Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 37.2 śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam //
LiPur, 1, 2, 37.2 śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam //
LiPur, 1, 7, 25.2 śvetaḥ pāṇḍus tathā raktastāmraḥ pītaśca kāpilaḥ //
LiPur, 1, 7, 31.2 ādye śvetaḥ kalau rudraḥ sutāro madanas tathā //
LiPur, 1, 10, 44.2 śvete śvetena varṇena dṛṣṭvā kalpe tu māṃ śubhe //
LiPur, 1, 10, 44.2 śvete śvetena varṇena dṛṣṭvā kalpe tu māṃ śubhe //
LiPur, 1, 11, 3.2 utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ //
LiPur, 1, 11, 6.2 tato'sya pārśvataḥ śvetāḥ prādurbhūtā mahāyaśāḥ //
LiPur, 1, 11, 8.1 tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 17, 39.2 suśveto hyanalākṣaś ca viśvataḥ pakṣasaṃyutaḥ //
LiPur, 1, 17, 86.2 kalāṣṭakasamāyuktaṃ suśvetaṃ śāntikaṃ tathā //
LiPur, 1, 18, 13.2 śvetāya śvetavarṇāya tuhinādricarāya ca //
LiPur, 1, 18, 13.2 śvetāya śvetavarṇāya tuhinādricarāya ca //
LiPur, 1, 18, 14.1 suśvetāya suvaktrāya namaḥ śvetaśikhāya ca /
LiPur, 1, 20, 56.1 adyaprabhṛti sarveśaḥ śvetoṣṇīṣavibhūṣitaḥ /
LiPur, 1, 21, 44.1 namo dhūmrāya śvetāya kṛṣṇāya lohitāya ca /
LiPur, 1, 23, 2.2 śvetoṣṇīṣaḥ śvetamālyaḥ śvetāṃbaradharaḥ sitaḥ //
LiPur, 1, 23, 2.2 śvetoṣṇīṣaḥ śvetamālyaḥ śvetāṃbaradharaḥ sitaḥ //
LiPur, 1, 23, 2.2 śvetoṣṇīṣaḥ śvetamālyaḥ śvetāṃbaradharaḥ sitaḥ //
LiPur, 1, 23, 3.1 śvetāsthiḥ śvetaromā ca śvetāsṛk śvetalohitaḥ /
LiPur, 1, 23, 3.1 śvetāsthiḥ śvetaromā ca śvetāsṛk śvetalohitaḥ /
LiPur, 1, 23, 3.1 śvetāsthiḥ śvetaromā ca śvetāsṛk śvetalohitaḥ /
LiPur, 1, 23, 4.1 matprasūtā ca deveśī śvetāṅgā śvetalohitā /
LiPur, 1, 23, 4.1 matprasūtā ca deveśī śvetāṅgā śvetalohitā /
LiPur, 1, 23, 4.2 śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 41.2 catuṣpādā bhaviṣyanti śvetatvaṃ cāsya tena tat //
LiPur, 1, 47, 9.1 śvetaṃ yaduttaraṃ tasmātpitrā dattaṃ hiraṇmate /
LiPur, 1, 59, 39.2 śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ //
LiPur, 1, 71, 143.1 vṛṣamāruhya suśvetaṃ yayau tasyājñayā tadā /
LiPur, 1, 76, 27.2 nagnaṃ caturbhujaṃ śvetaṃ trinetraṃ sarpamekhalam //
LiPur, 1, 77, 87.1 tattadvarṇais tathā cūrṇaiḥ śvetacūrṇairathāpi vā /
LiPur, 1, 81, 12.2 śvetārkakarṇikāraiś ca karavīrairbakairapi //
LiPur, 1, 81, 34.1 śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam /
LiPur, 1, 81, 35.1 śvetārkakusume sākṣāccaturvaktraḥ prajāpatiḥ /
LiPur, 1, 83, 30.2 śvetaṃ gomithunaṃ dattvā so'śvamedhaphalaṃ labhet //
LiPur, 1, 83, 39.2 śvetāgrapādaṃ pauṇḍraṃ ca dadyādgomithunaṃ punaḥ //
LiPur, 1, 86, 64.1 aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
LiPur, 1, 91, 28.1 yasya śvetaghanābhāsā śvetasarṣapasaṃnibhā /
LiPur, 1, 91, 28.1 yasya śvetaghanābhāsā śvetasarṣapasaṃnibhā /
LiPur, 1, 91, 28.2 śvetā ca mūrtirhyasakṛttasya mṛtyurupasthitaḥ //
LiPur, 2, 22, 43.1 dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca /