Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 110.2 atīsāre jvare dāhe śvayathau ca viśeṣataḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 14, 23.1 pādajānūrujaṅghārtisaṃgrahe śvayathāvapi /
Ca, Sū., 18, 11.2 svidyati klidyate gandhī sa paittaḥ śvayathuḥ smṛtaḥ //
Ca, Sū., 18, 13.2 nipīḍito nonnamati śvayathuḥ sa kaphātmakaḥ //
Ca, Sū., 18, 15.1 nidānākṛtisaṃsargācchvayathuḥ syāddvidoṣajaḥ /
Ca, Sū., 18, 26.2 śvayathuḥ śaṅkhako nāma dāruṇastasya jāyate //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Indr., 6, 12.1 śvayathuryasya kukṣistho hastapādaṃ visarpati /
Ca, Indr., 6, 13.1 śvayathuryasya pādasthastathā sraste ca piṇḍike /
Ca, Indr., 6, 18.1 jvarātisārau śophānte śvayathurvā tayoḥ kṣaye /
Ca, Indr., 11, 15.1 grīvāvamardo balavāñjihvāśvayathureva ca /
Ca, Cik., 1, 33.2 śvayathuṃ tamakaṃ chardiṃ klaibyamaṅgāvasādanam //
Ca, Cik., 3, 337.1 dīnatāṃ śvayathuṃ glāniṃ pāṇḍutāṃ nānnakāmatām /
Ca, Cik., 5, 159.1 gulmaṃ śvayathumarśāṃsi pāṇḍurogamarocakam /
Amarakośa
AKośa, 2, 316.2 śophastu śvayathuḥ śothaḥ pādasphoṭo vipādikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 17.2 sakāsaśvāsahṛllāsavyaṅgaśvayathavo vameḥ //
AHS, Sū., 4, 19.2 śukrāt tatsravaṇaṃ guhyavedanāśvayathujvarāḥ //
AHS, Sū., 28, 4.2 peśyantaragate māṃsaprāptavacchvayathuṃ vinā //
AHS, Sū., 28, 32.1 śvayathugrastavāraṅgaṃ śopham utpīḍya yuktitaḥ /
AHS, Sū., 29, 1.3 vraṇaḥ saṃjāyate prāyaḥ pākācchvayathupūrvakāt /
AHS, Sū., 30, 5.2 timire kṛtasaṃśuddhau śvayathau sarvagātrage //
AHS, Śār., 5, 94.1 jvarātīsārau śophānte śvayathur vā tayoḥ kṣaye /
AHS, Śār., 5, 95.1 śvayathur yasya pādasthaḥ parisraste ca piṇḍike /
AHS, Nidānasthāna, 5, 35.2 mukhaśvayathumādhuryatandrāhṛllāsakāsavān //
AHS, Nidānasthāna, 6, 17.1 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ /
AHS, Nidānasthāna, 7, 25.1 klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ /
AHS, Nidānasthāna, 7, 49.1 vastau ca sutarāṃ śūlaṃ gaṇḍaśvayathusaṃbhavaḥ /
AHS, Nidānasthāna, 8, 21.2 mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ //
AHS, Nidānasthāna, 9, 17.2 vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī //
AHS, Nidānasthāna, 11, 20.1 sūtānāṃ garbhiṇīnāṃ vā sambhavecchvayathur ghanaḥ /
AHS, Nidānasthāna, 11, 30.1 kuryād vaṅkṣaṇasaṃdhistho granthyābhaṃ śvayathuṃ tadā /
AHS, Nidānasthāna, 12, 9.1 dāhaḥ śvayathurādhmānam ante salilasaṃbhavaḥ /
AHS, Nidānasthāna, 12, 18.1 śleṣmodare 'ṅgasadanaṃ svāpaḥ śvayathugauravam /
AHS, Nidānasthāna, 13, 39.1 rasaiḥ śūkaiśca saṃsparśācchvayathuḥ syād visarpavān /
AHS, Nidānasthāna, 14, 34.1 svedasvāpaśvayathavaḥ śoṇite piśite punaḥ /
AHS, Nidānasthāna, 16, 10.2 śvayathur grathitaḥ pākī vāyuḥ saṃdhyasthimajjasu //
AHS, Nidānasthāna, 16, 34.1 bhavecca rāgī śvayathur jāyante maṇḍalāni ca /
AHS, Cikitsitasthāna, 1, 63.2 kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati //
AHS, Cikitsitasthāna, 5, 23.2 śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet //
AHS, Cikitsitasthāna, 8, 32.2 gudaśvayathuśūlārto mandāgnir gaulmikān pibet //
AHS, Cikitsitasthāna, 8, 48.1 gudaśvayathukaṇḍvartināśanaṃ balavardhanam /
AHS, Cikitsitasthāna, 8, 56.2 durnāmakuṣṭhaśvayathugulmamehodarakṛmīn //
AHS, Cikitsitasthāna, 8, 68.1 śvayathuplīhahṛdrogagulmayakṣmavamikṛmīn /
AHS, Cikitsitasthāna, 10, 19.1 jvaraśvayathupāṇḍutvagulmapānātyayārśasām /
AHS, Cikitsitasthāna, 14, 38.2 dagdhvā vicūrṇya dadhimastuyutaṃ prayojyaṃ gulmodaraśvayathupāṇḍugudodbhaveṣu //
AHS, Cikitsitasthāna, 17, 1.3 sarvatra sarvāṅgasare doṣaje śvayathau purā /
AHS, Cikitsitasthāna, 17, 8.2 śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ //
AHS, Cikitsitasthāna, 17, 9.1 nirāmo baddhaśamalaḥ pibecchvayathupīḍitaḥ /
AHS, Cikitsitasthāna, 17, 18.1 alpam alpapaṭusnehaṃ bhojanaṃ śvayathor hitam /
AHS, Cikitsitasthāna, 17, 28.1 athānilotthe śvayathau māsārdhaṃ trivṛtaṃ pibet /
AHS, Cikitsitasthāna, 17, 37.2 ekaiṣīkā ca lepaḥ syācchvayathāvekagātrage //
AHS, Cikitsitasthāna, 17, 40.2 śvayathūdarakuṣṭhapāṇḍutākṛmimehordhvakaphānilāpaham //
AHS, Cikitsitasthāna, 17, 42.4 svapnaṃ cārātrau śvayathugadavān varjayen maithunaṃ ca //
AHS, Cikitsitasthāna, 19, 52.1 śvayathuṃ sapāṇḍurogaṃ śvitraṃ grahaṇīpradoṣam arśāṃsi /
AHS, Cikitsitasthāna, 22, 4.1 gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyusirāmayān /
AHS, Kalpasiddhisthāna, 2, 50.1 śleṣmāmayodaragaraśvayathvādiṣu kalpayet /
AHS, Kalpasiddhisthāna, 3, 6.2 vibhraṃśaṃ śvayathuṃ hidhmāṃ tamaso darśanaṃ tṛṣam //
AHS, Kalpasiddhisthāna, 5, 3.1 nābhivastirujā dāho hṛllepaḥ śvayathur gude /
AHS, Utt., 6, 13.1 baibhatsyaṃ śaucavidveṣo nidrā śvayathurānane /
AHS, Utt., 8, 17.2 śliṣṭākhyaṃ vartmanī śliṣṭe kaṇḍūśvayathurāgiṇī //
AHS, Utt., 8, 24.1 vartmāntar māṃsapiṇḍābhaḥ śvayathur grathito 'rujaḥ /
AHS, Utt., 10, 29.2 atitīvrarujārāgadāhaśvayathupīḍitam //
AHS, Utt., 17, 4.1 śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram /
AHS, Utt., 17, 6.1 kaṇḍūḥ śvayathuruṣṇecchā pākācchvetaghanasrutiḥ /
AHS, Utt., 17, 17.2 savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ //
AHS, Utt., 17, 22.1 śvayathuḥ sphoṭapiṭikārāgoṣākledasaṃyutaḥ /
AHS, Utt., 17, 24.1 śvayathuḥ saṃnipātotthaḥ sa nāmnā duḥkhavardhanaḥ /
AHS, Utt., 21, 9.1 tailābhaśvayathukledau sakaṇḍvau medasā mṛdū /
AHS, Utt., 21, 24.2 dantamāṃse malaiḥ sāsrair bāhyāntaḥ śvayathur guruḥ //
AHS, Utt., 21, 25.2 śvayathur dantamūleṣu rujāvān pittaraktajaḥ //
AHS, Utt., 21, 39.1 padmākṛtistālumadhye raktācchvayathurarbudam /
AHS, Utt., 21, 48.1 bāhyāntaḥ śvayathur ghoro galamārgārgalopamaḥ /
AHS, Utt., 21, 52.1 pūtipūyanibhasrāvī śvayathur galavidradhiḥ /
AHS, Utt., 21, 52.2 jihvāvasāne kaṇṭhādāvapākaṃ śvayathuṃ malāḥ //
AHS, Utt., 25, 4.2 saṃrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ //
AHS, Utt., 27, 17.1 gāḍhenāti rujādāhapākaśvayathusaṃbhavaḥ /
AHS, Utt., 29, 1.4 vṛttonnataṃ yaṃ śvayathuṃ sa granthir grathanāt smṛtaḥ //
AHS, Utt., 33, 6.2 pakvodumbarasaṃkāśaḥ pittena śvayathur jvaraḥ //
AHS, Utt., 33, 8.1 sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi /
AHS, Utt., 36, 23.2 tena pītāṅgatā dāho dvitīye śvayathūdbhavaḥ //
AHS, Utt., 36, 64.2 lepācchvayathuvīsarpavisphoṭajvaradāhahā //
AHS, Utt., 37, 52.1 śvetapītāsitāraktāḥ piṭikāḥ śvayathūdbhavaḥ /
AHS, Utt., 37, 64.1 mahāṃścaturthe śvayathustāpaśvāsabhramapradaḥ /
AHS, Utt., 38, 4.1 granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo 'ruciḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.14 tacchvayathoḥ /
Suśrutasaṃhitā
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Sū., 19, 10.2 śvayathurvedanā rāgaḥ srāvaścaiva bhṛśaṃ bhavet //
Su, Sū., 19, 36.1 vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt /
Su, Sū., 25, 39.2 tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṃ manujaṃ vyavasyet //
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 40, 5.3 ihauṣadhakarmāṇy ūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti /
Su, Sū., 45, 15.2 śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 45.2 arocake pratiśyāye praseke śvayathau kṣaye //
Su, Sū., 45, 185.1 karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 10, 6.1 śleṣmātmakaḥ sarati mandam aśīghrapākaḥ snigdhaḥ sitaśvayathur alparug ugrakaṇḍuḥ /
Su, Nid., 11, 29.1 nibaddhaḥ śvayathuryasya muṣkavallambate gale /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 13, 15.2 apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Nid., 16, 16.1 dantayostriṣu vā yasya śvayathuḥ sarujo mahān /
Su, Nid., 16, 18.1 śvayathurdantamūleṣu rujāvān kapharaktajaḥ /
Su, Nid., 16, 38.1 jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥ kapharaktamūrtiḥ /
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 52.1 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt /
Su, Nid., 16, 55.1 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca /
Su, Nid., 16, 62.1 pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṃ kurute krameṇa /
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Cik., 1, 119.2 śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ //
Su, Cik., 5, 45.1 nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṃś ca saḥ /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 6.2 doṣāḥ śvayathumūrdhvaṃ hi kurvantyāmāśayasthitāḥ /
Su, Cik., 23, 7.2 śvayathurmadhyadeśe yaḥ sa kaṣṭaḥ sarvagaśca yaḥ //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 29, 12.3 kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate /
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Cik., 39, 27.1 guhyapradeśe śvayathuṃ kāsaśvāsau ca dāruṇau /
Su, Cik., 39, 28.2 plīhodaraṃ pratiśyāyaṃ pāṇḍutāṃ śvayathuṃ jvaram //
Su, Ka., 1, 48.2 jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate //
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 8, 27.1 tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Utt., 39, 195.1 hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje /
Viṣṇupurāṇa
ViPur, 6, 5, 3.2 gulmārśaḥśvāsaśvayathucchardyādibhir anekadhā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 108.2 arśoghnī śvayathūtthānaparipanthitayā smṛtā //
Garuḍapurāṇa
GarPur, 1, 153, 9.1 mukhaśvayathumādhuryatandrāhṛllāsakāsavān /
GarPur, 1, 155, 12.2 svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ //
GarPur, 1, 156, 25.2 klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ //
GarPur, 1, 156, 49.2 bastau ca sutarāṃ śūlo gaṇḍaśvayathusaṃbhavaḥ //
GarPur, 1, 157, 20.1 mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ /
GarPur, 1, 158, 18.1 bastirukkṛcchramūtratvaṃ śuklā śvayathukāriṇī /
