 6, 26.1 bhavataścātra ślokau /
Kāvyālaṃkāra
KāvyAl, 1, 30.1 anibaddhaṃ punargāthāślokamātrādi tat punaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 23.2 bhavanti ṣaṭsahasrāṇi ślokānāmatra saṃkhyayā //
KūPur, 1, 6, 4.1 imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati /
KūPur, 1, 23, 37.1 tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
KūPur, 1, 24, 43.3 dvādaśaiva sahasrāṇi ślokānāṃ puruṣottama //
Liṅgapurāṇa
LiPur, 1, 9, 58.2 kvacicchrute tadarthena ślokabandhaṃ karoti saḥ //
LiPur, 1, 69, 5.1 tasya babhruriti khyātaḥ puṇyaśloko nṛpottamaḥ /
LiPur, 1, 70, 118.2 imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati //
LiPur, 2, 24, 28.1 mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ //
Matsyapurāṇa
MPur, 44, 19.1 atrānuvaṃśaśloko'yaṃ gītas tasminpurābhavat /
MPur, 44, 67.1 imāṃścodāharantyatra ślokānprati tamāhukam /
MPur, 50, 42.2 idaṃ codāharantyatra ślokaṃ prati mahābhiṣak //
MPur, 50, 88.1 atrānuvaṃśaśloko'yaṃ gīto vipraiḥ purātanaiḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 33.2 śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu //
Nāṭyaśāstra
NāṭŚ, 6, 32.15 atrānuvaṃśyau ślokau bhavataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 8, 15.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 17, 23.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 20, 33.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 23, 8.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 33, 9.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 37, 17.0 śloko nirvacanaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 47.2 sacchlokair aṣṭabhir yena pañcārthābdhiḥ pradarśitaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 1, 35.1 bhavanti cātra ślokāḥ /
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 22, 9.1 ślokau cātra bhavataḥ /
Su, Śār., 1, 21.1 ślokau cātra bhavataḥ /
Su, Śār., 5, 50.1 ślokau cātra bhavataḥ /
Su, Śār., 10, 62.2 vatsaite sapta yogāḥ syurardhaślokasamāpanāḥ /
Su, Śār., 10, 70.1 catvāro 'bhihitāḥ prāśāḥ ślokārdheṣu caturṣvapi /
Su, Utt., 12, 30.2 kuryādañjanayogau vā samyak ślokārdhikāvimau //
Su, Utt., 19, 17.2 vaktuṃ niravaśeṣeṇa ślokānāmayutairapi //
Su, Utt., 40, 45.2 prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime //
Su, Utt., 40, 62.2 etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ //
Su, Utt., 42, 61.1 kuryādariṣṭān sarvāṃśca ślokasthāne yatheritān /
Su, Utt., 42, 72.2 uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān //
Su, Utt., 51, 35.1 pañca ślokārdhikāstvete lehā ye samyagīritāḥ /
Su, Utt., 65, 5.1 bhavanti cātra ślokāḥ /
Su, Utt., 65, 30.2 yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti //
Su, Utt., 65, 31.2 yathā cikitsiteṣu brūyāt ślokasthāne yadīritam iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 34.2, 1.5 devānāṃ mānuṣāṇāṃ ca vāg vadati ślokādīn uccārayati /
Viṣṇupurāṇa
ViPur, 1, 4, 5.1 imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati /
ViPur, 1, 12, 97.2 devāsurāṇām ācāryaḥ ślokam atrośanā jagau //
ViPur, 3, 14, 21.1 pitṛgītāṃstathaivātraślokāṃstāṃśca śṛṇuṣva me /
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 40.1 śloko 'py atra gīyate /
ViPur, 4, 2, 7.1 atrāyaṃ ślokaḥ /
ViPur, 4, 2, 36.1 bhavati cātra ślokaḥ /
ViPur, 4, 3, 10.1 atra ca ślokaḥ /
ViPur, 4, 8, 16.0 tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate //
ViPur, 4, 10, 5.1 atrānuvaṃśaśloko bhavati //
ViPur, 4, 11, 3.1 atra ślokaḥ //
ViPur, 4, 11, 15.1 tasya ca śloko 'dyāpi gīyate //
ViPur, 4, 12, 12.1 tasyāyam adyāpi jyāmaghasya śloko gīyate //
ViPur, 4, 13, 4.1 tayoś cāyaṃ śloko gīyate //
ViPur, 4, 15, 44.1 yato hi ślokāvimāvatra caritārthau //
ViPur, 4, 19, 11.1 yannāmaheturdevaiḥ śloko gīyate //
ViPur, 4, 19, 17.1 tasyāpi nāmanirvacanaślokaḥ paṭhyate //
ViPur, 4, 20, 12.1 ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate //
ViPur, 4, 21, 17.1 atrāyaṃ ślokaḥ //
ViPur, 4, 22, 12.1 atrānuvaṃśaślokaḥ //
ViPur, 4, 24, 126.1 maitreya pṛthivīgītāḥ ślokāś cātra nibodha tān /
ViPur, 4, 24, 136.2 ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ /
ViPur, 5, 1, 1.3 ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ /
Viṣṇusmṛti
ViSmṛ, 79, 23.1 atra ca śloko bhavati //
Yājñavalkyasmṛti
YāSmṛ, 3, 189.2 ślokāḥ sūtrāṇi bhāṣyāṇi yacca kiṃcana vāṅmayam //
YāSmṛ, 3, 332.1 ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 5.2 phalam api tad eva dṛṣṭaṃ gargādyais tatra ca ślokāḥ //
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 187.1 ślokaḥ kīrtiryaśo 'bhikhyā samājñā ruśatī punaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 16.1 ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ /
BhāgPur, 1, 1, 19.1 vayaṃ tu na vitṛpyāma uttamaślokavikrame /
BhāgPur, 1, 11, 21.2 gāyanti cottamaślokacaritānyadbhutāni ca //
BhāgPur, 1, 12, 19.2 apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ /
BhāgPur, 1, 18, 4.1 nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam /
BhāgPur, 3, 19, 34.1 anyeṣāṃ puṇyaślokānām uddāmayaśasāṃ satām /
BhāgPur, 3, 28, 18.1 kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram /
BhāgPur, 4, 12, 40.2 ātodyaṃ vitudañślokānsatre 'gāyatpracetasām //
BhāgPur, 11, 2, 4.3 kṛpaṇānāṃ yathā pitror uttamaślokavartmanām //
Garuḍapurāṇa
GarPur, 1, 48, 61.1 rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam /
Hitopadeśa
Hitop, 0, 10.4 sa bhūpatir ekadā kenāpi pāṭhyamānaṃ ślokadvayaṃ śuśrāva /
Hitop, 1, 2.5 yasyāyam ādyaḥ ślokaḥ /
Hitop, 2, 1.4 yasyāyam ādyaḥ ślokaḥ /
Hitop, 3, 1.4 vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ /
Hitop, 4, 1.5 yasyāyam ādyaḥ ślokaḥ /
Kathāsaritsāgara
KSS, 1, 7, 1.2 tatra ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam //
Kālikāpurāṇa
KālPur, 56, 67.1 vadecchlokasahasrāṇi bhavecchrutidharastathā /
Kṛṣiparāśara
KṛṣiPar, 1, 228.1 tataśca harṣitāḥ sarve mantraṃ ślokacatuṣṭayam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 5.0 atha nirvarṇitopasaṃhārāya vyākhyeyopakṣepāya cāyaṃ ślokaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
NiSaṃ zu Su, Sū., 1, 25.3, 1.0 ityādiślokena svarūpamāha viśiṣṭakāryotpāda guṇaviśeṣākrāntānām nirdiśannāha strīpuṃnapuṃsakalakṣaṇāni garbhāśayāprāptiṃ śukraśoṇitaśuddhyanantaraṃ copadiśannāha sāmarthyādviṣamānnahetavaḥ mānasāstvityādi //
NiSaṃ zu Su, Sū., 24, 12.3, 1.0 yoṣitāṃ vikāraparimāṇaṃ nirdiśannāha ityāha sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ cetyādi //
NiSaṃ zu Su, Sū., 14, 10.2, 7.1 pūrvokta tasmād evārthaḥ annād evārthaḥ ślokābhyāṃ rasībhūtaṃ kathyate /
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
Rasamañjarī
RMañj, 6, 112.1 puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ /
Rasendracintāmaṇi
RCint, 8, 2.0 tatraślokacatuṣṭayaṃ prāgadhigantavyam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 1.0 ślokatrayam api spaṣṭam //
RAdhyṬ zu RAdhy, 18.1, 1.0 sārdhaślokaḥ spaṣṭaḥ //
RAdhyṬ zu RAdhy, 25.2, 1.0 aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva //
RAdhyṬ zu RAdhy, 30.2, 1.0 ślokapañcakaṃ spaṣṭam //
