Occurrences

Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āryāsaptaśatī
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 22.0 śvabhyaḥ śvapacebhyaś ca vayobhyaś cāvaped bhūmau //
Mahābhārata
MBh, 3, 2, 57.1 śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi /
MBh, 7, 157, 8.1 yathā varāhasya śunaśca yudhyatos tayor abhāve śvapacasya lābhaḥ /
MBh, 12, 136, 86.2 chinddhi pāśān amitraghna purā śvapaca eti saḥ //
MBh, 12, 137, 36.3 anyonyasya ca viśvāsaḥ śvapacena śuno yathā //
MBh, 12, 139, 27.1 sa kadācit paripatañ śvapacānāṃ niveśanam /
MBh, 12, 139, 64.1 śvapaca uvāca /
MBh, 12, 139, 66.1 śvapaca uvāca /
MBh, 12, 139, 68.1 śvapaca uvāca /
MBh, 12, 139, 70.1 śvapaca uvāca /
MBh, 12, 139, 72.1 śvapaca uvāca /
MBh, 12, 139, 74.1 śvapaca uvāca /
MBh, 12, 139, 77.1 śvapaca uvāca /
MBh, 12, 139, 79.1 śvapaca uvāca /
MBh, 12, 139, 81.1 śvapaca uvāca /
MBh, 12, 139, 83.1 śvapaca uvāca /
MBh, 12, 139, 85.1 śvapaca uvāca /
MBh, 12, 139, 87.1 śvapaca uvāca /
MBh, 13, 3, 8.2 putrāḥ pañcaśatāścāpi śaptāḥ śvapacatāṃ gatāḥ //
MBh, 13, 91, 43.1 caṇḍālaśvapacau varjyau nivāpe samupasthite /
MBh, 13, 100, 22.1 śvabhyaśca śvapacebhyaśca vayobhyaścāvaped bhuvi /
Manusmṛti
ManuS, 10, 51.1 caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ /
Saundarānanda
SaundĀ, 8, 44.1 śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 14.1 śvapacāviva vijñeyau tāvaniścitakāriṇau /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.1 iti kanyāvacaḥ śrutvā duḥśravaṃ śvapacair api /
Kātyāyanasmṛti
KātySmṛ, 1, 681.2 cāṇḍālaśvapacādīnāṃ samūho gulma ucyate //
Kūrmapurāṇa
KūPur, 2, 18, 108.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 105.1 tatrāpi śvapacādibhyastathaivānnāpavarjanam //
Viṣṇusmṛti
ViSmṛ, 67, 26.1 śvakākaśvapacānāṃ bhuvi nirvapet //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 7.1 aho bata śvapaco 'to garīyān yaj jihvāgre vartate nāma tubhyam /
Bhāratamañjarī
BhāMañj, 1, 834.2 nijajīvitarakṣāyai hanyātkaḥ śvapacaṃ vinā //
BhāMañj, 13, 592.2 viśvāmitro 'tha vicarannavāpa śvapacālayam //
Garuḍapurāṇa
GarPur, 1, 50, 72.1 śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
Āryāsaptaśatī
Āsapt, 2, 30.2 śvapacaghaṭakarparāṅkā tvaṃ kila phalitāpi viphalaiva //
Haribhaktivilāsa
HBhVil, 1, 112.3 svamātaraṃ parityajya śvapacīṃ vandate hi saḥ //
Janmamaraṇavicāra
JanMVic, 1, 159.2 tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 95, 4.2 brāhmaṇaṃ śvapacaṃ caiva tatra prīto janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 15.1 yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet /