Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Indr., 6, 11.2 nirūṣmaṇo jaṭhariṇaḥ śvasano na sa jīvati //
Mahābhārata
MBh, 1, 28, 18.4 suparṇena ca śūreṇa śvasanena ca pakṣirāṭ //
MBh, 1, 28, 19.1 ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā /
MBh, 1, 52, 15.1 āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ /
MBh, 1, 60, 18.2 candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā //
MBh, 3, 20, 21.2 nāradaṃ preṣayāmāsuḥ śvasanaṃ ca mahābalam //
MBh, 7, 42, 2.2 vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ //
MBh, 7, 65, 12.1 mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam /
MBh, 7, 80, 6.1 patākāśca tatastāstu śvasanena samīritāḥ /
MBh, 7, 80, 13.2 nṛtyatīva rathopasthe śvasanena samīritaḥ //
MBh, 8, 24, 92.2 puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama //
MBh, 8, 31, 49.2 nānāvarṇā rathe bhānti śvasanena prakampitāḥ //
MBh, 12, 150, 36.1 tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ /
MBh, 12, 315, 37.2 āvaho nāma saṃvāti dvitīyaḥ śvasano nadan //
MBh, 14, 75, 16.2 preṣayāmāsa nāgendraṃ balavacchvasanopamam //
Rāmāyaṇa
Rām, Su, 1, 36.1 yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ /
Rām, Su, 1, 111.2 tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā //
Rām, Su, 52, 8.1 śvasanena ca saṃyogād ativego mahābalaḥ /
Rām, Yu, 31, 31.2 saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ //
Rām, Yu, 111, 1.2 utpapāta mahāmeghaḥ śvasanenoddhato yathā //
Amarakośa
AKośa, 1, 72.1 śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ /
AKośa, 2, 101.2 piṇḍītako maruvakaḥ śvasanaḥ karahāṭakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 25.1 tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ /
AHS, Cikitsitasthāna, 21, 61.2 yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam //
Kirātārjunīya
Kir, 10, 34.1 śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī /
Liṅgapurāṇa
LiPur, 1, 9, 24.1 yākṣe tu taijasaṃ proktaṃ gāndharve śvasanātmakam /
LiPur, 1, 54, 32.2 vṛndaṃ jalamucāṃ caiva śvasanenābhitāḍitam //
LiPur, 1, 54, 59.2 parāvaho yaḥ śvasanaś cānayatyambikāgurum //
Matsyapurāṇa
MPur, 137, 19.2 pramathānāṃ mahāvegaṃ sahāmaḥ śvasanopamam //
MPur, 154, 28.1 atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ /
Suśrutasaṃhitā
Su, Nid., 16, 61.2 kaphopadigdheṣvanilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ //
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Su, Utt., 6, 24.1 antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan /
Su, Utt., 7, 41.2 dṛṣṭirvirūpā śvasanopasṛṣṭā saṃkucyate 'bhyantarataśca yāti //
Su, Utt., 39, 169.2 kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram //
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Viṣṇupurāṇa
ViPur, 4, 1, 65.1 ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 35.2 vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ //
BhāgPur, 2, 2, 29.1 ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva /
BhāgPur, 4, 8, 20.2 ajo 'dhyatiṣṭhat khalu pārameṣṭhyaṃ padaṃ jitātmaśvasanābhivandyam //
Garuḍapurāṇa
GarPur, 1, 147, 10.1 tāpahānyaruciparvaśirorukṣṭhīvanaśvasanakāsavivarṇāḥ /
GarPur, 1, 151, 3.2 karoti hikkāṃ śvasanaḥ mandaśabdāṃ kṣudhānugām //
Rasaprakāśasudhākara
RPSudh, 4, 56.2 vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam //
Rasaratnasamuccaya
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 7.1 śvasano mātariśvā ca nabhasvānmāruto'nilaḥ /
Ānandakanda
ĀK, 1, 16, 32.1 rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam /
ĀK, 1, 20, 135.2 ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet //
Śyainikaśāstra
Śyainikaśāstra, 5, 33.2 kadambāmodapiśune śvasane vāti sarvataḥ //
Haribhaktivilāsa
HBhVil, 5, 198.1 drāghiṣṭhaśvasanasamīraṇābhitāpapramlānībhavadaruṇoṣṭhapallavānām /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 25.1 śarīraṃ varuṇo devaḥ saṃtatīṃ śvasanas tathā /