RAdhyṬ zu RAdhy, 38.1, 1.0 sārdhaślokadvayaṃ spaṣṭam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.1 tathāca rasasya parabrahmaṇā sāmyamiti pratipādakaḥ ślokaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 17.0 atra vyākhyāne sahārādhakacittena iti pūrvaślokena yojyam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Tantrasāra
TantraS, 5, 12.0 iti saṃgrahaślokāḥ //
TantraS, Viṃśam āhnikam, 16.0 iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet //
Tantrāloka
TĀ, 3, 225.1 ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ /
TĀ, 26, 66.1 iti ślokatrayopāttamarthamantarvibhāvayan /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
Ānandakanda
ĀK, 1, 15, 632.2 sakṛcchrutaṃ ślokaśataṃ sahasramapi dhārayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 8.0 tasmiṃśca ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānātmake 'bhidhātavye nikhilatantrapradhānārthābhidhāya //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
Śukasaptati
Śusa, 5, 23.1 paribhāvyastvayā rājan ślokārtho 'yaṃ sadā hṛdi /
Śusa, 5, 24.2 ślokārthe prastutārthe ca matsyānāṃ hasanaṃ budhāḥ /
Śusa, 6, 1.3 śuka āha nṛpaḥ ślokārtham ajānan na nidrāṃ lebhe /
Śusa, 6, 2.1 rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha bālike ślokārtho na jñāto mayā /
Śusa, 6, 12.14 idaṃ ślokaṃ svayameva vicintaya /
Śusa, 8, 4.1 atha cet jñātena ślokārthena prayojanaṃ tadā kalye svayameva jñāpayiṣyāmi /
Śyainikaśāstra
Śyainikaśāstra, 3, 4.2 asmin arthe purā ślokā yathā dvaipāyanoditāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 12.0 kecidamuṃ ślokaṃ na paṭhanti bahusthāneṣvapracāratvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.1 eke vahnimāndyapraśāntaye ityasyānte tadanupānaślokamekaṃ paṭhanti mānayanti ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 5.0 kecid anupānārthaṃ ślokamekaṃ paṭhanti //
Haribhaktivilāsa
HBhVil, 1, 119.1 sahasranāmastotrādau ślokaughāḥ santi cedṛśāḥ /
HBhVil, 3, 31.1 ślokatrayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ /
HBhVil, 3, 149.1 paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ /
Janmamaraṇavicāra
JanMVic, 1, 42.0 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 1.0 pūrvaśloke sūtalohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi //
MuA zu RHT, 3, 13.2, 8.0 ślokadvayānvayasambandhād yugmam //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 5, 12.2, 19.0 iti pañcabhiḥ ślokaiḥ kulakam //
MuA zu RHT, 5, 26.2, 10.0 ślokatrayasaṃbandhādviśeṣakam //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 52.2, 3.0 ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti ślokārthaḥ //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 81.2 etat pārāśaraṃ śāstraṃ ślokānāṃ śatapañcakaṃ /
Rasakāmadhenu
RKDh, 1, 5, 94.1 pratyekaṃ ślokapādaikaṃ kalpitaṃ bījamatra vai /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 3.0 pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 53.2, 1.0 pūrvaśloke pataṅgī ityuktam ataḥ tāmeva vivṛṇoti rañjitāditi //
RRSBoṬ zu RRS, 9, 43.2, 3.0 atrisaṃhitāyām etacchlokānantaram asyaivāparāṃśaḥ paṭhitaḥ tadyathā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 9, 64.3, 7.0 yantrasyādhastācca cullyāṃ vahniṃ prajvālayedityantimaślokena saṃbandho bodhyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 32.2 ślokānāṃ daśasāhasraṃ nānāpuṇyakathāyutam //
SkPur (Rkh), Revākhaṇḍa, 51, 44.2 rudrān puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam //
SkPur (Rkh), Revākhaṇḍa, 103, 160.1 śrūyate mānave śāstre śloko gīto maharṣibhiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 27.1 ravivāre ślokam imaṃ likhitvā śirasi nyaset /