GarPur, 1, 160, 20.2 mṛte tu garbhage caiva sambhavecchvayathur ghanaḥ //
GarPur, 1, 160, 30.2 kuryāttatkṣaṇasandhistho granthyābhaḥ śvayathustadā //
GarPur, 1, 161, 9.2 dāhaḥ śvayathurādhmānamantre salilasambhave //
GarPur, 1, 161, 18.2 śleṣmodareṣu sadanaṃ svedaśvayathugauravam //
GarPur, 1, 162, 37.1 rasaiḥ śuṣkaiśca saṃsparśācchvayathuḥ syādvisarpavān /
GarPur, 1, 164, 33.1 svedatāpaśvayathavaḥ śoṇite piśite punaḥ /
GarPur, 1, 166, 14.2 tatra sthānasthitaḥ kuryāt kruddhaḥ śvayathukṛcchratām //
GarPur, 1, 167, 10.2 śvayathurgrathitaḥ pākaḥ sa vāyuścāsthimajjasu //
GarPur, 1, 167, 33.2 bhavetsarāgaḥ śvayathurjāyante maṇḍalāni ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 45.3 agnimanthaḥ śvayathuhṛd vīryoṣṇaḥ kaphavātanut //
MPālNigh, 4, 8.2 ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit //
Rasaratnasamuccaya
RRS, 2, 162.1 pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /
RRS, 5, 188.2 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram //
RRS, 15, 4.0 śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ //
RRS, 16, 39.2 aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam //
Rasendracintāmaṇi
RCint, 8, 79.1 śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ /
RCint, 8, 203.1 śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu /
Rasendracūḍāmaṇi
RCūM, 10, 127.2 paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca //
RCūM, 14, 159.2 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram //
Rājanighaṇṭu
RājNigh, Guḍ, 141.2 viṣaghnī vraṇakuṣṭhādīn kāmalāṃ śvayathuṃ jayet //
RājNigh, Parp., 38.2 arśaḥśvayathuhantrī ca malaviṣṭambhahāriṇī //
RājNigh, Parp., 122.2 hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā //
RājNigh, Śālm., 58.2 raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca //
RājNigh, Śālm., 61.2 vraṇakaṇḍūtikuṣṭhāsṛgdoṣaśvayathuhāriṇī //
RājNigh, Śālm., 148.2 tiktoṣṇā śvayathughnī ca vraṇadoṣanibarhaṇī //
RājNigh, Prabh, 77.2 vātāmayapraśamano nānāśvayathunāśanaḥ //
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Rogādivarga, 3.2 śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate //
Ānandakanda
ĀK, 1, 15, 423.1 jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā /
ĀK, 1, 15, 550.1 tataścaturthe divase śvayathustasya jāyate /
ĀK, 1, 17, 91.1 vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam /
ĀK, 2, 5, 82.1 śvayathūdaraśūlārśaḥkuṣṭhapāṇḍupramehajit //
ĀK, 2, 10, 48.2 hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 8.2, 3.0 svalakṣaṇam iti avyabhicārilakṣaṇaṃ yathā jvarasya saṃtāpaḥ śvayathor utsedhaḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 24.1 agnimanthaḥ śvayathunud vīryoṣṇaḥ kaphavātahṛt /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 27.1 vātaśleṣmavikāreṣu śvayathau vividhātmake /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 34.2 varṣābhūnāgarayoḥ kvāthaḥ śvayathupraśāntyartham //
Kaiyadevanighaṇṭu
KaiNigh, 2, 12.2 nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //
Yogaratnākara
YRā, Dh., 93.1 maṇḍūraṃ śiśiraṃ rucyaṃ pāṇḍuśvayathuśothajit /
YRā, Dh., 310.2 śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam //
YRā, Dh., 331.1 śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam /