Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Madanapālanighaṇṭu
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Buddhacarita
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
Carakasaṃhitā
Ca, Sū., 1, 103.2 satiktaṃ śvāsakāsaghnam arśoghnaṃ cauṣṭramucyate //
Ca, Sū., 1, 108.1 jīvanīyaṃ śramaharaṃ śvāsakāsanibarhaṇam /
Ca, Sū., 2, 27.1 daśamūlīśṛtā kāsahikkāśvāsakaphāpahā /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 28.1 karṇākṣiśūlaṃ kāsaśca hikkāśvāsau galagrahaḥ /
Ca, Sū., 7, 18.1 hikkā śvāso'ruciḥ kampo vibandho hṛdayorasoḥ /
Ca, Sū., 14, 20.1 pratiśyāye ca kāse ca hikkāśvāseṣvalāghave /
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 111.1 tṛṭśvāsamāṃsasaṃkothamohahikkāmadajvarāḥ /
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 18.1 chardiḥ śvāso 'rucistṛṣṇā jvaro 'tīsāra eva ca /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 21, 14.1 plīhā kāsaḥ kṣayaḥ śvāso gulmo 'rśāṃsyudarāṇi ca /
Ca, Sū., 23, 23.2 hṛdrogo rājayakṣmā ca kāsaḥ śvāso galagrahaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 27, 26.2 kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṃ hitāḥ //
Ca, Sū., 27, 72.1 vātapittakaphaghnaśca kāsaśvāsaharastathā /
Ca, Sū., 27, 125.1 tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān /
Ca, Sū., 27, 153.2 hikkāśvāse ca kāse ca vamyāṃ varcogadeṣu ca //
Ca, Sū., 27, 155.2 karcūraḥ kaphavātaghnaḥ śvāsahikkārśasāṃ hitaḥ //
Ca, Sū., 27, 169.1 hikkākāsaviṣaśvāsapārśvaśūlavināśanaḥ /
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 2, 7.1 upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Nid., 8, 29.2 liṅgairetairjvaraśvāsahikkādyāḥ santi cāmayāḥ //
Ca, Nid., 8, 32.2 etāścaiva jvaraśvāsahikkādīnāṃ praśāntayaḥ //
Ca, Vim., 6, 5.5 teṣāmapi ca vikārā jvarātīsāraśophaśoṣaśvāsamehakuṣṭhādayaḥ /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Indr., 10, 11.2 śvāsaṃ saṃjanayañjantoḥ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 20.1 tṛṣṇāśvāsaśirorogamohadairbalyakūjanaiḥ /
Ca, Cik., 1, 55.2 vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ //
Ca, Cik., 1, 70.1 kāsaśvāsaharaś caiva viśeṣeṇopadiśyate /
Ca, Cik., 3, 52.1 sapralāpabhramaśvāsastīkṣṇo hanyājjvaro naram /
Ca, Cik., 3, 80.2 vikṣepaṇaṃ ca gātrāṇāṃ śvāsaścāsthigate jvare //
Ca, Cik., 3, 81.1 hikkā śvāsastathā kāsastamasaścātidarśanam /
Ca, Cik., 3, 99.1 śirorugvepathuḥ śvāsaḥ pralāpaśchardyarocakau /
Ca, Cik., 3, 101.1 śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo 'tipārśvaruk /
Ca, Cik., 3, 105.1 tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ /
Ca, Cik., 3, 148.1 hṛdrogaṃ śvāsamānāhaṃ mohaṃ ca janayedbhṛśam /
Ca, Cik., 3, 212.2 kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate //
Ca, Cik., 3, 234.1 kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt /
Ca, Cik., 4, 65.2 madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ //
Ca, Cik., 5, 73.1 yonyarśograhaṇīdoṣaśvāsakāsārucijvarān /
Ca, Cik., 5, 83.2 urovibandhe hikkāyāṃ kāse śvāse galagrahe //
Ca, Cik., 5, 89.1 gulmaṃ plīhānamānāhaṃ śvāsaṃ kāsamarocakam /
Ca, Cik., 5, 127.2 raktapittajvaraśvāsakāsahṛdroganāśanam //
Ca, Cik., 5, 146.2 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut //
Ca, Cik., 5, 171.1 gṛhītvā sajvaraśvāsaṃ vamyatīsārapīḍitam /
Ca, Cik., 22, 17.2 jvaramehakṣayaśoṣaśvāsādyupasṛṣṭadehānām //
Ca, Cik., 23, 160.2 dṛṣṭiśvāsamalasparśaviṣairāśīviṣais tathā //
Ca, Cik., 1, 3, 34.2 jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayān //
Mahābhārata
MBh, 3, 281, 17.1 tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham /
MBh, 6, 61, 55.2 tejo 'gniḥ pavanaḥ śvāsa āpaste svedasaṃbhavāḥ //
MBh, 7, 8, 18.1 āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ /
MBh, 12, 47, 35.1 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ /
MBh, 12, 266, 6.1 apramādād bhayaṃ rakṣecchvāsaṃ kṣetrajñaśīlanāt /
MBh, 12, 273, 2.2 gātrakampaśca sumahāñ śvāsaścāpyabhavanmahān /
MBh, 12, 289, 47.2 bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃstathā //
MBh, 12, 290, 54.1 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate /
MBh, 12, 290, 55.3 chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa //
MBh, 13, 51, 32.1 niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam /
Rāmāyaṇa
Rām, Yu, 48, 22.2 trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam //
Saundarānanda
SaundĀ, 6, 33.1 sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva /
Yogasūtra
YS, 1, 31.1 duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ //
YS, 2, 49.1 tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ //
Amaruśataka
AmaruŚ, 1, 76.2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
AmaruŚ, 1, 88.2 dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ //
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
AmaruŚ, 1, 91.2 manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 40.2 jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām //
AHS, Sū., 1, 42.1 cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi /
AHS, Sū., 2, 4.1 nādyād ajīrṇavamathuśvāsakāsajvarārditī /
AHS, Sū., 4, 1.4 nidrākāsaśramaśvāsajṛmbhāśrucchardiretasām //
AHS, Sū., 4, 13.2 kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ //
AHS, Sū., 4, 14.2 gulmahṛdrogasaṃmohāḥ śramaśvāsād vidhāritāt //
AHS, Sū., 4, 17.2 sakāsaśvāsahṛllāsavyaṅgaśvayathavo vameḥ //
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 5, 24.2 ājaṃ śoṣajvaraśvāsaraktapittātisārajit //
AHS, Sū., 5, 27.1 vātavyādhiharaṃ hidhmāśvāsapittakaphapradam /
AHS, Sū., 5, 52.1 mehakuṣṭhakṛmicchardiśvāsakāsātisārajit /
AHS, Sū., 5, 68.2 śūlakāsavamiśvāsavibandhādhmānapīnasān //
AHS, Sū., 6, 14.2 pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān //
AHS, Sū., 6, 19.2 uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśmaśvāsapīnasān //
AHS, Sū., 6, 103.1 gulmakāsakṣayaśvāsavraṇanetragalāmayān /
AHS, Sū., 6, 108.1 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā /
AHS, Sū., 6, 111.2 sahidhmāpīnasaśvāsakāsān hanti rasāyanam //
AHS, Sū., 6, 117.1 tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān /
AHS, Sū., 6, 132.2 laghu tatkesaraṃ kāsaśvāsahidhmāmadātyayān //
AHS, Sū., 6, 150.2 śvāsārśaḥkaphakāsāṃś ca śamayed yavaśūkajaḥ //
AHS, Sū., 6, 156.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
AHS, Sū., 6, 162.2 svādupākānilaśleṣmaśvāsakāsāpahā sarā //
AHS, Sū., 6, 165.1 sthaulyāgnisadanaśvāsakāsaślīpadapīnasān /
AHS, Sū., 7, 58.1 krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ /
AHS, Sū., 8, 53.1 nordhvajatrugadaśvāsakāsoraḥkṣatapīnase /
AHS, Sū., 11, 8.1 śvaityaśaityaślathāṅgatvaṃ śvāsakāsātinidratāḥ /
AHS, Sū., 11, 11.1 alpe 'pi ceṣṭite śvāsaṃ sphikstanodaralambanam /
AHS, Sū., 12, 46.2 tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ //
AHS, Sū., 13, 40.1 muhur muhur viṣacchardihidhmātṛṭśvāsakāsiṣu /
AHS, Sū., 14, 28.1 hṛdrogakāmalāśvitraśvāsakāsagalagrahān /
AHS, Sū., 15, 31.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
AHS, Sū., 18, 3.1 śvāsahṛllāsavīsarpastanyadoṣordhvarogiṇaḥ /
AHS, Sū., 20, 12.2 navapīnasavegārtasūtikāśvāsakāsinām //
AHS, Sū., 21, 22.1 kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ /
AHS, Sū., 27, 7.1 garbhiṇīsūtikājīrṇapittāsraśvāsakāsinām /
AHS, Śār., 2, 38.1 yonisaṃvaraṇabhraṃśamakkallaśvāsapīḍitām /
AHS, Śār., 4, 15.2 raktena pūrṇakoṣṭho 'tra śvāsāt kāsācca naśyati //
AHS, Śār., 4, 50.2 tatkṣayāt tṛḍbhramaśvāsamohahidhmābhirantakaḥ //
AHS, Śār., 4, 56.2 śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn //
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Śār., 5, 76.2 kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam //
AHS, Śār., 5, 84.2 satṛṭśvāsajvaracchardidāhānāhapravāhikaḥ //
AHS, Śār., 5, 87.2 visarpamarmasaṃrodhahidhmāśvāsabhramaklamaiḥ //
AHS, Śār., 5, 89.1 kāsapīnasahṛllāsaśvāsātīsāraśophavān /
AHS, Śār., 5, 89.2 viṇmūtrasaṃgrahaśvāsaśophahidhmājvarabhramaiḥ //
AHS, Śār., 5, 93.2 rājīcitaḥ sravaṃśchardijvaraśvāsātisāriṇam //
AHS, Śār., 5, 100.1 śirograhāruciśvāsasaṃkocasphoṭakothavat /
AHS, Śār., 5, 100.2 śirorogāruciśvāsamohaviḍbhedatṛḍbhramaiḥ //
AHS, Śār., 5, 107.2 śvāsaṃ vā janayan vāyur gṛhītvā gudavaṅkṣaṇam //
AHS, Śār., 5, 121.2 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam //
AHS, Nidānasthāna, 2, 21.2 praseko mukhamādhuryaṃ hṛllepaśvāsapīnasāḥ //
AHS, Nidānasthāna, 3, 5.1 chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ /
AHS, Nidānasthāna, 3, 30.2 parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān //
AHS, Nidānasthāna, 3, 38.1 kāsācchvāsakṣayacchardisvarasādādayo gadāḥ /
AHS, Nidānasthāna, 4, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvair vā doṣakopanaiḥ /
AHS, Nidānasthāna, 4, 4.1 uraḥsthaḥ kurute śvāsam āmāśayasamudbhavam /
AHS, Nidānasthāna, 4, 7.2 karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam //
AHS, Nidānasthāna, 4, 18.2 śvāsaikahetuprāgrūpasaṃkhyāprakṛtisaṃśrayāḥ //
AHS, Nidānasthāna, 4, 31.2 hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
AHS, Nidānasthāna, 5, 13.2 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ //
AHS, Nidānasthāna, 5, 18.2 prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā //
AHS, Nidānasthāna, 5, 41.1 vepathur veṣṭanaṃ mohaḥ śvāsarodho 'lpanidratā /
AHS, Nidānasthāna, 6, 16.2 urovibandhas timiraṃ kāsaḥ śvāsaḥ prajāgaraḥ //
AHS, Nidānasthāna, 6, 18.1 viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt /
AHS, Nidānasthāna, 7, 24.2 tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ //
AHS, Nidānasthāna, 7, 32.1 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ /
AHS, Nidānasthāna, 7, 40.1 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ /
AHS, Nidānasthāna, 7, 50.2 bādhiryatimiraśvāsaśirorukkāsapīnasāḥ //
AHS, Nidānasthāna, 8, 25.1 punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān /
AHS, Nidānasthāna, 10, 24.2 śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate //
AHS, Nidānasthāna, 11, 13.2 śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ //
AHS, Nidānasthāna, 12, 18.2 nidrotkleśāruciśvāsakāsaśuklatvagāditā //
AHS, Nidānasthāna, 12, 25.2 śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ //
AHS, Nidānasthāna, 12, 30.2 kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk //
AHS, Nidānasthāna, 12, 35.2 udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛḍbhramaiḥ //
AHS, Nidānasthāna, 12, 39.1 kāsaśvāsāruciyutaṃ nānāvarṇasirātatam /
AHS, Nidānasthāna, 13, 27.2 śvāsakāsātisārārśojaṭharapradarajvarāḥ //
AHS, Nidānasthāna, 13, 54.1 vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet /
AHS, Nidānasthāna, 13, 58.2 śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ //
AHS, Nidānasthāna, 15, 8.2 āmāśaye tṛḍvamathuśvāsakāsaviṣūcikāḥ //
AHS, Nidānasthāna, 16, 20.2 pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn //
AHS, Cikitsitasthāna, 1, 6.1 śvāsātīsārasaṃmohahṛdrogaviṣamajvarān /
AHS, Cikitsitasthāna, 1, 19.2 sodardapīnasaśvāse jaṅghāparvāsthiśūlini //
AHS, Cikitsitasthāna, 1, 29.2 hrasvena pañcamūlena hikkārukśvāsakāsavān //
AHS, Cikitsitasthāna, 1, 61.2 vātaśleṣmajvaraśvāsakāsapīnasaśūlajit //
AHS, Cikitsitasthāna, 1, 63.2 kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati //
AHS, Cikitsitasthāna, 1, 67.1 sakāsaśvāsapārśvārtau vātaśleṣmottare jvare /
AHS, Cikitsitasthāna, 1, 111.2 kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt //
AHS, Cikitsitasthāna, 2, 43.2 pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ //
AHS, Cikitsitasthāna, 3, 6.1 sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut /
AHS, Cikitsitasthāna, 3, 13.1 sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu /
AHS, Cikitsitasthāna, 3, 18.2 hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ //
AHS, Cikitsitasthāna, 3, 21.2 kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm //
AHS, Cikitsitasthāna, 3, 52.1 rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 52.2 guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 3, 62.2 kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate //
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 82.2 kāsaśvāsārucicchardimūrchāhidhmāmadabhramān //
AHS, Cikitsitasthāna, 3, 101.1 kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut /
AHS, Cikitsitasthāna, 3, 117.1 kāsahidhmājvaraśvāsaraktapittakṣatakṣayān /
AHS, Cikitsitasthāna, 3, 131.2 pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram //
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 169.1 dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsakāsajit /
AHS, Cikitsitasthāna, 3, 170.1 śvāsakāsaharā barhipādau vā madhusarpiṣā /
AHS, Cikitsitasthāna, 3, 174.2 sarveṣu śvāsakāseṣu kevalaṃ vā vibhītakam //
AHS, Cikitsitasthāna, 4, 1.3 śvāsahidhmā yatas tulyahetvādyāḥ sādhanaṃ tataḥ /
AHS, Cikitsitasthāna, 4, 19.2 madhurasnigdhaśītādyair hidhmāśvāsān upācaret //
AHS, Cikitsitasthāna, 4, 23.2 daśamūlena vā kāsaśvāsahidhmārujāpahā //
AHS, Cikitsitasthāna, 4, 26.1 kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye /
AHS, Cikitsitasthāna, 4, 30.2 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 4, 33.2 hidhmāśvāse madhukaṇāyuktaḥ pittakaphānuge //
AHS, Cikitsitasthāna, 4, 45.2 pārśvarugjvarakāsaghnaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 4, 46.2 śarkarāṣṭaguṇaṃ cūrṇaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 4, 59.3 kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ //
AHS, Cikitsitasthāna, 5, 18.2 sapippalīkaṃ vaisvaryakāsaśvāsajvarāpaham //
AHS, Cikitsitasthāna, 5, 20.1 śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsajvarāpaham /
AHS, Cikitsitasthāna, 5, 23.2 śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet //
AHS, Cikitsitasthāna, 5, 27.2 kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit //
AHS, Cikitsitasthāna, 5, 34.2 svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ //
AHS, Cikitsitasthāna, 5, 55.1 prasekārucihṛtpārśvakāsaśvāsagalāmayān /
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 6, 30.1 ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit /
AHS, Cikitsitasthāna, 6, 31.1 apatantrakahṛdrogaśvāsaghnaṃ cūrṇam uttamam /
AHS, Cikitsitasthāna, 8, 112.1 sarvārśograhaṇīdoṣaśvāsakāsān niyacchati /
AHS, Cikitsitasthāna, 8, 143.2 mehaplīharujānāhaśvāsakāsāṃśca nāśayet //
AHS, Cikitsitasthāna, 9, 113.1 kāsaśvāsāgnisādārśaḥpīnasārocakāñ jayet /
AHS, Cikitsitasthāna, 10, 7.2 kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut //
AHS, Cikitsitasthāna, 10, 19.2 prasekapīnasaśvāsakāsānāṃ ca nivṛttaye //
AHS, Cikitsitasthāna, 10, 30.1 śūlagulmodaraśvāsakāsānilakaphāpaham /
AHS, Cikitsitasthāna, 10, 60.1 bhuktam annaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ /
AHS, Cikitsitasthāna, 12, 24.1 śvāsaṃ kāsaṃ vamiṃ vṛddhiṃ plīhānaṃ vātaśoṇitam /
AHS, Cikitsitasthāna, 14, 13.1 yonyarśograhaṇīdoṣakāsaśvāsārucijvarān /
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
AHS, Cikitsitasthāna, 14, 83.1 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit /
AHS, Cikitsitasthāna, 15, 20.1 bhagandare pāṇḍuroge kāse śvāse galagrahe /
AHS, Cikitsitasthāna, 16, 4.1 dīpanaṃ śvāsakāsaghnaṃ mūḍhavātānulomanam /
AHS, Cikitsitasthāna, 16, 12.1 pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam arocakam /
AHS, Cikitsitasthāna, 16, 22.2 kuṣṭhānyajarakaṃ mehaṃ śophaṃ śvāsam arocakam //
AHS, Cikitsitasthāna, 16, 48.1 daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ /
AHS, Cikitsitasthāna, 17, 16.3 vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṃ ca //
AHS, Cikitsitasthāna, 19, 32.1 kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān /
AHS, Cikitsitasthāna, 21, 80.2 kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulmakṣatakṣayān //
AHS, Kalpasiddhisthāna, 1, 20.1 prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām /
AHS, Kalpasiddhisthāna, 1, 27.1 kāsaśvāsaviṣacchardijvarārte kaphakarśite /
AHS, Kalpasiddhisthāna, 1, 29.2 syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet //
AHS, Kalpasiddhisthāna, 3, 12.2 śvāsaṃ viṇmūtravātānāṃ saṅgaṃ kuryācca dāruṇam //
AHS, Utt., 2, 7.1 hṛdi jihvauṣṭhadaśanaśvāsamuṣṭinipīḍanaiḥ /
AHS, Utt., 2, 40.1 atīsārajvaraśvāsakāmalāpāṇḍukāsanut /
AHS, Utt., 2, 56.2 balyaṃ jvarakṣayonmādaśvāsāpasmāravātanut //
AHS, Utt., 19, 6.2 kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam //
AHS, Utt., 19, 8.2 urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā //
AHS, Utt., 19, 10.2 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ //
AHS, Utt., 19, 20.2 kuryāt saghurghuraśvāsaṃ pīnasādhikavedanam //
AHS, Utt., 20, 7.1 pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param /
AHS, Utt., 24, 55.2 dhātvindriyasvarabhraṃśaśvāsakāsārditāpaham //
AHS, Utt., 26, 33.1 saṅgo viṇmūtramarutāṃ śvāsaḥ svedo 'kṣiraktatā /
AHS, Utt., 34, 39.2 kṣataṃ kṣayam asṛkpittaṃ kāsaṃ śvāsaṃ halīmakam //
AHS, Utt., 35, 43.1 dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt /
AHS, Utt., 35, 50.2 tena pāṇḍuḥ kṛśo 'lpāgniḥ kāsaśvāsajvarārditaḥ //
AHS, Utt., 35, 59.2 garatṛṣṇārujākāsaśvāsahidhmājvarāpaham //
AHS, Utt., 36, 33.2 hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ //
AHS, Utt., 37, 5.1 śiro'kṣigauravaṃ mūrchā bhramaḥ śvāso 'tivedanā /
AHS, Utt., 37, 51.2 asādhyāyāṃ tu hṛnmohaśvāsahidhmāśirograhāḥ //
AHS, Utt., 37, 58.2 śvāsadaṃṣṭrāśakṛnmūtraśukralālānakhārtavaiḥ //
AHS, Utt., 37, 64.1 mahāṃścaturthe śvayathustāpaśvāsabhramapradaḥ /
AHS, Utt., 39, 40.1 kāsaṃ śvāsaṃ jvaraṃ śoṣaṃ hṛdrogaṃ vātaśoṇitam /
AHS, Utt., 39, 101.2 ebhiḥ prayogaiḥ pippalyaḥ kāsaśvāsagalagrahān //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 26.2 tugākṣīrī kṣayaśvāsakāsaghnī madhurā himā //
ASaṃ, 1, 12, 34.1 śvāsārśaḥkaphakāsāṃśca śamayedyavaśūkajaḥ /
ASaṃ, 1, 12, 39.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
ASaṃ, 1, 12, 43.1 kāsaśvāsagalaśleṣmapittaśukraharaṃ laghu /
ASaṃ, 1, 22, 12.13 tau śvāsasya plīhā jaṭharasya /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 47.2 dīrghaśvāsasahāyasya divasāḥ katicid yayuḥ //
BKŚS, 17, 32.1 ardhe yāte ca yāminyāḥ śvāsānumitacetane /
Daśakumāracarita
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
Divyāvadāna
Divyāv, 8, 218.0 sa khalu nāgo dṛṣṭiviṣo 'pi śvāsaviṣo 'pi sparśaviṣo 'pi daṃṣṭrāviṣo 'pi //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kumārasaṃbhava
KumSaṃ, 2, 42.1 vījyate sa hi saṃsuptaḥ śvāsasādhāraṇānilaiḥ /
Kāmasūtra
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
Kātyāyanasmṛti
KātySmṛ, 1, 425.1 kuṣṭhināṃ varjayed agniṃ salilaṃ śvāsakāsinām /
Kūrmapurāṇa
KūPur, 1, 1, 104.2 yaṃ vinidrā jitaśvāsāḥ kāṅkṣante mokṣakāṅkṣiṇaḥ //
KūPur, 1, 10, 67.1 yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ /
KūPur, 2, 5, 6.1 yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ /
KūPur, 2, 13, 2.2 ṣṭhīvitvādhyayanārambhe kāsaśvāsāgame tathā //
Liṅgapurāṇa
LiPur, 1, 54, 56.1 āgneyānāṃ śvāsajānāṃ pakṣajānāṃ dvijarṣabhāḥ /
Matsyapurāṇa
MPur, 120, 13.2 adṛśyata varārohā śvāsanṛtyatpayodharā //
MPur, 133, 58.2 mukhebhyaḥ sasṛjuḥ śvāsānucchvasanta ivoragāḥ //
MPur, 136, 61.2 vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 12, 35.1 dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ /
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 28, 20.1 prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ /
Su, Sū., 29, 70.1 śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ /
Su, Sū., 31, 21.1 svedo dāhaś ca balavān hikkā śvāsaś ca mānavam /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 5.2 prāṇamāṃsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ //
Su, Sū., 33, 17.1 hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam /
Su, Sū., 33, 19.1 śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam /
Su, Sū., 33, 21.1 śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ /
Su, Sū., 33, 22.2 rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 38, 19.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
Su, Sū., 38, 71.1 gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 45, 16.1 śvāsakāsapratiśyāyaśūlagulmodarāṇi ca /
Su, Sū., 45, 40.1 śvāsakāsajvaraharaṃ pathyamuṣṇodakaṃ sadā /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 52.1 dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut /
Su, Sū., 45, 69.1 durnāmaśvāsakāseṣu hitamagneśca dīpanam /
Su, Sū., 45, 98.2 kāse śvāse kṣaye cāpi pathyaṃ pāke ca tallaghu //
Su, Sū., 45, 108.2 purāṇaṃ timiraśvāsapīnasajvarakāsanut /
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 136.2 śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ //
Su, Sū., 45, 176.2 kāsārśograhaṇīśvāsapratiśyāyavināśanī //
Su, Sū., 45, 223.1 kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut /
Su, Sū., 45, 224.1 kāsaplīhodaraśvāsaśoṣavarcograhe hitam /
Su, Sū., 46, 38.1 ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca /
Su, Sū., 46, 58.2 sannipātakṣayaśvāsakāsahikkārucipraṇut //
Su, Sū., 46, 63.1 hikkāśvāsānilaharo viśeṣādgauratittiriḥ /
Su, Sū., 46, 77.2 sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ //
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 89.1 śvāsakāsapratiśyāyaviṣamajvaranāśanam /
Su, Sū., 46, 128.1 kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam /
Su, Sū., 46, 148.2 śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam //
Su, Sū., 46, 162.1 tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam /
Su, Sū., 46, 176.2 tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham //
Su, Sū., 46, 184.1 raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā /
Su, Sū., 46, 233.2 kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ //
Su, Sū., 46, 245.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
Su, Sū., 46, 263.2 kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca //
Su, Sū., 46, 359.2 prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ //
Su, Sū., 46, 372.1 śvāsakāsapratiśyāyaprasekārocakajvarān /
Su, Sū., 46, 372.3 kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ //
Su, Sū., 46, 440.2 na pibecchvāsakāsārto roge cāpyūrdhvajatruge //
Su, Nid., 1, 14.1 prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 9, 22.2 śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā //
Su, Nid., 16, 41.2 tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā //
Su, Nid., 16, 45.1 śoṣo 'tyarthaṃ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt /
Su, Nid., 16, 54.1 gale tu śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam /
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 51.1 yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 29.1 aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ /
Su, Cik., 1, 139.2 śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu //
Su, Cik., 2, 14.2 mūrcchāśvāsatṛḍādhmānam abhaktacchanda eva ca //
Su, Cik., 5, 6.1 tatra prāṇamāṃsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 37.2 hikkāṃ kāsam adhīmanthaṃ gulmaṃ śvāsaṃ ca dustaram //
Su, Cik., 23, 8.2 śvāsaḥ pipāsā daurbalyaṃ jvaraśchardirarocakaḥ //
Su, Cik., 24, 11.1 athāsyapāke śvāse ca kāsahikkāvamīṣu ca /
Su, Cik., 24, 50.1 kāsaśoṣajvaraśvāsā ativyāyāmasaṃbhavāḥ /
Su, Cik., 24, 50.2 raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 111.2 śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 88.1 hṛtpīḍā mukhavairasyaṃ śvāso mūrcchā bhramo 'ruciḥ /
Su, Cik., 37, 89.2 tadāṅgasadanādhmāne śvāsaḥ śūlaṃ ca jāyate //
Su, Cik., 37, 92.1 snehagandhi mukhaṃ cāpi kāsaśvāsāvarocakaḥ /
Su, Cik., 39, 27.1 guhyapradeśe śvayathuṃ kāsaśvāsau ca dāruṇau /
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Ka., 2, 7.2 jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu //
Su, Ka., 2, 34.2 śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 6, 6.2 śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe //
Su, Ka., 6, 11.1 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut /
Su, Ka., 7, 9.2 daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam //
Su, Ka., 8, 20.1 vepathuśvāsahikkāśca dāhaḥ śītaṃ ca dāruṇam /
Su, Ka., 8, 111.2 kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ //
Su, Ka., 8, 115.2 kāsaśvāsau ca tatroktaṃ raktalūtācikitsitam //
Su, Ka., 8, 116.2 jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ //
Su, Ka., 8, 122.2 śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā //
Su, Ka., 8, 124.2 stambhaḥ śvāsastamovṛddhistāluśoṣaśca jāyate //
Su, Ka., 8, 125.2 tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ //
Su, Ka., 8, 126.2 tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ //
Su, Utt., 39, 35.1 nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ /
Su, Utt., 39, 87.1 bhedo 'sthnāṃ kuñcanaṃ śvāso virekaśchardireva ca /
Su, Utt., 39, 93.1 ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca /
Su, Utt., 39, 106.1 upadravāśca śvāsādyāḥ sambhavantyatilaṅghanāt /
Su, Utt., 39, 194.2 dātavyaṃ śvāsakāsaghnaṃ śleṣmotseke galagrahe //
Su, Utt., 39, 223.1 pītaṃ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet /
Su, Utt., 39, 232.1 jīrṇajvaraśvāsakāsagulmonmādagarāpaham /
Su, Utt., 39, 249.1 parisarpajvaraśvāsagulmakuṣṭhanivāraṇam /
Su, Utt., 39, 255.2 kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate //
Su, Utt., 39, 301.2 kaphaprasekāsṛkpittahikkāśvāsāṃśca dāruṇān //
Su, Utt., 39, 302.2 kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet //
Su, Utt., 41, 11.1 bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam /
Su, Utt., 41, 29.1 śvāsāṅgasādakaphasaṃsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ /
Su, Utt., 41, 44.1 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca /
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 42, 33.1 siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān /
Su, Utt., 44, 38.1 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān /
Su, Utt., 45, 9.1 daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā /
Su, Utt., 50, 5.2 hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate //
Su, Utt., 50, 13.1 śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī /
Su, Utt., 51, 3.2 taireva kāraṇaiḥ śvāso ghoro bhavati dehinām //
Su, Utt., 51, 4.2 śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate //
Su, Utt., 51, 5.2 bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ //
Su, Utt., 51, 7.1 kiṃcidārabhamāṇasya yasya śvāsaḥ pravartate /
Su, Utt., 51, 8.2 viśeṣāddurdine tāmyecchvāsaḥ sa tamako mataḥ //
Su, Utt., 51, 14.2 trayaḥ śvāsā na sidhyanti tamako durbalasya ca //
Su, Utt., 51, 16.1 śvāse kāse ca hikkāyāṃ hṛdroge cāpi pūjitam /
Su, Utt., 51, 18.1 sapañcalavaṇaṃ sarpiḥ śvāsakāsau vyapohati /
Su, Utt., 51, 19.2 kolamātraiḥ pibettaddhi śvāsakāsau vyapohati //
Su, Utt., 51, 23.1 śvāsaṃ kāsaṃ tathā hikkāṃ sarpiretanniyacchati /
Su, Utt., 51, 25.1 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam /
Su, Utt., 51, 26.1 vacābhayāviḍaṅgaiśca sādhitaṃ śvāsaśāntaye /
Su, Utt., 51, 27.1 pañcaitāni havīṃṣyāhurbhiṣajaḥ śvāsakāsayoḥ /
Su, Utt., 51, 29.1 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param /
Su, Utt., 51, 30.2 sevyamānaṃ yathānyāyaṃ śvāsakāsau vyapohati //
Su, Utt., 51, 32.1 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca /
Su, Utt., 51, 35.2 sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditair naraiḥ //
Su, Utt., 51, 37.2 tarpaṇaṃ vā pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ //
Su, Utt., 51, 38.2 taṇḍulāmbuyutaṃ pītvā jayecchvāsān aśeṣataḥ //
Su, Utt., 51, 41.1 sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān /
Su, Utt., 51, 42.1 lihyāttailena tulyāni śvāsārto hitabhojanaḥ /
Su, Utt., 51, 43.1 lihyācchvāseṣu kāseṣu vājināṃ vā śakṛdrasam /
Su, Utt., 51, 44.1 śvāsakāsāpahāste 'pi kāsaghnā ye ca kīrtitāḥ /
Su, Utt., 51, 46.1 sevyamānā nihantyeṣā śvāsānāśu sudustarān /
Su, Utt., 51, 48.1 śvāsahikkāparigataṃ snigdhaiḥ svedairupācaret /
Su, Utt., 51, 55.2 lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa //
Su, Utt., 51, 55.2 lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa //
Su, Utt., 51, 56.2 rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca //
Su, Utt., 52, 3.1 uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ /
Su, Utt., 52, 32.1 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān /
Su, Utt., 52, 40.2 anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ //
Su, Utt., 52, 46.1 pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṃśca /
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 55, 5.1 kṣuttṛṣṇāśvāsanidrāṇām udāvarto vidhāraṇāt /
Su, Utt., 55, 7.1 ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīva hikkām /
Su, Utt., 55, 35.1 bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ /
Su, Utt., 55, 40.1 śvāsakāsapratiśyāyadāhamohavamijvarān /
Su, Utt., 56, 23.1 śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni /
Su, Utt., 61, 33.1 kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān /
Su, Utt., 61, 37.2 cāturthakakṣayaśvāsānunmādāṃśca niyacchati //
Su, Utt., 62, 24.2 gulmakāsajvaraśvāsakṣayonmādanivāraṇam //
Su, Utt., 64, 79.1 śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat //
Su, Utt., 64, 82.2 grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān //
Viṣṇupurāṇa
ViPur, 1, 4, 28.2 śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti //
ViPur, 1, 11, 15.2 śvāsakṣāmekṣaṇā dīnā sunītir vākyam abravīt //
ViPur, 2, 5, 25.2 muhuḥ śvāsānilāpāstaṃ yāti dikṣūdavāsatām //
ViPur, 3, 12, 9.2 nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet //
ViPur, 6, 3, 24.2 śeṣāhiśvāsasambhūtaḥ pātālāni dahaty adhaḥ //
ViPur, 6, 5, 3.2 gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā //
ViPur, 6, 5, 32.2 śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ //
ViPur, 6, 5, 41.1 niruddhakaṇṭho doṣaughair udānaśvāsapīḍitaḥ /
Viṣṇusmṛti
ViSmṛ, 9, 29.1 na śleṣmavyādhyarditānāṃ bhīrūṇāṃ śvāsakāsinām ambujīvināṃ codakam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 31.1, 1.5 prāṇo yad bāhyaṃ vāyum ācāmati sa śvāsaḥ /
YSBhā zu YS, 2, 49.1, 1.1 satyāsanajaye bāhyasya vāyor ācamanaṃ śvāsaḥ //
YSBhā zu YS, 2, 50.1, 2.1 yatra śvāsapūrvako gatyabhāvaḥ sa ābhyantaraḥ //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 51.1, 6.1 caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṃ viśeṣaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
AbhCint, 1, 83.1 prāṇāyāmaḥ prāṇayamaḥ śvāsapraśvāsarodhanam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 130.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 43.3 ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat //
BhāgPur, 2, 1, 17.2 mano yacchejjitaśvāso brahmabījam avismaran //
BhāgPur, 2, 1, 23.2 jitāsano jitaśvāso jitasaṅgo jitendriyaḥ /
BhāgPur, 3, 8, 21.2 śanair jitaśvāsanivṛttacitto nyaṣīdad ārūḍhasamādhiyogaḥ //
BhāgPur, 3, 15, 7.1 teṣāṃ supakvayogānāṃ jitaśvāsendriyātmanām /
BhāgPur, 3, 18, 14.1 sṛjann amarṣitaḥ śvāsān manyupracalitendriyaḥ /
BhāgPur, 3, 28, 10.1 mano 'cirāt syād virajaṃ jitaśvāsasya yoginaḥ /
BhāgPur, 3, 30, 16.2 kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate //
BhāgPur, 4, 8, 75.2 vāyubhakṣo jitaśvāso dhyāyan devam adhārayat //
BhāgPur, 4, 8, 76.1 pañcame māsy anuprāpte jitaśvāso nṛpātmajaḥ /
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
BhāgPur, 10, 3, 34.2 sahamānau śvāsarodhavinirdhūtamanomalau //
BhāgPur, 11, 9, 11.1 mana ekatra saṃyuñjyāj jitaśvāso jitāsanaḥ /
BhāgPur, 11, 13, 13.2 anirviṇṇo yathākālaṃ jitaśvāso jitāsanaḥ //
BhāgPur, 11, 15, 1.2 jitendriyasya yuktasya jitaśvāsasya yoginaḥ /
BhāgPur, 11, 15, 32.1 jitendriyasya dāntasya jitaśvāsātmano muneḥ /
Bhāratamañjarī
BhāMañj, 1, 854.1 patite vigataśvāse tasmin atha mahītale /
BhāMañj, 11, 45.2 kaṇṭharuddhasvaraḥ śvāsādasphuṭākṣaramabhyadhāt //
BhāMañj, 13, 1021.1 meṣeṣu pittabhedaṃ ca hikkāśvāsaṃ śukeṣu ca /
BhāMañj, 13, 1114.1 hikkāśvāsaviparyasto yāvatsvapnavilocanaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 64.2 kāsaśvāsaharā hidhmājvaraśūlānilāpahā //
DhanvNigh, 1, 67.1 śvāsaṃ hikkāṃ jayatyeva sevyamānaṃ śanaiḥ śanaiḥ /
DhanvNigh, 1, 68.2 bhārṅgī syātsvarase tiktā coṣṇā śvāsakaphāpahā //
DhanvNigh, 1, 79.1 kattṛṇaṃ śvāsakāsaghnaṃ hṛdrogaśamanaṃ param /
DhanvNigh, 1, 85.1 kāsaśvāsārttiyakṣmaghnī vāntitṛṣṇārucīr jayet /
DhanvNigh, 1, 86.2 cakṣuṣyā śvāsahṛdrogaviṣakāsārttikuṣṭhanut //
DhanvNigh, 1, 91.2 kāsaśvāsapraśamanī jvaratṛḍdāhanāśinī //
DhanvNigh, 1, 94.1 siṃhikā kaphavātaghnī śvāsaśūlajvarāpahā /
DhanvNigh, 1, 96.1 kaṇṭakārī kaṭustiktā tathoṣṇā śvāsakāsajit /
DhanvNigh, 1, 131.2 śvāsakāsakṣayaharā vṛṣyā vastiviśodhanī //
DhanvNigh, 1, 168.1 kāsaśvāsacchardiharo viṣārte kaphakarśite /
DhanvNigh, 1, 169.1 kaṭutumbī kaṭustiktā vātakṛcchvāsakāsajit /
DhanvNigh, 1, 171.1 jīmūtako jvaraśvāsakāsahidhmārucikṣaye /
DhanvNigh, 1, 201.2 śvāsakāsāpahā tajjaṃ phalaṃ vātakaphāvaham //
DhanvNigh, 1, 246.1 kaṇṭharogāpacīśvāsakāsaplīhakaphodarān /
DhanvNigh, 2, 23.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
DhanvNigh, Candanādivarga, 74.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
DhanvNigh, Candanādivarga, 143.2 hidhmāśvāsaharaṃ varṇyaṃ rogaviṣāpaham //
Garuḍapurāṇa
GarPur, 1, 147, 71.1 arocako vamiḥ śvāsaḥ sarvasminrasage jvare /
GarPur, 1, 147, 74.2 doṣapravṛttirudbodhaḥ śvāsāṅgakṣepakūjanam //
GarPur, 1, 147, 75.1 antardāho bahiḥ śaityaṃ śvāso hikkā hi majjage /
GarPur, 1, 148, 5.2 charditaś chardibaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ //
GarPur, 1, 149, 13.2 parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān //
GarPur, 1, 149, 15.1 kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ /
GarPur, 1, 149, 21.1 kāsaśvāsakṣayacchardisvarasādādayo gadāḥ /
GarPur, 1, 150, 1.2 athātaḥ śvāsarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 150, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvairvā doṣakopanaiḥ //
GarPur, 1, 150, 4.2 uraḥsthaḥ kurute śvāsamāmāśayasamudbhavam //
GarPur, 1, 150, 8.1 karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam /
GarPur, 1, 150, 10.1 viśuṣkāsyo muhuḥ śvāsaḥ kāṅkṣatyuṣṇaṃ savepathuḥ /
GarPur, 1, 151, 1.3 śvāsaikahetuḥ prāgrūpaṃ saṃkhyā prakṛtisaṃśrayā //
GarPur, 1, 151, 15.1 hikkāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
GarPur, 1, 152, 14.1 pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ /
GarPur, 1, 152, 19.1 prasekaḥ pīnasaḥ śvāsaḥ svarabhedo 'lpavahnitā /
GarPur, 1, 154, 3.2 vepathurvepanānmohaḥ śvāsarodho 'lpanidratā //
GarPur, 1, 155, 12.1 purovibandhastimiraṃ kāsaḥ śvāsaḥ prajāgaraḥ /
GarPur, 1, 155, 17.1 hṛtkaṇṭharogaḥ saṃmohaḥ śvāsatṛṣṇāvamijvarāḥ /
GarPur, 1, 156, 25.1 tathā kāśapipāsāsyavairasyaśvāsapīnasaiḥ /
GarPur, 1, 156, 32.2 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ //
GarPur, 1, 156, 40.2 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ //
GarPur, 1, 156, 51.1 bādhiryātiśiraḥśvāsaśirorukkāśapīnasāḥ /
GarPur, 1, 156, 51.2 manovikārastṛṭśvāsapittagulmodarādayaḥ //
GarPur, 1, 159, 12.1 śūlam unnidratā śoṣaḥ śvāsaḥ kāsaṃ ca jāyate /
GarPur, 1, 160, 14.1 śvāsapraśvāsarodhaśca plīhāyāmatitṛṭ param /
GarPur, 1, 161, 19.1 nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
GarPur, 1, 161, 26.1 śvāsakāsapipāsāsyavairasyādhmānakajvaraiḥ /
GarPur, 1, 161, 31.1 kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk /
GarPur, 1, 161, 36.1 udrikte doṣarūpe ca vyāpte ca śvāsatṛḍbhramaiḥ /
GarPur, 1, 161, 39.2 kāśaśvāsāruciyutaṃ nānāvarṇaśirātatam //
GarPur, 1, 162, 28.1 śvāsakāsātisārārśojaṭharapradarajvarāḥ /
GarPur, 1, 163, 11.2 vyathate 'ṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet //
GarPur, 1, 163, 16.1 śvāsakāsātisārāsyaśoṣahikkāvamibhramaiḥ /
GarPur, 1, 166, 9.1 āmāśayotthavamathuśvāsakāsaviṣūcikāḥ /
GarPur, 1, 166, 10.2 cakre tīvrarujāśvāsagarāmayavivarṇatāḥ //
GarPur, 1, 166, 33.2 gandhājñānaṃ smṛtidhvaṃsastrāsaḥ śvāsaśca jāyate //
GarPur, 1, 167, 20.2 pīnaso dāhatṛṭkāsaśvāsādiścaiva jāyate //
GarPur, 1, 167, 44.1 ṣṭhīvanaṃ caiva sasvedaśvāsaniḥśvāsasaṃgrahaḥ /
GarPur, 1, 168, 49.2 kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate //
GarPur, 1, 169, 6.2 kulatthaḥ śvāsahikkāhṛt kaphagulmānilāpahaḥ //
GarPur, 1, 169, 18.1 kuṣṭhamehajvaraśvāsakāsapittakaphāpaham /
GarPur, 1, 169, 24.2 gulmavātakaphaśvāsakāsaghnaṃ bījapūrakam //
GarPur, 1, 169, 29.2 māgadhī madhurā pakvā śvāsapittaharā parā //
Gītagovinda
GītGov, 5, 29.1 vikirati muhuḥ śvāsān āśāḥ puraḥ muhuḥ īkṣate praviśati muhuḥ kuñjam guñjan muhuḥ bahu tāmyati /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 22.2 śvāsakāsapramehārśaḥkuṣṭhaśophodarakṛmīn //
MPālNigh, Abhayādivarga, 38.1 śvāsakāsajvaracchardimehakuṣṭhakṣayāpahaḥ /
MPālNigh, Abhayādivarga, 47.1 pāṭalāruciśophārśaḥśvāsatṛṭchardināśinī /
MPālNigh, Abhayādivarga, 55.2 laghūṣṇatiktaṃ rasataḥ kaṣāyam medaḥkaphaśvāsasamīrahāri //
MPālNigh, Abhayādivarga, 58.1 pramehaśvāsakāsāśmakṛcchrahṛdrogavātajit /
MPālNigh, Abhayādivarga, 59.2 śāliparṇī guruśchardijvaraśvāsātisāranut //
MPālNigh, Abhayādivarga, 62.2 uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyahṛt //
MPālNigh, Abhayādivarga, 65.2 rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān //
MPālNigh, Abhayādivarga, 67.4 doṣatrayaśvāsakāsaśiraḥpīḍāpatantrakān /
MPālNigh, Abhayādivarga, 88.1 bradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān /
MPālNigh, Abhayādivarga, 123.3 himā hanti kṛmiśvāsadāhapittakaphajvarān //
MPālNigh, Abhayādivarga, 137.1 sannipātajvaraśvāsakaphapittāsradāhanut /
MPālNigh, Abhayādivarga, 173.2 śophaśvāsasamīrāsravātaśothodarāpahā //
MPālNigh, Abhayādivarga, 189.1 tejasvinī kaphaśvāsakāsāsyāmayavātajit /
MPālNigh, Abhayādivarga, 196.2 hanti śophāruciśvāsān viśeṣāt pārśvaśūlajit //
MPālNigh, Abhayādivarga, 200.2 tṛṣṇābhramakaphaśvāsakṣayakāsordhvamārutān //
MPālNigh, Abhayādivarga, 204.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
MPālNigh, Abhayādivarga, 206.2 śophaśvāsasamīrāsrapīnasajvaramārutān //
MPālNigh, Abhayādivarga, 221.3 dāhakaṇḍūviṣaśvāsakṛmigulmodaravraṇān //
MPālNigh, Abhayādivarga, 233.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukṛmīn jayet //
MPālNigh, Abhayādivarga, 237.1 rūkṣā hanti kaphaśvāsakuṣṭhamehajvarakṛmīn /
MPālNigh, Abhayādivarga, 279.2 cirapoṭā himā rūkṣā bhedanī śvāsakāsajit //
MPālNigh, Abhayādivarga, 312.3 tiktā kaṣāyā kāsaśvāsajvaraharā laghuḥ //
MPālNigh, 2, 4.1 vṛṣyā svaryā vamiśvāsakāsaśūlahṛdāmayān /
MPālNigh, 2, 7.0 uṣṇam pittakaraṃ rūkṣaṃ śvāsakāsakṛmīñjayet //
MPālNigh, 2, 11.1 pittalā recanī hanti śvāsakāsodarajvarān /
MPālNigh, 2, 13.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
MPālNigh, 2, 18.0 uṣṇā nihantyatīsāraśvāsakaṇṭhāmayakṛmīn //
MPālNigh, 2, 44.1 pācanaṃ śvāsakāsāsratṛṣṇāmārśaḥkṛmīñjayet /
MPālNigh, 2, 51.2 tṛṣṇājvarakṣayaśvāsakāsapittāsrakāmalāḥ //
MPālNigh, 2, 62.1 yavakṣāro 'gnikṛd vātaśleṣmaśvāsagalāmayān /
MPālNigh, 4, 8.2 ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit //
MPālNigh, 4, 11.3 nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam //
MPālNigh, 4, 12.3 cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //
MPālNigh, 4, 26.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //
MPālNigh, 4, 43.3 hanti śvāsakṣayonmādaraktaśophakaphakrimīn //
Narmamālā
KṣNarm, 3, 65.1 lālinā srutanetreṇa vṛddhena śvāsakāsinā /
KṣNarm, 3, 87.1 athāviśatpṛthuśvāsaḥ kampamānaḥ sphuṭanniva /
Rasahṛdayatantra
RHT, 1, 29.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
Rasamañjarī
RMañj, 3, 75.2 bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //
RMañj, 6, 12.1 mahārogāṣṭake kāse jvare śvāse'tisārake /
RMañj, 6, 119.2 śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram //
RMañj, 6, 166.2 kāse śvāse kṣaye gulme pramehe viṣamajvare //
RMañj, 6, 189.2 vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam //
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 9, 81.1 yoginī śakunī nāma kāsaśvāso'rucirjvaraḥ /
RMañj, 9, 97.1 yoginī śarvarī nāma śvāsaḥ kāso'rucirjvaraḥ /
Rasaprakāśasudhākara
RPSudh, 4, 53.2 sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //
RPSudh, 5, 51.2 kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam //
RPSudh, 5, 133.2 strīrogānhanti sarvāṃśca śvāsakāsapurogamān //
RPSudh, 6, 25.1 pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /
RPSudh, 6, 52.2 grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam //
RPSudh, 7, 10.1 kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /
RPSudh, 7, 13.1 pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /
RPSudh, 7, 15.2 duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //
RPSudh, 7, 44.1 saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /
RPSudh, 8, 29.2 śvāse śūle cānile śleṣmaje vā kāse'rśaḥsu viḍgrahe cātisāre //
Rasaratnasamuccaya
RRS, 1, 56.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 163.2 rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //
RRS, 3, 33.1 kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /
RRS, 3, 103.2 śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //
RRS, 4, 17.1 kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
RRS, 4, 23.1 jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
RRS, 4, 52.1 śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RRS, 5, 61.1 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /
RRS, 5, 188.2 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram //
RRS, 12, 1.1 jvarasya raktapittasya kāsasya śvāsahidhmayoḥ /
RRS, 12, 11.1 kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā /
RRS, 12, 84.1 śvāsocchvāsayutaṃ cānyair muktajīvanalakṣaṇaiḥ /
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
RRS, 12, 144.1 kāse śvāse kumāryā ca triphalākvāthayogataḥ /
RRS, 13, 32.1 so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam /
RRS, 13, 35.3 pittakāsāruciśvāsakṣayakāsāṃśca nāśayet //
RRS, 13, 47.2 āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām //
RRS, 13, 50.2 sūryāvartaraso hy eṣa dviguñjaḥ śvāsajit bhavet //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 13, 55.2 śvāsakāsajvaraharam agnimāndyārucipraṇut //
RRS, 13, 59.2 śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam //
RRS, 13, 65.1 gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham /
RRS, 13, 65.3 madhvājyābhyāṃ lihet karṣaṃ śvāsakāśakaphāpaham //
RRS, 13, 66.4 hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate /
RRS, 13, 85.3 svarabhaṅge kaphe śvāse prayojyaḥ sarvadā rasaḥ //
RRS, 13, 88.2 māsatrayaṃ ca seveta kāsaśvāsanivṛttaye //
RRS, 14, 95.2 śvāsaṃ kāsaṃ viṣūcīṃ ca pramehamudarāmayam //
RRS, 15, 48.2 sannipāte kṣaye kāse śvāse mandānale jvare //
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
RRS, 16, 112.2 sannipātajvaraśvāsakṣayakāsāṃśca nāśayet //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
Rasaratnākara
RRĀ, R.kh., 10, 59.1 phenachardyaruciśvāsaṃ mūrcchāṃ ca kurute viṣam /
RRĀ, Ras.kh., 1, 14.1 kāsaśvāsārucicchardibhramamohā bhavanti hi /
Rasendracintāmaṇi
RCint, 8, 44.2 kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
RCint, 8, 274.1 śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /
Rasendracūḍāmaṇi
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 67.2 yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //
RCūM, 10, 128.3 rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām //
RCūM, 11, 20.2 kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //
RCūM, 11, 64.2 śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //
RCūM, 12, 10.1 kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
RCūM, 12, 16.1 jvarachardiviṣaśvāsasannipātāgnimāndyanut /
RCūM, 12, 47.1 kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RCūM, 13, 57.1 udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā /
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 39.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RCūM, 14, 121.0 śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā //
RCūM, 14, 159.2 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram //
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
Rasendrasārasaṃgraha
RSS, 1, 193.2 bhūtāveśabhayaṃ hanti kāsaśvāsaharā śubhā //
Rasārṇava
RArṇ, 18, 138.2 liṅgastambho hyatīsāraḥ kāsaśvāsavijṛmbhikāḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 57.1 kaṭutumbī kaṭus tīkṣṇā vāntikṛt śvāsavātajit /
RājNigh, Guḍ, 60.2 durnāmaśvāsakāsaghnī kāmalābhūtanāśanī //
RājNigh, Guḍ, 81.1 jaṭā kaṭurasā śvāsakāsahṛdroganāśinī /
RājNigh, Guḍ, 91.2 vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca //
RājNigh, Guḍ, 120.2 kāsaśvāsaharā caiva saiva mandāgnidoṣanut //
RājNigh, Guḍ, 139.1 kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī /
RājNigh, Parp., 49.2 pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī //
RājNigh, Parp., 61.2 raktapittakaphaśvāsamehahārī rasāyanī //
RājNigh, Parp., 106.2 śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut //
RājNigh, Parp., 122.2 hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā //
RājNigh, Pipp., 13.2 dīpanī mārutaśvāsakāsaśleṣmakṣayāpahā //
RājNigh, Pipp., 18.2 kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī //
RājNigh, Pipp., 26.2 śūlabandhodarādhmānaśvāsaślīpadahāriṇī //
RājNigh, Pipp., 42.2 jantūdrekāpahaṃ kāsaśvāsaśūlārtikṛntanam //
RājNigh, Pipp., 132.2 balāsārocakaśvāsajvarahṛd recanī ca sā //
RājNigh, Pipp., 151.1 bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī /
RājNigh, Pipp., 154.2 śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam //
RājNigh, Pipp., 157.2 hikkātīsārakāsaghnī śvāsapittāsranāśanī //
RājNigh, Pipp., 181.2 kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut //
RājNigh, Pipp., 184.2 kāsahikkākṣayaśvāsacchardidoṣavināśakṛt //
RājNigh, Pipp., 240.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
RājNigh, Pipp., 242.2 āmakṣayāpahṛc chvāsaviṣakāsamalāpaham //
RājNigh, Śat., 25.2 arocakāmakāsaghnī śvāsahṛdroganāśanī //
RājNigh, Śat., 32.1 kaṇṭakārī kaṭūṣṇā ca dīpanī śvāsakāsajit /
RājNigh, Śat., 49.2 kāmalākaphavaikalyajvaraśvāsakṣayāpahā //
RājNigh, Śat., 58.2 śvāsakāsabhramaghnī ca pārade śuddhikārikā //
RājNigh, Śat., 111.2 balyā vātaharā hanti kāsaśvāsakṣayavraṇān //
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 64.2 śvāsakāsavamanārśasāṃ haraḥ śūlagulmaśamano 'sradoṣakṛt //
RājNigh, Mūl., 114.1 triparṇī madhurā śītā śvāsakāsavināśanī /
RājNigh, Mūl., 190.1 bimbī tu madhurā śītā pittaśvāsakaphāpahā /
RājNigh, Śālm., 48.2 śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣahāri //
RājNigh, Śālm., 58.2 raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca //
RājNigh, Śālm., 92.2 raktajvaratṛṣāśvāsakāmalādoṣaśoṣakṛt //
RājNigh, Prabh, 21.1 kaṭphalaḥ kaṭur uṣṇaś ca kāsaśvāsajvarāpahaḥ /
RājNigh, Prabh, 33.2 cakṣuṣyā śvāsahṛdrogaviṣakāsātikuṣṭhajit //
RājNigh, Kar., 50.2 śophādhmānavamiśvāsaśamanī sannipātanut //
RājNigh, Kar., 114.2 pittadāhakaphaśvāsaśramahārī ca dīpanaḥ //
RājNigh, Kar., 131.2 ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ //
RājNigh, Kar., 170.1 kaṭūṣṇaṃ suraparṇaṃ ca krimiśvāsabalāsajit /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 25.2 śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca //
RājNigh, Āmr, 62.2 pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 104.2 dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī //
RājNigh, Āmr, 105.3 śiśirā śvāsahṛllāsanāśinī janavallabhā //
RājNigh, Āmr, 107.1 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
RājNigh, Āmr, 120.2 dāhatṛṣṇāśramaśvāsavicchardiśamanī parā //
RājNigh, Āmr, 148.1 bījapūraphalam amlakaṭūṣṇaṃ śvāsakāsaśamanaṃ pacanaṃ ca /
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 153.2 syād amladoṣakṛmināśakārī kaphāpahaḥ śvāsaniṣūdanaś ca //
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, 12, 130.2 śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā //
RājNigh, 12, 133.2 dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam //
RājNigh, 13, 83.2 bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham //
RājNigh, 13, 122.2 gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //
RājNigh, 13, 127.1 muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 109.2 kuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanut //
RājNigh, Pānīyādivarga, 113.2 śvāsaṃ nivārayati tarpayatīndriyāṇi śītaḥ sadā sumadhuraḥ khalu siddhikhaṇḍaḥ //
RājNigh, Pānīyādivarga, 127.1 mākṣikaṃ madhuraṃ rūkṣaṃ laghu śvāsādidoṣanut /
RājNigh, Kṣīrādivarga, 17.1 balakṛd gardabhīkṣīraṃ vātaśvāsaharaṃ param /
RājNigh, Kṣīrādivarga, 18.2 ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam //
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 42.2 durnāmaśvāsakāsaghnaṃ rucyaṃ dīpanapācanam //
RājNigh, Kṣīrādivarga, 49.2 kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām //
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Kṣīrādivarga, 79.2 kāsaśvāsakaphāntakaṃ rājayakṣmasu śasyate //
RājNigh, Kṣīrādivarga, 100.2 plīhodarakaphaśvāsagulmaśophaharaṃ laghu //
RājNigh, Kṣīrādivarga, 102.2 tiktaṃ kaṣāyaṃ śūlaghnaṃ hikkāśvāsaharaṃ param //
RājNigh, Śālyādivarga, 42.1 kaphapittaharāḥ snigdhāḥ kāsaśvāsaharāḥ parāḥ /
RājNigh, Śālyādivarga, 47.2 kaphapittaharaḥ svāduḥ śūlaśvāsanivāraṇaḥ /
RājNigh, Śālyādivarga, 90.2 śvāsordhvakāsaklamapīnasānāṃ karoti nāśaṃ baladīpanatvam //
RājNigh, Māṃsādivarga, 13.2 śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram //
RājNigh, Māṃsādivarga, 42.0 śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Māṃsādivarga, 44.0 godhāmāṃsaṃ tu vātaghnaṃ śvāsakāsaharaṃ ca tat //
RājNigh, Māṃsādivarga, 45.0 śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Rogādivarga, 6.1 kilāsasidhme ca śikhī śvāsaḥ pāmā vicarcikā /
RājNigh, Rogādivarga, 14.1 hṛdrogo hṛdgado hṛdrug utprāṇaḥ śvāsa ucyate /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 28.1 yaṃ jarayā jharjharitaṃ kāsaśvāsādiduḥkhaviśadaṃ ca /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 10.0 kāsaṃ śvāsaṃ kṣayaṃ śophaṃ vaisvaryaṃ ca vyapohati //
Tantrasāra
TantraS, 6, 70.0 evam ekasmin samānamaruti varṣadvayaṃ śvāsapraśvāsayogābhāvāt //
Tantrāloka
TĀ, 6, 65.1 śvāsapraśvāsayornālī proktāhorātra ucyate /
TĀ, 6, 209.1 cāra ekatra nahyatra śvāsapraśvāsacarcanam /
TĀ, 8, 135.2 viṣāvartācchatādūrdhvaṃ durjayaḥ śvāsasaṃbhavaḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 23.1 śvāsocchvāsavikāsena kuṇḍalī gaganaṃ caret /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 17.2 tadaiva parameśāni śvāsocchvāsavikāśanam //
Ānandakanda
ĀK, 1, 6, 108.1 anidrālasyahikkā ca kāsaśvāsavijṛmbhikāḥ /
ĀK, 1, 13, 31.1 tathā pramehān gulmāni kāsaśvāsakṣayajvarān /
ĀK, 1, 14, 37.2 karṇarukśvāsakāsādīn anyān vātodbhavān gadān //
ĀK, 1, 15, 189.2 kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ //
ĀK, 1, 15, 408.1 madhuraprāyabhojī cetsakāsaśvāsarogajit /
ĀK, 1, 15, 478.2 jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet //
ĀK, 1, 15, 486.2 prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ //
ĀK, 1, 17, 66.2 jaṅghodveṣṭanakaṃ śvāso bhuktidveṣastvarocakaḥ //
ĀK, 1, 17, 88.2 raktavātaṃ ca vātāṃśca hṛdrogaṃ śvāsakāsakam //
ĀK, 1, 20, 131.2 śvāsakāsādayo rogā doṣāḥ syurbahavastathā //
ĀK, 2, 1, 299.2 gulmaśūlakaphaśvāsanāśano viṣadoṣahā //
ĀK, 2, 1, 302.1 muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /
ĀK, 2, 10, 4.2 kāsaśvāsaharā balyā jñeyā rasaniyāmikā //
ĀK, 2, 10, 5.2 kaṭutumbī kaṭustiktā vāntikṛcchvāsavāntijit //
ĀK, 2, 10, 15.3 pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca //
ĀK, 2, 10, 26.2 durnāmaśvāsakāsaghnī kāmilālūtikāpahā //
ĀK, 2, 10, 41.1 śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut /
ĀK, 2, 10, 48.2 hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā //
Āryāsaptaśatī
Āsapt, 1, 24.2 phaṇaśatapītaśvāso rāgāndhāyāḥ śriyaḥ keliḥ //
Āsapt, 1, 26.1 kṛtakāntakelikutukaśrīśītaśvāsasekanidrāṇaḥ /
Āsapt, 2, 93.1 āvarjitālakāli śvāsotkampastanārpitaikabhujam /
Āsapt, 2, 127.2 aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ //
Āsapt, 2, 152.1 kṛtakasvāpa madīyaśvāsadhvanidattakarṇa kiṃ tīvraiḥ /
Āsapt, 2, 278.1 dadhikaṇamuktābharaṇaśvāsottuṅgastanārpaṇamanojñam /
Āsapt, 2, 312.1 niviḍaghaṭitoruyugalāṃ śvāsottabdhastanārpitavyajanām /
Āsapt, 2, 477.2 paryuṣitam api sutīkṣṇaśvāsakaduṣṇaṃ vadhūr annam //
Āsapt, 2, 497.2 bhindanti pṛṣṭhapatitāḥ priya hṛdayaṃ mama tava śvāsāḥ //
Āsapt, 2, 507.1 vakṣaḥpraṇayini sāndraśvāse vāṅmātrasubhaṭi ghanagharme /
Āsapt, 2, 545.2 gūḍhaśvāso vadane suratam idaṃ cet tṛṇaṃ tridivam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
Śyainikaśāstra
Śyainikaśāstra, 5, 42.1 caturdhā śvāsavaiṣamyavṛttiḥ śākheti kathyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 65.1 kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /
ŚdhSaṃh, 2, 12, 77.2 raktapitte kaphe śvāse kāse ca svarasaṃkṣaye //
ŚdhSaṃh, 2, 12, 96.1 śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam /
ŚdhSaṃh, 2, 12, 105.2 jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā //
ŚdhSaṃh, 2, 12, 113.1 kāse śvāse kṣaye vāte kaphe grahaṇikāgade /
ŚdhSaṃh, 2, 12, 166.1 sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /
ŚdhSaṃh, 2, 12, 286.1 mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /
Abhinavacintāmaṇi
ACint, 1, 101.2 dīpanī mārutaṃ śvāsaṃ kāsaṃ śleṣmakṣayāpahā //
ACint, 1, 103.2 hikkākāsādhmānabaddhodarāṇi śvāsaṃ vahner māndyam āmādidoṣān //
ACint, 1, 106.2 pradaragalabalāsaśvāsakāsān nihanti //
Bhāvaprakāśa
BhPr, 6, 2, 21.2 śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn //
BhPr, 6, 2, 47.1 vṛṣyā svaryā vamiśvāsaśūlakāsahṛdāmayān /
BhPr, 6, 2, 56.1 pippalī recanī hanti śvāsakāsodarajvarān /
BhPr, 6, 2, 58.2 śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī //
BhPr, 6, 2, 59.2 kāsājīrṇāruciśvāsahṛtpāṇḍukṛmiroganut /
BhPr, 6, 2, 61.2 uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet //
BhPr, 6, 2, 64.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
BhPr, 6, 2, 66.2 ānāhaplīhagulmaghnaṃ kṛmiśvāsakṣayāpaham //
BhPr, 6, 2, 70.2 uṣṇā nihantyatīsāraṃ śvāsakaṇṭhāmayakrimīn //
BhPr, 6, 2, 89.2 tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut /
BhPr, 6, 2, 116.2 kuṣṭhaśūlāruciśvāsaplīhakṛcchrāṇi nāśayet //
BhPr, 6, 2, 118.2 tṛṣṇākāsajvaraśvāsakṣayapittāsrakāmalāḥ /
BhPr, 6, 2, 154.2 pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut //
BhPr, 6, 2, 157.2 saṃnipātajvaraśvāsakaphapittāsradāhanut /
BhPr, 6, 2, 166.1 śothaśvāsasamīrāsravātaśūlodarāpahā /
BhPr, 6, 2, 171.2 tejasvinī kaphaśvāsakāsāsyāmayavātahṛt /
BhPr, 6, 2, 177.2 hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut //
BhPr, 6, 2, 181.2 śvāsordhvavātatṛṭkāsahikkārucivamīnharet //
BhPr, 6, 2, 183.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
BhPr, 6, 2, 185.3 śothakāsakaphaśvāsapīnasajvaramārutān //
BhPr, 6, 2, 210.2 rūkṣā hṛdyā śvāsakuṣṭhamehajvarakṛmipraṇut //
BhPr, 6, 2, 211.2 keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut //
BhPr, 6, 2, 213.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret //
BhPr, 6, 2, 214.2 gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam //
BhPr, 6, 2, 226.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
BhPr, 6, 2, 256.1 nihanti śūlavātāmaśleṣmaśvāsagalāmayān /
BhPr, 6, Karpūrādivarga, 55.2 kṛmikāsavamiśvāsaśoṣapīnasahṛdrujaḥ //
BhPr, 6, Karpūrādivarga, 57.2 kaphakāsavamiśvāsatṛṣṇākṛmiviṣāpahā //
BhPr, 6, Karpūrādivarga, 59.3 kāsaṃ śvāsaṃ ca hikkāṃ ca kṣayaṃ kṣapayati dhruvam //
BhPr, 6, Karpūrādivarga, 62.1 rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā /
BhPr, 6, Karpūrādivarga, 63.2 elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt /
BhPr, 6, Karpūrādivarga, 96.2 uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn //
BhPr, 6, Karpūrādivarga, 100.3 śothakāsavraṇaśvāsaśūlasidhmagrahāpahā //
BhPr, 6, Karpūrādivarga, 108.2 kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśanam //
BhPr, 6, Karpūrādivarga, 114.2 tālīśaṃ laghu tīkṣṇoṣṇaṃ śvāsakāsakaphānilān /
BhPr, 6, Guḍūcyādivarga, 10.2 pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut //
BhPr, 6, Guḍūcyādivarga, 21.2 aruciśvāsaśothāsracchardihikkātṛṣāharī //
BhPr, 6, Guḍūcyādivarga, 30.2 madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam //
BhPr, 6, Guḍūcyādivarga, 32.0 śāliparṇī guruśchardijvaraśvāsātisārajit //
BhPr, 6, Guḍūcyādivarga, 35.2 hanti dāhajvaraśvāsaraktātīsāratṛḍvamīḥ //
BhPr, 6, Guḍūcyādivarga, 37.3 uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyajit //
BhPr, 6, Guḍūcyādivarga, 41.1 rūkṣoṣṇā pācanī kāsaśvāsajvarakaphānilān /
BhPr, 6, Guḍūcyādivarga, 46.2 pramehaśvāsakāsārśaḥkṛcchrahṛdrogavātanut //
BhPr, 6, Guḍūcyādivarga, 48.2 nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut //
BhPr, 6, Guḍūcyādivarga, 49.2 daśamūlaṃ tridoṣaghnaṃ śvāsakāsaśirorujaḥ /
BhPr, 6, 8, 27.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 6, 8, 31.2 nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //
BhPr, 6, 8, 33.3 cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //
BhPr, 6, 8, 47.2 chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati //
BhPr, 6, 8, 81.2 mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām //
BhPr, 6, 8, 133.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //
BhPr, 7, 3, 69.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 7, 3, 78.2 nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //
BhPr, 7, 3, 81.2 cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //
BhPr, 7, 3, 145.1 mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām /
BhPr, 7, 3, 232.2 tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //
Gheraṇḍasaṃhitā
GherS, 3, 56.2 baddhaśvāsas tato bhūtvā ca ūrdhvamātraṃ prapadyate /
GherS, 3, 99.1 kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāś ca viṃśatiḥ /
GherS, 5, 85.1 bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu /
Gorakṣaśataka
GorŚ, 1, 97.1 dakṣiṇo śvāsam ākṛṣya pūrayed udaraṃ śanaiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 12.2 śvāsakāsaharaṃ tāmraṃ vātaghnaṃ vahnimāndyajit //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 11.2 jayedvātaṃ kaphaśvāsaṃ kuṣṭhaṃ kāsaṃ bhagandaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.2 raktapittakṣayaṃ kāsaṃ śvāsaṃ hanti sudustarām //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.2 jīrṇajvare guḍūcī kāse śvāse ca śasyate vyāghrī /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 36.1 hikkāśvāse brāhmībhārgīsvarasena śastaśca /
Haribhaktivilāsa
HBhVil, 1, 58.2 kāladanto 'sitauṣṭhaś ca durgandhiśvāsavāhakaḥ //
HBhVil, 3, 196.2 ṣṭhīvitvādhyayanārambhe kāśaśvāsāgame tathā //
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
Haṃsadūta
Haṃsadūta, 1, 5.2 parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 17.1 hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ /
HYP, Dvitīya upadeśaḥ, 25.2 kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ //
HYP, Caturthopadeśaḥ, 31.1 praṇaṣṭaśvāsaniśvāsaḥ pradhvastaviṣayagrahaḥ /
Janmamaraṇavicāra
JanMVic, 1, 131.3 tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā //
Kaiyadevanighaṇṭu
KaiNigh, 2, 12.2 nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //
KaiNigh, 2, 21.1 rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit /
KaiNigh, 2, 43.1 jvarakāsaśvāsavastirogahṛd rasabandhakaḥ /
KaiNigh, 2, 45.2 varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā //
KaiNigh, 2, 66.1 vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān /
KaiNigh, 2, 73.1 hikkāśvāsaviṣacchardikaphapittakṣayāsrajit /
KaiNigh, 2, 120.2 nihanti kaphavātāmaśvāsaśūlagalāmayān //
Kokilasaṃdeśa
KokSam, 2, 51.2 nidrāmūke jagati rudati śvāsacintājuṣo me saṃkrandantaścaṭulanayane cakravākāḥ sahāyāḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 59.2 śleṣmakāse sthirā mandā śvāse tīvragatirbhavet //
Nāḍīparīkṣā, 1, 79.1 dehe śaityaṃ mukhe śvāso nāḍī tīvrātidāhikā /
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Rasakāmadhenu
RKDh, 1, 2, 11.2 svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 23.0 bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ //
Rasasaṃketakalikā
RSK, 1, 49.2 kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate //
RSK, 3, 11.2 mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam //
RSK, 4, 30.1 śilātāleśvarasyāsya guñjaikā śvāsakāsajit /
RSK, 4, 82.2 kāse śvāse kṣaye śūle sarvaroge tu yojayet //
RSK, 5, 3.2 kāse śvāse kṣaye gulme pramehe viṣamajvare //
RSK, 5, 8.2 kāsaṃ śvāsaṃ kṣayaṃ hikkāṃ hantyeṣā kāsakartarī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 14.1 atapacca ghṛtaśvāsaḥ kuṇḍalo bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 176, 25.2 vyādhayo vikṛtākārāḥ kāsaśvāsajvarodbhavāḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 38.2 śvāsāvadhūtahemādriḥ prajāpatipatistutaḥ //
Yogaratnākara
YRā, Dh., 16.1 svarṇaṃ śītaṃ pavitraṃ kṣayavamikasanaśvāsamehāsrapittakṣaiṇyakṣveḍakṣatāsrapradaragadaharaṃ svādu tiktaṃ kaṣāyam /
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 77.2 asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam //
YRā, Dh., 105.2 gulmahṛdrogaśūlārśaḥkāsaśvāsavamipradam //
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 186.2 tiktā snigdhā viṣaśvāsakāsabhūtaviṣāsranut //
YRā, Dh., 269.2 kāsaśvāsapraśamanaḥ śūlasya ca vināśanaḥ //
YRā, Dh., 313.2 pāṇḍūdarajvaraśvāsakāsayakṣmapramehanut //
YRā, Dh., 323.1 yakṣmapāṇḍupramehārśaḥkāsaśvāsabhagandarān /
YRā, Dh., 364.2 agnimāndyaśvāsakāsaplīhodarabhagandarān /
YRā, Dh., 379.2 guñjā laghurhimā rūkṣā bhedanī śvāsakāsajit /