Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
Atharvaveda (Paippalāda)
AVP, 1, 60, 2.1 sāsahā id ahaṃ patiṃ sāsahai śvaśurā ubhau /
AVP, 4, 10, 6.1 śvaśrūṇāṃ śvaśurāṇāṃ gṛhāṇāṃ ca dhanasya ca /
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 24.1 ye sūryāt parisarpanti snuṣeva śvaśurād adhi /
AVŚ, 14, 1, 39.2 aryamṇo agniṃ paryetu pūṣan pratīkṣante śvaśuro devaraś ca //
AVŚ, 14, 1, 44.1 samrājñy edhi śvaśureṣu samrājñy uta devṛṣu /
AVŚ, 14, 2, 26.1 sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ /
AVŚ, 14, 2, 27.1 syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 45.1 ṛtvijśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthāyābhibhāṣaṇam //
BaudhDhS, 2, 6, 36.1 ṛṣividvannṛpavaramātulaśvaśuraṛtvijaḥ /
BaudhDhS, 2, 6, 37.2 mātulaśvaśurau pūjyau saṃvatsaragatāgatāv iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
Gautamadharmasūtra
GautDhS, 1, 5, 24.1 ṛtvigācāryaśvaśurapitṛvyamātulānām upasthāne madhuparkaḥ //
GautDhS, 1, 6, 9.1 ṛtvikśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthānam abhivādyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.6 samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava /
KāṭhGS, 25, 46.8 snuṣāṇāṃ śvaśurāṇāṃ ca prajāyāś ca dhanasya ca /
Kāṭhakasaṃhitā
KS, 12, 12, 42.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā saha lālapata āsate //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 2, 37.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate //
Mānavagṛhyasūtra
MānGS, 1, 12, 3.3 śivā bhartuḥ śvaśurasyāvadāyāyuṣmatīḥ śvaśrūmatīś cirāyuḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 10, 46.0 atha kāmodakāny ṛtvikśvaśurasakhisaṃbandhimātulabhāgineyānām //
Vasiṣṭhadharmasūtra
VasDhS, 13, 41.1 ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet //
Vārāhagṛhyasūtra
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
Āpastambadharmasūtra
ĀpDhS, 1, 14, 11.0 ṛtvikśvaśurapitṛvyamātulān avaravayasaḥ pratyutthāyābhivadet //
ĀpDhS, 2, 8, 7.0 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca //
Āpastambagṛhyasūtra
ĀpGS, 13, 19.1 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhya etat kāryam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 4.1 ācāryaśvaśurapitṛvyamātulānāṃ ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
Ṛgveda
ṚV, 10, 28, 1.1 viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma /
ṚV, 10, 85, 46.1 samrājñī śvaśure bhava samrājñī śvaśrvām bhava /
ṚV, 10, 95, 4.1 sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt /
ṚV, 10, 95, 12.2 ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat //
Avadānaśataka
AvŚat, 2, 2.3 sā śvaśuraṃ papraccha asti kaścid upāyo yenāham apy evaṃguṇayuktā syām iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 71.0 śvaśuraḥ śvaśrvā //
Aṣṭādhyāyī, 4, 1, 137.0 rājaśvaśurād yat //
Lalitavistara
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā /
Mahābhārata
MBh, 1, 190, 14.3 patiśvaśuratā jyeṣṭhe patidevaratānuje /
MBh, 1, 197, 21.1 drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāśca pārṣatāḥ /
MBh, 1, 213, 20.32 gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca /
MBh, 2, 60, 15.2 sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat //
MBh, 3, 61, 45.1 niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ /
MBh, 3, 76, 2.1 tato 'bhivādayāmāsa prayataḥ śvaśuraṃ nalaḥ /
MBh, 3, 115, 27.1 tataḥ prasādayāmāsa śvaśuraṃ sā punaḥ punaḥ /
MBh, 3, 197, 15.1 devatātithibhṛtyānāṃ śvaśrūśvaśurayos tathā /
MBh, 3, 224, 14.1 bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ /
MBh, 3, 267, 2.2 śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt //
MBh, 3, 279, 20.2 śvaśuraṃ devakāryaiśca vācaḥ saṃyamanena ca //
MBh, 3, 280, 11.1 tataḥ sarvān dvijān vṛddhāñśvaśrūṃ śvaśuram eva ca /
MBh, 3, 280, 15.1 tatas tu śvaśrūśvaśurāvūcatustāṃ nṛpātmajām /
MBh, 3, 280, 16.1 śvaśurāvūcatuḥ /
MBh, 3, 280, 23.2 sābhigamyābravīcchvaśrūṃ śvaśuraṃ ca mahāvratā /
MBh, 3, 280, 24.1 iccheyam abhyanujñātum āryayā śvaśureṇa ca /
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 3, 281, 31.2 hṛtaṃ purā me śvaśurasya dhīmataḥ svam eva rājyaṃ sa labheta pārthivaḥ /
MBh, 3, 281, 96.2 śvaśrūśvaśurabhartṝṇāṃ mama puṇyāstu śarvarī //
MBh, 3, 281, 97.2 tena satyena tāvadya dhriyetāṃ śvaśurau mama //
MBh, 3, 282, 40.1 cakṣuṣī ca svarājyaṃ ca dvau varau śvaśurasya me /
MBh, 3, 283, 14.1 evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca /
MBh, 4, 19, 12.1 bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan /
MBh, 5, 29, 33.1 duḥśāsanaḥ prātilomyānnināya sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām /
MBh, 5, 29, 36.1 yatrābravīt sūtaputraḥ sabhāyāṃ kṛṣṇāṃ sthitāṃ śvaśurāṇāṃ samīpe /
MBh, 5, 30, 33.1 kaccid vṛttiṃ śvaśureṣu bhadrāḥ kalyāṇīṃ vartadhvam anṛśaṃsarūpām /
MBh, 5, 37, 5.1 vadhvā hāsaṃ śvaśuro yaśca manyate vadhvā vasann uta yo mānakāmaḥ /
MBh, 5, 52, 9.2 bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ //
MBh, 5, 80, 27.1 yatra māṃ bhagavān rājā śvaśuro vākyam abravīt /
MBh, 5, 81, 42.1 ūḍhāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama /
MBh, 5, 88, 49.2 yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām //
MBh, 5, 88, 63.1 sāhaṃ pitrā ca nikṛtā śvaśuraiśca paraṃtapa /
MBh, 5, 149, 16.2 śvaśuro drupado 'smākaṃ senām agre prakarṣatu //
MBh, 6, BhaGī 1, 27.1 śvaśurānsuhṛdaścaiva senayorubhayorapi /
MBh, 6, BhaGī 1, 34.2 mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā //
MBh, 7, 54, 17.1 vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā /
MBh, 8, 27, 75.1 pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ /
MBh, 12, 33, 1.3 śvaśurā guravaścaiva mātulāḥ sapitāmahāḥ //
MBh, 12, 221, 75.1 śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata /
MBh, 13, 46, 3.1 pitṛbhir bhrātṛbhiścaiva śvaśurair atha devaraiḥ /
MBh, 13, 96, 22.3 śvaśurāt tasya vṛttiḥ syād yaste harati puṣkaram //
MBh, 13, 100, 21.1 rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca /
MBh, 13, 124, 10.2 apramattā sadāyuktā śvaśrūśvaśuravartinī //
MBh, 13, 134, 47.1 śvaśrūśvaśurayoḥ pādau toṣayantī guṇānvitā /
MBh, 14, 65, 20.2 pāṇḍośca piṇḍo dāśārha tathaiva śvaśurasya me //
MBh, 14, 67, 9.1 ayam āyāti te bhadre śvaśuro madhusūdanaḥ /
MBh, 14, 91, 28.1 śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā /
MBh, 14, 93, 46.1 śvaśura uvāca /
MBh, 14, 93, 53.1 śvaśura uvāca /
MBh, 15, 22, 16.1 śvaśrūśvaśurayoḥ pādāñśuśrūṣantī vane tvaham /
MBh, 15, 23, 12.1 viṣaṇṇāḥ kuravaścaiva tadā me śvaśurādayaḥ /
MBh, 15, 23, 20.1 śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ /
MBh, 15, 25, 6.1 kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā /
MBh, 15, 29, 17.2 kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca //
MBh, 15, 37, 3.2 śvaśuraṃ baddhanayanā devī prāñjalir utthitā //
MBh, 15, 37, 10.1 yasyāstu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ /
MBh, 15, 37, 13.1 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ /
MBh, 15, 37, 18.1 tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā /
MBh, 15, 38, 1.2 bhagavañśvaśuro me 'si daivatasyāpi daivatam /
MBh, 15, 41, 19.2 śvaśuraṃ samanujñāpya viviśur jāhnavījalam //
MBh, 15, 44, 25.2 tvayyadhīnaṃ kurukulaṃ piṇḍaśca śvaśurasya me //
MBh, 15, 44, 50.1 nyāyataḥ śvaśure vṛttiṃ prayujya prayayustataḥ /
Manusmṛti
ManuS, 2, 130.1 mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn /
ManuS, 3, 119.1 rājartvijsnātakagurūn priyaśvaśuramātulān /
ManuS, 3, 148.1 mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
Rāmāyaṇa
Rām, Bā, 12, 21.2 śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya //
Rām, Ay, 95, 19.1 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa /
Rām, Ay, 110, 50.1 tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam /
Rām, Ār, 8, 25.1 akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama /
Rām, Ār, 45, 7.1 pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me /
Rām, Ār, 45, 9.1 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ /
Rām, Ki, 41, 2.2 tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam //
Rām, Ki, 41, 47.2 sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati //
Rām, Ki, 41, 48.2 gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ //
Rām, Ki, 42, 1.1 tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam /
Rām, Su, 36, 47.2 rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me //
Rām, Su, 64, 4.1 maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me /
Rām, Yu, 23, 18.1 pitrā daśarathena tvaṃ śvaśureṇa mamānagha /
Rām, Yu, 40, 23.2 suṣeṇaṃ śvaśuraṃ pārśve sugrīvastam uvāca ha //
Rām, Utt, 24, 7.2 smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api /
Rām, Utt, 39, 4.1 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam /
Amarakośa
AKośa, 2, 295.1 patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ /
AKośa, 2, 301.2 śvaśrūśvaśurau śvaśurau putrau putraśca duhitā ca //
AKośa, 2, 301.2 śvaśrūśvaśurau śvaśurau putrau putraśca duhitā ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 107.2 devībhir vanditās tasya śvaśuras tadanantaram //
BKŚS, 5, 79.2 vadhūvṛndaparīvārāḥ pranṛttāḥ śvaśurā api //
BKŚS, 5, 89.1 antarvatnīm apṛcchan mām ekadā śvaśuras tava /
BKŚS, 5, 214.1 utkṣipya śvaśureṇāpi harṣanetrāmbuvarṣiṇā /
BKŚS, 5, 226.2 śvaśurāya dadāti sma sa ca prītas tad ādade //
BKŚS, 5, 234.1 śvaśureṇābhyanujñātaḥ prītena ca mahībhujā /
BKŚS, 5, 265.1 viśvilas tu pratijñāya śvaśurāya tathāstv iti /
BKŚS, 5, 296.1 kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ /
BKŚS, 15, 32.1 mayā hi śvaśurādeśād asmin vivāhanāṭake /
BKŚS, 19, 120.2 śvaśrūśvaśurayos tasya pitāmahyo 'pi yoṣitaḥ //
BKŚS, 20, 122.1 atha mām avadad vṛddhā śvaśuro dṛśyatām iti /
BKŚS, 21, 127.2 śvaśrūśvaśurayoḥ khedam ātmanaś cākarod vṛthā //
BKŚS, 21, 130.1 śvaśrūśvaśuramitrāṇām avakarṇya kadarthanām /
BKŚS, 22, 101.1 evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak /
BKŚS, 22, 298.1 tatrāsya śvaśurau syālāḥ syālabhāryāś ca sātmajāḥ /
Daśakumāracarita
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 1, 69.1 tataḥ sodaravilokanakautūhalena ratnodbhavaḥ kathaṃcicchvaśuram anunīya capalalocanayā saha pravahaṇamāruhya puṣpapuramabhipratasthe /
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 6, 210.1 sā tu tāpasī vārtāmāpādayat mandena mayā nirnimittamupekṣitā ratnavatī śvaśurau ca paribhūtau suhṛdaścātivartitāḥ //
Divyāvadāna
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 17, 486.1 sa ca śreṣṭhidārakaś catūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛham anuprasthitaḥ //
Harivaṃśa
HV, 2, 52.2 dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ //
Kāmasūtra
KāSū, 4, 1, 35.2 śvaśrūśvaśuraparicaryā tatpāratantryam anuttaravāditā parimitāpracaṇḍālāpakaraṇam anuccair hāsaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 363.2 pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā //
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
Kūrmapurāṇa
KūPur, 2, 12, 26.2 mātulaḥ śvaśurastrātā mātāmahapitāmahau /
KūPur, 2, 12, 43.1 mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn /
KūPur, 2, 17, 11.2 vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca //
KūPur, 2, 21, 22.1 mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
KūPur, 2, 23, 37.1 trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
Liṅgapurāṇa
LiPur, 1, 64, 13.2 utthāpya śvaśuraṃ natvā netre saṃmṛjya vāriṇā //
LiPur, 1, 64, 14.1 duḥkhitāpi paritrātuṃ śvaśuraṃ duḥkhitaṃ tadā /
LiPur, 1, 64, 39.1 pitā mātā ca putrāśca pautrāḥ śvaśura eva ca /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 15, 80.2 yad dauhitraś ca somasya punaḥ śvaśuratāṃ gataḥ //
ViPur, 3, 15, 3.1 ṛtviksvasrīyadauhitrajāmātṛśvaśurāstathā /
ViPur, 6, 1, 54.1 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau /
ViPur, 6, 1, 55.2 iti codāhariṣyanti śvaśurānugatā narāḥ //
Viṣṇusmṛti
ViSmṛ, 22, 44.1 ācāryapatnīputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣvatīteṣv ekarātreṇa //
ViSmṛ, 25, 3.1 śvaśrūśvaśuragurudevatātithipūjanam //
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
ViSmṛ, 32, 4.1 śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānam evābhivādanam //
ViSmṛ, 36, 4.1 pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam //
Yājñavalkyasmṛti
YāSmṛ, 1, 82.1 bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ /
YāSmṛ, 1, 83.2 kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā //
YāSmṛ, 1, 86.1 pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ /
YāSmṛ, 1, 220.1 svasrīyartvijjāmātṛyājyaśvaśuramātulāḥ /
YāSmṛ, 1, 359.1 api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā /
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 3.1 etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca /
BhāgPur, 4, 3, 1.3 jāmātuḥ śvaśurasyāpi sumahān aticakrame //
BhāgPur, 4, 3, 8.2 prajāpates te śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila /
Garuḍapurāṇa
GarPur, 1, 65, 117.1 udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ /
GarPur, 1, 85, 18.2 guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ //
GarPur, 1, 95, 27.2 bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ //
GarPur, 1, 95, 29.1 śvaśrūśvaśurayoḥ kuryātpādayorvandanaṃ sadā /
GarPur, 1, 106, 5.1 kāmodakāḥ putrasakhisvasrīyaśvaśurartvijaḥ /
Kathāsaritsāgara
KSS, 1, 3, 11.1 atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani /
KSS, 1, 3, 77.2 namayitvā taṃ śvaśuraṃ śaśāsa pṛthvīṃ samudrāntām //
KSS, 1, 7, 102.2 jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu //
KSS, 2, 2, 195.1 prajigāya sa dūtāṃśca tataḥ śvaśurayostayoḥ /
KSS, 2, 2, 198.1 atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam /
KSS, 3, 3, 88.1 tacchrutvā śvaśuraṃ taṃ sā vadhūḥ somaprabhā krudhā /
KSS, 3, 3, 170.1 etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
KSS, 3, 4, 396.2 ādityaseno niragācchvaśuro 'sya tadā puraḥ //
KSS, 3, 4, 399.2 śvaśureṇa sabhāryaḥ san prāviśad rājamandiram //
KSS, 3, 5, 20.2 mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau //
KSS, 3, 5, 22.1 īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani /
KSS, 3, 5, 43.1 tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ /
KSS, 3, 5, 53.1 śvaśuradvayabandhūnāṃ prasaktānuprasaktitaḥ /
KSS, 3, 5, 100.1 tasthau ca nirvṛtas tatra tathā śvaśurasatkṛtaḥ /
KSS, 4, 1, 68.1 śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam /
KSS, 4, 1, 71.1 nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt /
KSS, 4, 1, 89.1 tacca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam /
KSS, 4, 1, 90.1 so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam /
KSS, 5, 2, 219.2 tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ //
KSS, 5, 2, 268.2 aśokadattaśvaśuro rājā harṣād upāyayau //
KSS, 6, 1, 110.2 gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ //
KSS, 6, 1, 111.2 taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire //
Narmamālā
KṣNarm, 2, 117.1 śvaśuro yāgasambhāre yatnāhūto niyoginā /
Skandapurāṇa
SkPur, 18, 9.2 sovāca dīnayā vācā rudatī śvaśuraṃ tadā //
Āryāsaptaśatī
Āsapt, 2, 643.2 śvaśuragṛhagamanamilitaṃ bāṣpajalaṃ saṃvṛṇoty asatī //
Śukasaptati
Śusa, 7, 2.6 adhamā mātulaiḥ khyātāḥ śvaśuraiścādhamādhamāḥ //
Śusa, 15, 6.1 anyadā sā śvaśureṇa narāntarasahitā suptā dṛṣṭā /
Śusa, 15, 6.2 tataścaraṇānnūpuraṃ śvaśureṇa cottāritaṃ tayā ca jñātam /
Śusa, 15, 6.5 evaṃvidhaṃ ca pātakaṃ kvāpi na dṛṣṭaṃ yadvadhūpādāt śvaśuro nūpuraṃ gṛhṇāti /
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Śusa, 21, 10.3 tatkathaṃ sā śreṣṭhivadhūstatpitā śvaśuraśca mucyantām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 228, 13.2 mātulasya tathā bhrātuḥ śvaśurasya sutasya ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //