Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 1, 3.0 adhītābhiḥ saṃsthāpya dhītānām vatsān apākṛtya śvaḥ sāṃnāyyena yajeta //
AVPr, 5, 1, 11.0 śvas tapasvatīṃ nirvapet //
Atharvaveda (Śaunaka)
AVŚ, 5, 18, 2.2 sa brāhmaṇasya gām adyād adya jīvāni mā śvaḥ //
AVŚ, 10, 3, 2.2 avārayanta varaṇena devā abhyācāram asurāṇāṃ śvaḥ śvaḥ //
AVŚ, 10, 3, 2.2 avārayanta varaṇena devā abhyācāram asurāṇāṃ śvaḥ śvaḥ //
AVŚ, 10, 6, 5.2 sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya //
AVŚ, 10, 6, 5.2 sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya //
AVŚ, 10, 6, 6.2 tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 6.2 tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 7.3 so asmai balam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 7.3 so asmai balam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 8.3 so asmai varca id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvam dviṣato jahi //
AVŚ, 10, 6, 8.3 so asmai varca id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvam dviṣato jahi //
AVŚ, 10, 6, 9.3 so asmai bhūtim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 9.3 so asmai bhūtim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 10.3 so asmai śriyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 10.3 so asmai śriyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 11.2 so asmai vājinam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 11.2 so asmai vājinam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 12.3 sa bhiṣagbhyāṃ maho duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 12.3 sa bhiṣagbhyāṃ maho duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 13.3 so asmai sūnṛtāṃ duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 13.3 so asmai sūnṛtāṃ duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 14.3 sa ābhyo 'mṛtam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 14.3 sa ābhyo 'mṛtam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 15.3 so asmai satyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 15.3 so asmai satyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 16.3 sa ebhyo jitim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 16.3 sa ebhyo jitim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 17.3 sa ābhyo viśvam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 17.3 sa ābhyo viśvam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 11, 4, 21.2 yad aṅga sa tam utkhiden naivādya na śvaḥ syāt /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 5.1 śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 22.0 atha śvo bhūte tāyate pañcadaśa ukthyo bṛhatsāmā //
BaudhŚS, 16, 3, 26.0 atha śvo bhūte tāyate saptadaśa ukthyo vairūpasāmā //
BaudhŚS, 16, 3, 30.0 atha śvo bhūte tāyata ekaviṃśa ukthyo vairājasāmā //
BaudhŚS, 16, 4, 7.0 atha śvo bhūte tāyate triṇava ukthyaḥ śākvarasāmā //
BaudhŚS, 16, 4, 17.0 atha śvo bhūte tāyate trayastriṃśa ukthyo raivatasāmā //
BaudhŚS, 16, 6, 1.0 atha śvo bhūte caturviṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 2.0 atha śvo bhūte catuścatvāriṃśaṃ chandomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 3.0 atha śvo bhūte 'ṣṭācatvāriṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 4.0 atha śvo bhūte caturviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 1.0 śvo bhūte pitṛbhyo gām ālabhate //
BhārGS, 2, 17, 4.0 śvo bhūte pitṛbhyo māṃsaśeṣeṇa māsiśrāddhasyāvṛtā śrāddhaṃ karoti //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 6.0 śvaḥ pūriteti vā //
BhārŚS, 1, 1, 8.0 śvo noditeti vā //
BhārŚS, 1, 6, 1.1 śvo bhūte idhmābarhiṣī vratopete paurṇamāsyāṃ kuryāt //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 23.3 taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti /
Chāndogyopaniṣad
ChU, 4, 6, 1.2 sa ha śvo bhūte gā abhiprasthāpayāṃcakāra /
ChU, 4, 8, 1.2 sa ha śvo bhūte gā abhiprasthāpayāṃcakāra /
Gobhilagṛhyasūtra
GobhGS, 2, 3, 19.0 śvo bhūte vā samaśanīyaṃ sthālīpākaṃ kurvīta //
GobhGS, 3, 2, 39.0 śvo bhūte 'raṇye 'gnim upasamādhāya vyāhṛtibhir hutvāthainam avekṣayet //
GobhGS, 3, 7, 22.0 śvas tato 'kṣatasaktūn kārayitvā nave pātre 'pidhāya nidadhāti //
GobhGS, 4, 2, 1.0 śvas tato 'nvaṣṭakyam //
Gopathabrāhmaṇa
GB, 1, 2, 4, 11.0 tasya ha prajā śvaḥ śvaḥ śreyasī śreyasīha bhavati //
GB, 1, 2, 4, 11.0 tasya ha prajā śvaḥ śvaḥ śreyasī śreyasīha bhavati //
GB, 2, 1, 23, 12.0 atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti //
GB, 2, 2, 24, 5.0 yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 17, 18.0 śvo bhūte 'raṇyaṃ gatvāgnim upasamādhāya vatsam upānvānīya vāsa udveṣṭayet //
JaimGS, 2, 3, 8.0 śvo bhūte śrāddham anvaṣṭakyaṃ tad ahar vā //
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
Jaiminīyabrāhmaṇa
JB, 1, 249, 2.0 tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti //
JB, 1, 249, 2.0 tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti //
JB, 3, 124, 3.0 tau tvaitad evāgatya śvo vaktārau //
Jaiminīyaśrautasūtra
JaimŚS, 3, 23.0 śvaḥ sutyām ity upavasathe //
JaimŚS, 7, 13.0 parihṛtāsu vasatīvarīṣu śvaḥ sutyāpravacanīṃ subrahmaṇyām āhūyāgnīdhre patnīśālāyām iti saṃviśanti //
JaimŚS, 7, 14.0 śvaḥ karmaṇo 'napagā bhavanti //
Kauśikasūtra
KauśS, 8, 8, 18.0 śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikam agniṃ mathitvā //
KauśS, 11, 4, 13.0 śvo 'māvāsyeti gāṃ kārayate //
KauśS, 14, 3, 1.1 abhijiti śiṣyān upanīya śvo bhūte saṃbhārān saṃbharati //
KauśS, 14, 4, 5.0 śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kaṭhopaniṣad
KaṭhUp, 4, 13.2 īśāno bhūtabhavyasya sa evādya sa u śvaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 8.0 śvaḥprabhṛty anvahaṃ pañcottarāṇi //
KātyŚS, 15, 2, 18.0 śvo vaiśvānaro dvādaśakapālo vāruṇaś caikatantre //
KātyŚS, 15, 2, 19.0 śvo vaikaḥ //
KātyŚS, 15, 3, 2.0 pratigṛham ekaikaṃ śvaḥśvaḥ //
KātyŚS, 15, 3, 2.0 pratigṛham ekaikaṃ śvaḥśvaḥ //
KātyŚS, 15, 4, 49.0 ukthyaḥ śvaḥ //
KātyŚS, 15, 10, 1.0 tripaśuḥ paśubandhaḥ śvaḥ //
Kāṭhakasaṃhitā
KS, 6, 1, 23.0 śvaś śvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 1, 23.0 śvaś śvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 6, 41.0 tataś śvo 'gnaye tapasvate janadvate pāvakavata iṣṭiṃ nirvapet //
KS, 6, 7, 73.0 śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 73.0 śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 8, 2, 5.0 śvaśśvo bhūyāṃso bhavanti //
KS, 8, 2, 5.0 śvaśśvo bhūyāṃso bhavanti //
KS, 8, 6, 8.0 śvaśśvo bhūyān bhavati //
KS, 8, 6, 8.0 śvaśśvo bhūyān bhavati //
KS, 8, 12, 3.0 śvo 'gnim ādhāsyamānenā3 iti //
KS, 8, 12, 11.0 yas taṃ śvo 'gnim ādhāsyan syāt sa tāṃ rātrīṃ vrataṃ caret //
KS, 11, 8, 9.0 āgneyam aṣṭākapālaṃ śvo nirvapet saumyaṃ carum adityai caruṃ vāruṇaṃ yavamayaṃ carum agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 11, 10, 58.0 agnaye dhāmacchade śvo 'ṣṭākapālaṃ nirvapen mārutaṃ caruṃ sauryam ekakapālam //
KS, 13, 5, 17.0 vāyavyaṃ vatsaṃ śva ālabheta //
KS, 13, 7, 40.0 etayor eva vāyavyaṃ vatsaṃ śva ālabheta //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 2.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 9.0 te vai śvovijayino 'vasan //
