Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyopaniṣad
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Hitopadeśa
Mṛgendraṭīkā
Rasādhyāyaṭīkā
Sarvadarśanasaṃgraha
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
Aitareyabrāhmaṇa
AB, 8, 21, 13.0 tad apy eṣa śloko 'bhigītaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 53, 1.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ samānānām uttamaśloko astu //
AVP, 5, 14, 1.1 bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha /
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 23.1 athaiṣa śloko bhavati yataś codeti sūryo 'staṃ yatra ca gacchatīti /
BĀU, 2, 2, 3.1 tad eṣa śloko bhavati /
BĀU, 4, 4, 6.1 tad eṣa śloko bhavati /
BĀU, 4, 4, 7.1 tad eṣa śloko bhavati /
Chāndogyopaniṣad
ChU, 2, 21, 3.1 tad eṣa ślokaḥ /
ChU, 3, 11, 1.2 tad eṣa ślokaḥ //
ChU, 5, 2, 8.1 tad eṣa ślokaḥ /
ChU, 5, 10, 8.5 tad eṣa ślokaḥ //
ChU, 5, 24, 4.3 tad eṣa ślokaḥ //
ChU, 7, 26, 2.1 tad eṣa ślokaḥ /
ChU, 8, 6, 6.1 tad eṣa ślokaḥ /
Gopathabrāhmaṇa
GB, 1, 1, 12, 10.0 athāpy eṣa prākrīḍitaḥ ślokaḥ pratyabhivadati //
GB, 1, 1, 23, 25.0 śloke ślokaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 5.1 tad eṣa ślokaḥ /
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām /
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
Jaiminīyabrāhmaṇa
JB, 1, 258, 1.0 tasyaiṣa ślokaḥ //
Kauśikasūtra
KauśS, 9, 6, 12.1 tad api śloko vadati /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 11, 2, 4.0 svaraś ca me ślokaś ca me //
Taittirīyopaniṣad
TU, 2, 1, 3.15 tadapyeṣa śloko bhavati //
TU, 2, 2, 1.25 tadapyeṣa śloko bhavati //
TU, 2, 3, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 4, 1.13 tadapyeṣa śloko bhavati //
TU, 2, 5, 1.15 tadapyeṣa śloko bhavati //
TU, 2, 6, 1.16 tadapyeṣa śloko bhavati //
TU, 2, 7, 1.10 tadapyeṣa śloko bhavati //
TU, 2, 8, 5.7 tadapyeṣa śloko bhavati //
Vaitānasūtra
VaitS, 3, 9, 20.1 tatra ślokaḥ /
VaitS, 3, 10, 4.1 tatra ślokaḥ /
VaitS, 3, 10, 11.1 tatra ślokaḥ /
VaitS, 6, 1, 15.1 tad etacchloko 'bhivadati /
Vasiṣṭhadharmasūtra
VasDhS, 17, 17.1 tatra ślokaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 10, 5, 2, 4.1 tad eṣa śloko bhavaty antaram mṛtyor amṛtam iti /
ŚBM, 10, 5, 2, 4.12 etad eṣa śloko bhavati //
ŚBM, 10, 5, 2, 18.1 tad eṣa śloko bhavaty anne bhāty apaśrito rasānāṃ saṃkṣare 'mṛta iti /
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 5.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ sajātānām uttamaśloko astu //
Ṛgveda
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 4, 23, 8.2 ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ //
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 10, 12, 5.2 mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti //
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 159, 3.2 utāham asmi saṃjayā patyau me śloka uttamaḥ //
Carakasaṃhitā
Ca, Sū., 2, 34.1 tatra ślokaḥ /
Ca, Sū., 3, 30.1 tatra ślokaḥ /
Ca, Sū., 6, 51.1 tatra ślokaḥ /
Ca, Sū., 13, 100.1 tatra ślokaḥ /
Ca, Sū., 23, 40.1 tatra ślokaḥ /
Ca, Sū., 25, 51.1 tatra ślokaḥ /
Ca, Sū., 29, 14.1 tatra ślokaḥ /
Ca, Nid., 3, 18.1 tatra ślokaḥ /
Ca, Nid., 5, 16.1 tatra ślokaḥ /
Ca, Nid., 6, 17.1 tatra ślokaḥ /
Ca, Nid., 7, 24.1 tatra ślokaḥ /
Ca, Vim., 2, 19.1 tatra ślokaḥ /
Ca, Śār., 2, 48.1 tatra ślokaḥ /
Ca, Indr., 1, 27.1 tatra ślokaḥ /
Ca, Indr., 2, 23.1 tatra ślokaḥ /
Ca, Indr., 3, 7.1 tatra ślokaḥ /
Ca, Indr., 4, 27.1 tatra ślokaḥ /
Ca, Indr., 5, 47.1 tatra ślokaḥ /
Ca, Indr., 6, 25.1 tatra ślokaḥ /
Ca, Indr., 7, 32.1 tatra ślokaḥ /
Ca, Indr., 8, 27.1 tatra ślokaḥ /
Ca, Indr., 10, 21.1 tatra ślokaḥ /
Ca, Indr., 11, 29.1 tatra ślokaḥ /
Ca, Cik., 3, 346.1 tatra ślokaḥ /
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
Mahābhārata
MBh, 3, 86, 19.2 purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira //
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 5, 178, 23.2 maruttena mahābuddhe gītaḥ śloko mahātmanā //
MBh, 7, 118, 48.1 api cāyaṃ purā gītaḥ śloko vālmīkinā bhuvi /
MBh, 9, 57, 12.2 ślokastattvārthasahitastanme nigadataḥ śṛṇu //
MBh, 12, 57, 6.1 maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ /
MBh, 12, 57, 40.1 ślokaścāyaṃ purā gīto bhārgaveṇa mahātmanā /
MBh, 12, 184, 9.2 bhavati cātra ślokaḥ /
MBh, 12, 184, 12.2 bhavati cātra ślokaḥ /
Rāmāyaṇa
Rām, Bā, 2, 17.2 śokārtasya pravṛtto me śloko bhavatu nānyathā //
Rām, Bā, 2, 29.2 śloka eva tvayā baddho nātra kāryā vicāraṇā //
Rām, Ki, 33, 11.1 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ /
Rām, Yu, 101, 34.2 ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama //
Śvetāśvataropaniṣad
ŚvetU, 2, 5.1 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūrāḥ /
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Kāmasūtra
KāSū, 1, 5, 28.1 bhavati cātra ślokaḥ /
KāSū, 2, 3, 30.1 bhavati cātra ślokaḥ /
Kūrmapurāṇa
KūPur, 1, 23, 37.1 tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
Liṅgapurāṇa
LiPur, 1, 69, 5.1 tasya babhruriti khyātaḥ puṇyaśloko nṛpottamaḥ /
LiPur, 2, 24, 28.1 mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ //
Matsyapurāṇa
MPur, 44, 19.1 atrānuvaṃśaśloko'yaṃ gītas tasminpurābhavat /
MPur, 50, 88.1 atrānuvaṃśaśloko'yaṃ gīto vipraiḥ purātanaiḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 33.2 śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 8, 15.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 17, 23.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 20, 33.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 23, 8.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 33, 9.0 atra śloko nirvacanaḥ //
PABh zu PāśupSūtra, 5, 37, 17.0 śloko nirvacanaḥ //
Viṣṇupurāṇa
ViPur, 4, 1, 40.1 śloko 'py atra gīyate /
ViPur, 4, 2, 7.1 atrāyaṃ ślokaḥ /
ViPur, 4, 2, 36.1 bhavati cātra ślokaḥ /
ViPur, 4, 3, 10.1 atra ca ślokaḥ /
ViPur, 4, 8, 16.0 tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate //
ViPur, 4, 10, 5.1 atrānuvaṃśaśloko bhavati //
ViPur, 4, 11, 3.1 atra ślokaḥ //
ViPur, 4, 11, 15.1 tasya ca śloko 'dyāpi gīyate //
ViPur, 4, 12, 12.1 tasyāyam adyāpi jyāmaghasya śloko gīyate //
ViPur, 4, 13, 4.1 tayoś cāyaṃ śloko gīyate //
ViPur, 4, 19, 11.1 yannāmaheturdevaiḥ śloko gīyate //
ViPur, 4, 19, 17.1 tasyāpi nāmanirvacanaślokaḥ paṭhyate //
ViPur, 4, 20, 12.1 ayaṃ ca tasya ślokaḥ pṛthivyāṃ gīyate //
ViPur, 4, 21, 17.1 atrāyaṃ ślokaḥ //
ViPur, 4, 22, 12.1 atrānuvaṃśaślokaḥ //
Viṣṇusmṛti
ViSmṛ, 79, 23.1 atra ca śloko bhavati //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 187.1 ślokaḥ kīrtiryaśo 'bhikhyā samājñā ruśatī punaḥ /
Hitopadeśa
Hitop, 1, 2.5 yasyāyam ādyaḥ ślokaḥ /
Hitop, 2, 1.4 yasyāyam ādyaḥ ślokaḥ /
Hitop, 3, 1.4 vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ /
Hitop, 4, 1.5 yasyāyam ādyaḥ ślokaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 5.0 atha nirvarṇitopasaṃhārāya vyākhyeyopakṣepāya cāyaṃ ślokaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 1.0 sārdhaślokaḥ spaṣṭaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.1 tathāca rasasya parabrahmaṇā sāmyamiti pratipādakaḥ ślokaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 160.1 śrūyate mānave śāstre śloko gīto maharṣibhiḥ /