Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Kauśikasūtra
Ṛgveda
Mahābhārata
Saundarānanda
Liṅgapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 18, 3, 55.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 25.1 yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat /
Kauśikasūtra
KauśS, 13, 3, 1.1 atha yatraitāni yakṣāṇi dṛśyante tad yathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 3, 3.1 yan markaṭaḥ śvāpado vāyaso yadīdaṃ rāṣṭraṃ jātavedaḥ patāti puruṣarakṣasaṃ iṣiraṃ yat patāti /
Ṛgveda
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
Mahābhārata
MBh, 13, 112, 89.1 māse caturthe samprāpte śvāpadaḥ samprajāyate /
MBh, 13, 112, 89.2 śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca //
Saundarānanda
SaundĀ, 16, 73.2 heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena //
Liṅgapurāṇa
LiPur, 1, 70, 242.1 śvāpado dvikhuro hastī vānarāḥ pakṣipañcamāḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 52.1 śvāpado dvikhuro hastī vānaraḥ pakṣipañcamāḥ /
Kathāsaritsāgara
KSS, 2, 1, 60.1 citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare /