Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 10.1 atho sarvaṃ śvāpadaṃ makṣikā tṛpyatu krimiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 1.1 nainaṃ vyāghro na vṛko na dvīpī na śvāpadaṃ hiṃsati kiṃcanainam /
Mahābhārata
MBh, 12, 28, 25.1 vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam /
Garuḍapurāṇa
GarPur, 1, 4, 33.2 śvāpadaṃ dvikhuraṃ hastivānarāḥ pakṣipañcamāḥ //