MS, 1, 10, 15, 10.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 16, 2.0 te devā etam indrāya bhāgaṃ nyadadhur asmāñ śvo nihitabhāgo vṛṇatā iti //
MS, 1, 11, 8, 20.0 śvaḥ śvo bhūyāṃso bhavanti //
MS, 1, 11, 8, 20.0 śvaḥ śvo bhūyāṃso bhavanti //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 1, 8, 8.0 yadi saṃsthite śvo vraṣṭeti brūyāt //
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 5, 4, 49.0 sa śvo bhūte vatsaṃ vāyava ālabheta //
MS, 2, 6, 1, 14.0 śvo bhūta ādityebhyo bhuvadvadbhyo ghṛte caruḥ //
MS, 2, 6, 1, 16.0 śvo bhūta āgnāvaiṣṇava ekādaśakapālaḥ //
MS, 2, 6, 1, 18.0 śvo bhūte 'gnīṣomīyā ekādaśakapālaḥ //
MS, 2, 6, 1, 20.0 śvo bhūta aindrāgna ekādaśakapālaḥ //
MS, 2, 6, 1, 22.0 śvo bhūta āgneyo 'ṣṭākapālaḥ //
Mānavagṛhyasūtra
MānGS, 2, 9, 3.0 śvo 'nyāṃ kārayet //
MānGS, 2, 9, 8.0 śvo 'vaśiṣṭaṃ bhaktaṃ randhayitvā piṇḍānāmāvṛtā trīn māṃsaudanapiṇḍān nidadhāti //
MānGS, 2, 10, 5.0 sthālīpākenendrāṇīṃ śvo vā //
Nirukta
N, 1, 6, 1.0 na nūnam asti no śvaḥ kastadveda yadadbhutam //
N, 1, 6, 6.0 śva upāśaṃsanīyaḥ kālaḥ hyo hīnaḥ kālaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 6, 9, 18.0 yad asṛgram iti tasmān manuṣyāḥ śvaḥ śvaḥ sṛjyante //
PB, 6, 9, 18.0 yad asṛgram iti tasmān manuṣyāḥ śvaḥ śvaḥ sṛjyante //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 16.0 vṛṣā vā etad vājisāma vṛṣabho retodhā adya stuvanti śvaḥ prajāyate //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 10.0 śvo 'nvaṣṭakāsu sarvāsāṃ pārśvasakthisavyābhyāṃ parivṛte piṇḍapitṛyajñavat //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 8.5 śva ādhāsyamāno brahmaudanaṃ pacati /
TB, 1, 2, 3, 4.4 ādityaḥ śvo gṛhyate /
Taittirīyasaṃhitā
TS, 1, 5, 9, 16.1 śvaḥśvo bhūyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 16.1 śvaḥśvo bhūyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 6, 7, 3.0 bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate //
TS, 1, 6, 7, 10.0 tāḥ śvo bhūte yajate //
TS, 1, 6, 7, 20.0 upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti //
TS, 2, 2, 12, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
Vaitānasūtra
VaitS, 2, 5, 4.1 śvo bhūte pūrṇadarvyaṃ pūrṇā darva iti //
Vasiṣṭhadharmasūtra
VasDhS, 12, 24.2 api naḥ śvo vijaniṣyamāṇāḥ patibhiḥ saha śayīrann iti strīṇām indradatto vara iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.2 ādityaṃ tejasāṃ teja uttamaṃ śvoyajñāya camatāṃ devatābhyaḥ /
VārŚS, 1, 4, 1, 14.1 yas taṃ śvo 'gnim ādhāsyan prajā agna iti niśāyāṃ kalmāṣam ajaṃ badhnāti //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 3, 1, 1, 10.0 śvo bhūte vājapeyasaṃsthā //
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 1, 44.1 śvo bhūte pañcadaśa ukthyo bṛhatpṛṣṭhaḥ //
VārŚS, 3, 2, 1, 46.1 śvo bhūte saptadaśa ukthyo vairūpapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 48.1 śvo bhūta ekaviṃśaḥ ṣoḍaśī vairājapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 57.1 śvo bhūte triṇava ukthyaḥ śākvarapṛṣṭhaḥ //
VārŚS, 3, 2, 1, 61.1 śvo bhūte trayastriṃśa ukthyo raivatapṛṣṭhaḥ //
VārŚS, 3, 2, 2, 36.5 iti śvo bhūta udayanīyo 'tirātraḥ //
VārŚS, 3, 2, 3, 18.1 śvo bhūte viṣuvān divākīrtyo 'gniṣṭomaḥ //
VārŚS, 3, 2, 3, 21.1 ādityaṃ śvo bhūte vaiśvakarmaṇaṃ vyatyāsaṃ gṛhṇāty ā mahāvratāt //
VārŚS, 3, 2, 4, 3.0 śva utsraṣṭāsmaha itīndrāya vatsān upākurvanti //
VārŚS, 3, 2, 4, 4.0 śvo bhūte prājāpatyaṃ paśum ālabheran //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 6, 7.0 agnīṣomīyakāle yūpān ucchrayaty api vāgniṣṭhaṃ śvo bhūta itarān //
VārŚS, 3, 2, 6, 17.0 yadi śvo bhūte samānam //
VārŚS, 3, 3, 1, 13.0 śvo bhūta ādityebhyo bhuvadvadbhya iti ghṛte caruḥ //
Āpastambagṛhyasūtra
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 22, 3.1 śvo bhūte darbheṇa gām upākaroti pitṛbhyas tvā juṣṭām upākaromīti //
ĀpGS, 22, 11.1 ata eva yathārthaṃ māṃsaṃ śiṣṭvā śvo bhūte 'nvaṣṭakām //
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.9 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ saubhagam /
ĀpŚS, 18, 8, 10.1 śvo bhūta ānumatādibhir aṣṭābhir anvahaṃ yajate //
ĀpŚS, 18, 11, 7.1 śvo bhūte 'bhiṣecanīyasyokthyasya dīkṣāḥ prakramayati //
ĀpŚS, 18, 20, 7.1 śvo bhūte 'pareṇa saumikaṃ devayajanaṃ daśabhiḥ saptabhir vā saṃsṛpāṃ havirbhir yajeta /
ĀpŚS, 18, 21, 1.1 śvo bhūte pātrasaṃsādanakāle daśa camasān adhikān prayunakti //
ĀpŚS, 18, 21, 16.1 śvo bhūte sātyadūtānāṃ trihaviṣam iṣṭiṃ nirvapati /
ĀpŚS, 18, 22, 7.1 śvo bhūte ṣaḍbhir uttaraiḥ //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
ĀpŚS, 20, 9, 12.1 śvo bhūte pratāyate gotamacatuṣṭomayoḥ pūrvo rathaṃtarasāmā //
ĀpŚS, 20, 22, 3.1 śvo bhūte pratāyate sarvastomo 'tirātro bṛhatsāmā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 6.0 yasmiñśvaḥ so 'nurūpaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 3, 9.6 ko hi manuṣyasya śvo veda //
ŚBM, 2, 1, 4, 1.1 yad ahar asya śvo'gnyādheyaṃ syād divaivāśnīyāt /
ŚBM, 2, 1, 4, 1.3 te 'syaitacchvo'gnyādheyaṃ viduḥ /
ŚBM, 2, 2, 2, 19.4 śvaḥ śvaḥ śreyān bhavati /
ŚBM, 2, 2, 2, 19.4 śvaḥ śvaḥ śreyān bhavati /
ŚBM, 2, 2, 2, 19.7 śvaḥ śvaḥ pāpīyān bhavati /
ŚBM, 2, 2, 2, 19.7 śvaḥ śvaḥ pāpīyān bhavati /
ŚBM, 5, 2, 3, 2.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 6.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 7.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 8.1 atha śvo bhūte /
ŚBM, 5, 2, 5, 13.1 atha śvo bhūte /
ŚBM, 5, 3, 3, 13.2 tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 1.1 athaitāṃ rātrīṃ śvas tṛtīyāṃ vā kanyāṃ vakṣyantīti //
ŚāṅkhGS, 3, 13, 7.0 śvo 'nvaṣṭakyaṃ piṇḍapitṛyajñāvṛtā //
Ṛgveda
ṚV, 1, 123, 8.1 sadṛśīr adya sadṛśīr id u śvo dīrghaṃ sacante varuṇasya dhāma /
ṚV, 1, 167, 10.1 vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye /
ṚV, 1, 170, 1.1 na nūnam asti no śvaḥ kas tad veda yad adbhutam /
ṚV, 6, 24, 5.1 anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ /
ṚV, 6, 56, 6.2 adyā ca sarvatātaye śvaś ca sarvatātaye //
ṚV, 6, 71, 6.1 vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ /
ṚV, 8, 61, 17.1 adyādyā śvaḥ śva indra trāsva pare ca naḥ /
ṚV, 8, 61, 17.1 adyādyā śvaḥ śva indra trāsva pare ca naḥ /
Arthaśāstra
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
Avadānaśataka
AvŚat, 2, 3.2 tato yaśomatyā dārikayā bhagavān saśrāvakasaṃghaḥ śvo 'ntargṛhe bhaktenopanimantritaḥ /
AvŚat, 11, 1.6 atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena /
Carakasaṃhitā
Ca, Sū., 13, 60.2 nātisnigdhamasaṃkīrṇaṃ śvaḥ snehaṃ pātumicchatā //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Mahābhārata
MBh, 1, 2, 150.2 śvobhāvini mahāyuddhe dūtyena krūravādinā /
MBh, 1, 2, 150.3 parivādaśca pāṇḍūnāṃ śvodarśanavilambanam /
MBh, 1, 18, 5.3 jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha //
MBh, 1, 68, 1.8 adya śvo vā paraśvo vā samāyāntīti niścitā /
MBh, 1, 119, 6.2 śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā //
MBh, 1, 119, 6.2 śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā //
MBh, 1, 143, 16.10 śvaḥ prabhāte mahadbhūtaṃ prādurbhūtaṃ jagatpatim /
MBh, 1, 187, 31.3 kathayantvitikartavyaṃ śvaḥ kāle karavāmahe //
MBh, 1, 215, 11.87 tvatprasādān mahādeva śvo me dīkṣā bhaved iti /
MBh, 3, 171, 16.2 śvaḥ prabhāte bhavān draṣṭā divyānyastrāṇi sarvaśaḥ /
MBh, 3, 281, 71.2 śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja //
MBh, 3, 281, 79.1 śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava /
MBh, 3, 281, 102.1 tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi /
MBh, 4, 64, 32.3 sa tu śvo vā paraśvo vā manye prādurbhaviṣyati //
MBh, 5, 33, 9.3 ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati //
MBh, 5, 157, 18.2 puṣṭāste 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 158, 11.2 samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 159, 7.2 śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate //
MBh, 5, 175, 13.1 iha rāmaḥ prabhāte śvo bhaviteti matir mama /
MBh, 6, 60, 69.2 ghuṣyatām avahāro 'dya śvo yotsyāmaḥ paraiḥ saha //
MBh, 6, 94, 18.1 sukhaṃ svapihi gāndhāre śvo 'smi kartā mahāraṇam /
MBh, 7, 51, 20.1 satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham /
MBh, 7, 51, 21.2 bhavantaṃ vā mahārāja śvo 'smi hantā jayadratham //
MBh, 7, 51, 22.2 pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham //
MBh, 7, 51, 36.3 yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham //
MBh, 7, 53, 2.2 saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam //
MBh, 7, 53, 13.1 mām asau putrahanteti śvo 'bhiyātā dhanaṃjayaḥ /
MBh, 7, 53, 37.1 tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā /
MBh, 7, 53, 40.1 draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ /
MBh, 7, 53, 45.2 āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi //
MBh, 7, 54, 20.1 śvaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hṛtam /
MBh, 7, 54, 24.2 śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini //
MBh, 7, 56, 22.1 so 'haṃ śvastat kariṣyāmi yathā kuntīsuto 'rjunaḥ /
MBh, 7, 56, 26.1 śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave /
MBh, 7, 56, 27.1 śvo narendrasahasrāṇi rājaputraśatāni ca /
MBh, 7, 56, 28.1 śvastāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm /
MBh, 7, 56, 29.1 śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ /
MBh, 7, 57, 10.2 śvo 'smi hantā durātmānaṃ putraghnam iti keśava //
MBh, 7, 57, 17.1 yadi tad viditaṃ te 'dya śvo hantāsi jayadratham /
MBh, 7, 137, 46.2 yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati //
MBh, 7, 157, 20.1 śvaḥ sarvasainyān utsṛjya jahi karṇa dhanaṃjayam /
MBh, 8, 22, 9.2 śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate //
MBh, 9, 28, 91.2 adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram //
MBh, 9, 29, 17.2 pratiyotsyāmyahaṃ śatrūñ śvo na me 'styatra saṃśayaḥ //
MBh, 10, 4, 4.1 āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame /
MBh, 12, 44, 5.2 viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ //
MBh, 12, 52, 29.2 śvaḥ sameṣyāma ityuktvā yatheṣṭaṃ tvaritā yayuḥ //
MBh, 12, 58, 28.1 śva idānīṃ svasaṃdehaṃ prakṣyāmi tvaṃ pitāmaha /
MBh, 12, 110, 19.1 pratiśrutya tu dātavyaṃ śvaḥkāryastu balātkṛtaḥ /
MBh, 12, 149, 63.2 śvo 'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ //
MBh, 12, 151, 12.1 ityevam uktaḥ pavanaḥ śva ityevābravīd vacaḥ /
MBh, 12, 162, 49.2 ātmānaṃ saha yāsyāvaḥ śvo vasādyeha śarvarīm //
MBh, 12, 169, 14.1 śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
MBh, 12, 220, 98.1 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam /
MBh, 12, 308, 190.2 suptā suśaraṇā prītā śvo gamiṣyāmi maithila //
MBh, 12, 309, 13.1 adyakālikayā buddhyā dūre śva iti nirbhayāḥ /
MBh, 12, 309, 72.1 śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
MBh, 13, 53, 56.2 ihasthaṃ māṃ sabhāryastvaṃ draṣṭāsi śvo narādhipa //
MBh, 13, 75, 5.1 dvijātim abhisatkṛtya śvaḥ kālam abhivedya ca /
MBh, 15, 44, 21.2 śvo vādya vā mahābāho gamyatāṃ putra māciram //
Rāmāyaṇa
Rām, Bā, 22, 16.2 puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam //
Rām, Bā, 25, 22.2 śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama //
Rām, Bā, 46, 19.2 śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi //
Rām, Bā, 64, 28.1 śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ /
Rām, Bā, 67, 18.2 suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ //
Rām, Bā, 68, 12.1 śvaḥ prabhāte narendrendra nirvartayitum arhasi /
Rām, Ay, 4, 2.1 śva eva puṣyo bhavitā śvo 'bhiṣecyeta tu me sutaḥ /
Rām, Ay, 4, 2.1 śva eva puṣyo bhavitā śvo 'bhiṣecyeta tu me sutaḥ /
Rām, Ay, 4, 21.2 śvaḥ puṣyayogaṃ niyataṃ vakṣyante daivacintakāḥ //
Rām, Ay, 4, 22.2 śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa //
Rām, Ay, 4, 28.1 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane /
Rām, Ay, 4, 35.2 bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ //
Rām, Ay, 4, 37.1 yāni yāny atra yogyāni śvobhāviny abhiṣecane /
Rām, Ay, 5, 1.1 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane /
Rām, Ay, 7, 7.1 śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam /
Rām, Ay, 8, 3.2 yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ //
Rām, Ay, 58, 31.2 śvo mayā saha gantāsi jananyā ca samedhitaḥ //
Rām, Ay, 77, 20.2 viśrāntāḥ pratariṣyāmaḥ śva idānīṃ mahānadīm //
Rām, Ay, 78, 17.2 arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi //
Rām, Ay, 84, 21.2 śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ /
Rām, Su, 37, 19.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Su, 66, 3.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Yu, 4, 4.1 uttarāphalgunī hyadya śvastu hastena yokṣyate /
Rām, Yu, 16, 20.1 śvaḥ kāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām /
Rām, Yu, 16, 21.2 śvaḥkāle vajravān vajraṃ dānaveṣviva vāsavaḥ //
Rām, Yu, 81, 5.2 bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ //
Rām, Yu, 112, 15.2 arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi //
Rām, Utt, 32, 29.2 yuddhaśraddhā tu yadyasti śvastāta samare 'rjunam //
Rām, Utt, 41, 26.2 viśrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam //
Rām, Utt, 44, 15.1 śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham /
Rām, Utt, 57, 4.2 śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam //
Rām, Utt, 59, 23.1 śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ /
Rām, Utt, 84, 14.1 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā /
Rām, Utt, 86, 6.1 śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā /
Rām, Utt, 86, 16.1 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ /
Amarakośa
AKośa, 1, 152.1 śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 12.2 śvovamyam utkliṣṭakaphaṃ matsyamāṣatilādibhiḥ //
AHS, Śār., 1, 74.2 adyaśvaḥprasave glāniḥ kukṣyakṣiślathatā klamaḥ //
Bhallaṭaśataka
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 29.2 śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatām iti //
BKŚS, 10, 253.1 eṣa vijñāpayāmy adya śvo vijñāpayiteti ca /
BKŚS, 10, 273.1 śvaḥ suyāmunadantāṃ ca tasmād aryasutāṃ ca naḥ /
BKŚS, 11, 81.1 adha sakāmukagaṇaḥ śvo gantā gaṇikāgaṇaḥ /
BKŚS, 17, 34.1 mama tv āsīd avaśyaṃ māṃ netā śvas tatra dattakaḥ /
BKŚS, 21, 67.1 śvaḥ prasthātāsmahe tasmāt prātar vārāṇasīṃ prati /
BKŚS, 28, 102.1 ataḥ śvas tatra gatvāhaṃ mādhavīsahakārayoḥ /
Daśakumāracarita
DKCar, 1, 2, 12.3 bhavatsāhāyyakaro rājakumāro 'dya śvo vā samāgamiṣyatīti /
DKCar, 1, 5, 21.8 tadanurūpamupāyamupapādya śvaḥ paraśvo vā natāṅgīṃ saṃgamiṣyāmi /
DKCar, 2, 2, 50.1 abhūcca ghoṣaṇā śvaḥ kāmotsavaḥ iti //
DKCar, 2, 2, 126.1 śucālaṃ vāsu śvo 'gnisātkariṣyāmaḥ //
DKCar, 2, 2, 282.1 madenasā ca tau prorṇutau śvo niyataṃ nigrahīṣyete //
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
Divyāvadāna
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 7, 106.0 vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 8, 76.0 upasaṃkramya bhagavataḥ pādayor nipatya bhagavantamidamavocan adhivāsayatu asmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 427.1 sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryasvāgataḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 446.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryaḥ śvo 'ntargṛhe bhakteneti //
Kirātārjunīya
Kir, 11, 34.1 śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī /
Kāmasūtra
KāSū, 1, 2, 23.1 varam adya kapotaḥ śvo mayūrāt //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.4 iṭaḥ khalv api kaṇitā śvaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 2, 22, 2.1 śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca /
Liṅgapurāṇa
LiPur, 2, 5, 63.2 tathetyuktvā tato bhūyaḥ śvo yāsyāva iti sma ha //
LiPur, 2, 5, 72.1 āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
Nāradasmṛti
NāSmṛ, 1, 2, 3.1 śvo lekhanaṃ vā sa labhet tryahaṃ saptāham eva vā /
Suśrutasaṃhitā
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 20.1 athāturaṃ śvo virecanaṃ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṃ cainamanupāyayet /
Tantrākhyāyikā
TAkhy, 2, 40.1 śvaḥ parvakālo bhavitā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
Viṣṇupurāṇa
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 5, 15, 23.3 prītimānabhavatkṛṣṇaṃ śvo drakṣyāmīti satvaraḥ //
ViPur, 5, 18, 9.1 ahaṃ rāmaśca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā /
ViPur, 5, 26, 6.1 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavānhariḥ /
ViPur, 5, 34, 11.2 saṃpādayiṣye śvastubhyaṃ tadapyeṣo 'vilambitam //
Viṣṇusmṛti
ViSmṛ, 6, 40.1 yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmīti sāmakam /
ViSmṛ, 20, 41.1 śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam /
Bhāratamañjarī
BhāMañj, 5, 316.2 ambikāsutamavāpya sānugaḥ śvo bhaviṣyati kathetyabhāṣata //
BhāMañj, 7, 247.2 śvaḥ kartāsmi mahāvyūhaṃ durbhedyaṃ tridaśairapi //
BhāMañj, 13, 251.1 śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ /
BhāMañj, 13, 664.2 śvo draṣṭāsīti taṃ vṛkṣaṃ samabhyetya tadābravīt //
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
Hitopadeśa
Hitop, 4, 136.4 ādhivyādhiparītāpād adya śvo vā vināśine /
Kathāsaritsāgara
KSS, 4, 3, 7.1 śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /
KSS, 5, 3, 142.2 asmābhirupahantavyaḥ śvaḥ prabhāte paśūkṛtaḥ //
Haṃsadūta
Haṃsadūta, 1, 89.2 tanūbhūtaṃ sadyas tanuvanam idaṃ hāsyati hare haṭhādadya śvo vā mama sahacarī prāṇahariṇaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 51.2 śvaḥkṛtyam adya kurvīta pūrvāhṇe cāparāhṇikam /
SkPur (Rkh), Revākhaṇḍa, 180, 55.2 rājanniṣkalmaṣā yānti śvobhūte śāśvataṃ padam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 6.0 śvo na draṣṭeti yad ahaś ca na dṛśyeta te 'māvāsye //