Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rājanighaṇṭu
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 5, 13, 9.1 karṇā śvāvit tad abravīd girer avacarantikā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 5.0 bhakṣyāḥ śvāvidgodhāśaśaśalyakakacchapakhaḍgāḥ khaḍgavarjāḥ pañca pañcanakhāḥ //
Gautamadharmasūtra
GautDhS, 2, 8, 27.1 pañcanakhāś cāśalyakaśaśaśvāvidgodhākhaḍgakacchapāḥ //
Kauśikasūtra
KauśS, 4, 5, 11.0 navamyā śvāvitpurīṣam //
Vasiṣṭhadharmasūtra
VasDhS, 14, 38.1 śvāvicchalyakaśaśakacchapagodhāḥ pañcanakhānāṃ bhakṣyāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 37.0 pañcanakhānāṃ godhākacchapaśvāviṭśalyakakhaḍgaśaśapūtikhaṣavarjam //
Arthaśāstra
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 32.1 etenaiva kalpena śvāvidhaḥ śalyakaṃ trikālaṃ triśvetam asaṃkīrṇa ādahane nikhānayet //
ArthaŚ, 14, 3, 37.2 śvāvidhaḥ śalyakaṃ caitat triśvetaṃ brahmanirmitam //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 50.1 tanmadhye śvāvidhaḥ śalyakena viddhvā yatraitena mantreṇa nikhanyate tat sarvaṃ prasvāpayati //
Carakasaṃhitā
Ca, Sū., 27, 38.2 kadalī nakulaḥ śvāviditi bhūmiśayāḥ smṛtāḥ //
Mahābhārata
MBh, 1, 133, 22.2 śvāviccharaṇam āsādya pramucyeta hutāśanāt //
MBh, 6, 78, 55.2 śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata //
MBh, 7, 44, 20.2 ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva //
MBh, 7, 48, 6.2 śarācitāṅgaḥ saubhadraḥ śvāvidvat pratyadṛśyata //
MBh, 7, 106, 45.2 samācitatanuṃ saṃkhye śvāvidhaṃ śalalair iva //
MBh, 7, 137, 12.2 śvāvidhāviva rājendra vyadṛṣyetāṃ śarakṣatau //
MBh, 7, 141, 20.2 vyakāśata mahārāja śvāvicchalalito yathā //
MBh, 7, 143, 16.2 vyabhrājetāṃ mahārāja śvāvidhau śalalair iva //
MBh, 7, 150, 51.2 so 'dṛśyata muhūrtena śvāvicchalalito yathā //
MBh, 9, 43, 27.1 śvāvicchalyakagodhānāṃ kharaiḍakagavāṃ tathā /
MBh, 13, 119, 9.1 śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 14, 75, 13.2 tasthau śarair vitunnāṅgaḥ śvāvicchalalito yathā //
Manusmṛti
ManuS, 5, 18.1 śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃs tathā /
ManuS, 12, 65.2 śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ //
Rāmāyaṇa
Rām, Ki, 17, 34.2 śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ //
Amarakośa
AKośa, 2, 226.1 śvāvittu śalyastallomni śalalī śalalaṃ śalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 47.2 pratudā bhekagodhāhiśvāvidādyā bileśayāḥ //
AHS, Sū., 7, 33.1 vārāhaṃ śvāvidhā nādyād dadhnā pṛṣatakukkuṭau /
AHS, Cikitsitasthāna, 3, 169.2 śvāvidhāṃ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ //
AHS, Cikitsitasthāna, 4, 35.1 śvāvicchaśāmiṣakaṇāghṛtaśalyakaśoṇitaiḥ /
AHS, Utt., 2, 60.2 lābhataḥ śalyakaśvāvidgodharkṣaśikhijanmanām //
AHS, Utt., 5, 4.2 kharāśvaśvāviduṣṭrarkṣagodhānakulaśalyakāt //
AHS, Utt., 13, 61.1 śvāvicchalyakagodhānāṃ dakṣatittiribarhiṇām /
Kūrmapurāṇa
KūPur, 2, 17, 35.1 godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ /
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 46, 78.1 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ //
Su, Utt., 50, 20.1 tadvacchvāvinmeṣagośalyakānāṃ romāṇyantardhūmadagdhāni cātra /
Su, Utt., 51, 33.2 śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ //
Su, Utt., 54, 30.1 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam /
Su, Utt., 60, 50.1 śvāvicchalyakagodhānāmuṣṭrasya nakulasya ca /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 44.1 tathaiva hariṇaiḥ kroḍaiḥ śvāvidgavayakuñjaraiḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 55.0 śalyo'nyaḥ śvāvidityuktaḥ śalī ca śalalī ca saḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 38.2, 6.0 śvāvit sejjaka iti khyātaḥ //